पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/२२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२२३
सप्तमः सर्गः ।

विलोलनेत्रभ्रमरैर्गवाक्षाः
सहस्रपत्राभरणा इवासन् ॥ ४२ ॥
तावत्पताकाकुलमिन्दुमौलि-
रुत्तोरणं राजपथं प्रपेदे ।
प्रासदङ्गाणि दिवापि कुर्वन्
(५)[१]ज्योत्स्नाभिषेकदिगुणयुतौनि ॥ ६३ ॥
तमेकदृश्य नयनैः पिबन्यो
नाय न जग्मुर्विषयान्तराणि ।
तथाहि शेषेन्द्रियटत्तिरासां
सर्वात्मना चक्षुरिव प्रविष्टा ॥ । ६४ ॥

तैर्मुखे व्याप्तान्तराश्छन्नावकाशा गवाक्षाः सहस्रपत्त्राभरण? इवासन् । कमलालकृता इव स्थिता इत्यर्थः ॥ ६२॥

 तवदति ॥ तावत्तस्मिन्नवसर इन्दुमौलिरीश्रो दिव प्रसादशृङ्गाणि ज्योत्स्नाया अभिषेकेण जपनेन द्विगुणद्यतनि द्विरावृत्त कान्तनि । “गणस्ववृत्तिशब्दादिज्येन्द्रिया मुख्यतन्तुषु” इति वैजयन्ती ॥ कुर्वन् पताकाभिराकुलं व्याकसमुत्तोरणमुच्तितोरणं राजपथ प्रपंदे ॥ ६३ ॥

 तमिति । एक एव दृश्य दर्शनीयस्तमझदृश्य' तमीश्वरं नयने पिबन्त्यः । अतिवृष्णया पश्यन्त्य इत्यर्थः । 'तः शश्वरं दृष्टिभिरपिबन्त्यः” इति वा पाठः । नार्यो विषयान्तराणि ततोऽन्यान्विषयान् । शब्दादौनित्यर्थः । न जग्मुः। न विदुरित्यर्थः । तथाहि । आसां नारीणां शेषेन्द्रियवृत्तिः श्रोत्रादिप्रवत्तिः सर्वासना खरूपकात्छुन चक्षुःप्रविष्टव। श्रोत्रादोनौन्द्रियाणि स्वातन्त्रेण ग्रहणशक्तेश्चत्रैव प्रविश्य कौतु


  1. व्योमाभिषेकद्विगुण च्छवीनि ।