पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/१०६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०५
चतुर्थ सर्ग: ।
अलिपतिरनेकशस्वया

गुणकृत्ये धनुषो नियोजिता। विरुतैः करुण(४)खनैरियं गुरुशोकामनुरीदितौव माम् ॥ १५ ॥ प्रतिपद्य मनोहरं वपुः पुनरप्यादिश तावदुत्थितः । रतिदूतिपदेषु कोकिलां मधुरालापनिसर्गपण्डिताम् ॥ १६</poem>}} ॥

तोनुमापितव। चूतचर्वणकार्यत्वात् कलशब्दस्येति भावः । नवचूतप्रसवो नवचूतकुसुमं संप्रति कस्य बाणतां शरत्व गमिथति वद। अन्यस्य पुष्यबाणस्याभावादिति भावः ॥ १४ ॥

पलीति । त्वया अगेकशो बहुशो धनुषः कार्मुकस्य गुणसत्य मौवीकार्ये गुणवत्कर्मणि च नियोजिताधिकर्तयमलिपङ्क्तिः करुणस्वनैनिखनैर्विशतैः कूजितैर्गुरुशोकां दुर्भरदुखम् । “गुरुस्तु गौष्यतौ श्रेष्ठे गुरौ पितरि दुर्भरं इति शब्दार्णवः । मामनुरोदितीव । उपसर्गाहर्मकत्वम् । `रुदादिभ्यः सार्वधातुके” इतौडागमः ॥ १ ॥

प्रतिपथेति । तावत् पुनरपि मनोहरं वपुः शरीरं प्रतिपञ्च प्राप्योत्थितः सन् । मधुरालापेषु प्रियोतिषु निसर्गपण्डितां स्वभावप्रगल्भं कोकिलां रतिदूतिपदेषु सुरतप्तौस्थानेष्वादिदिश आज्ञापय । प्रगल्भानमिव दौत्यधिार इति भावः । जीवन्तस्यापि दूतौशब्दस्य छन्दोभङ्गभयाद् शखः। "अपि प्रषं मषं कुर्याच्छग्दोभङ्गं त्यजेद्वािरम्’ इति केचित् । `उणदयो बहुलम्” इति बहुलग्रहणाटु ख इति वक्षभः ॥ १६ ॥