सूर्यसिद्धान्त भूगोलाध्यायः

विकिस्रोतः तः

Varitants for the part beginning with * are supplied in ( ) .

सूर्यसिद्धान्त अनुक्रमणिका


[भूगोल]
१२.०१क अथार्काम्शसमुद्भूतम् प्रणिपत्य कृताञ्जलिः /

१२.०१ख भक्त्या परमयाभ्यर्च्य पप्रच्छेदम् मयासुरः //

१२.०२क भगवन् किम्प्रमाणा भूः किम् आकारा किम् आश्रया /
१२.०२ख किम्विभागा कथम् चात्र सप्तपातालभूमयः //

१२.०३क अहोरात्रव्यवस्थाम् च विदधाति कथम् रविः /
१२.०३ख कथम् पर्येति वसुधाम् भुवनानि विभावयन् //

१२.०४क देवासुराणाम् अन्योन्यम् अहोरात्रम् विपर्ययात् /
१२.०४ख किम् अथ तत् कथम् वा स्याद् भानोर् भगणपूरणात् //

१२.०५क पित्र्यम् मासेन भवति नाडीषष्ट्या तु मानुषम् /
१२.०५ख तद् एव किल सर्वत्र न भवेत् केन हेतुना //

१२.०६क दिनाब्दमासहोराणाम् अधिपा न समाः कुतः /
१२.०६ख कथम् पर्येति भगणः सग्रहो +अयम् किम् आश्रयः //

१२.०७क भूमेर् उपर्युपर्यूर्ध्वाः किम् उत्सेधाः किम् अन्तराः /
१२.०७ख ग्रहर्क्षकक्षाः किम्मात्राः स्थिताः केन क्रमेण ताः //

१२.०८क ग्रीष्मे तीव्रकरो भानुर् न हेमन्ते तथाविधः /
१२.०८ख कियती तत्करप्राप्तिर् मानानि कति किम् च तैः //

१२.०९क एवम् मे सम्शयम् छिन्धि भगवन् भूतभावन /
१२.०९ख अन्यो न त्वाम् ऋते छेत्ता विद्यते सर्वदर्शिवान् //

१२.१०क इति भक्त्योदितम् श्रुत्वा मयोक्तम् वाक्यम् अस्य हि /
१२.१०ख रहस्यम् परम् अध्यायम् ततः प्राह पुनः स तम् //

१२.११क शृणुष्वैकमना भूत्वा गुह्यम् अध्यात्म सम्ज्ञितम् /
१२.११ख प्रवक्ष्याम्य् अतिभक्तानाम् नादेयम् विद्यते मम //

१२.१२क वासुदेवः परम् ब्रह्म तन्मूर्तिः पुरुषः परः /
१२.१२ख अव्यक्तो निर्गुणः शान्तः पञ्चविम्शात् परो +अव्ययः //

१२.१३क प्रकृत्यन्तर्गतो देवो बहिर् अन्तश् च सर्वगः /
१२.१३ख सङ्कर्षणो +अपः सृष्ट्वादौ तासु वीर्यम् अवासृजत् //

१२.१४क तदण्डम् अभवद् धैमम् सर्वत्र तमसावृतम् /
१२.१४ख तत्रानिरुद्धः प्रथमम् व्यक्तीभूतः सनातनः //

१२.१५क हिरण्यगर्भो भगवान् एष छन्दसि पठ्यते /
१२.१५ख आदित्यो ह्य् आदिभूतत्वात् प्रसूत्या सूर्य उच्यते //

१२.१६क परम् ज्योतिस् तमः पारे सूर्यो +अयम् सवितेति च /
१२.१६ख पर्येति भुवनान् एष भावयन् भूतभावनः //

१२.१७क प्रकाशात्मा तमोहन्ता महान् इत्य् एष विश्रुतः /
१२.१७ख ऋचो +अस्य मण्डलम् सामान्युस्त्रामूर्तिर् यजूम्षि च //

१२.१८क त्रयीमहो +अयम् भगवाण् कालात्मा कालकृद् विभुः /
१२.१८ख सर्वात्मा सर्वगः सूक्ष्मः सर्वम् अस्मिन् प्रतिष्ठितम् //

१२.१९क रथे विश्वमये चक्रम् कृत्वा सम्वत्सरात्मकम् /
१२.१९ख छन्दाम्स्य् अश्वाः सप्त युक्ताः पर्यटत्य् एष सर्वदा //

१२.२०क त्रिपादम् अमृतम् गुह्यम् पादो +अयम् प्रकटो +अभवत् /
१२.२०ख सो +अहङ्कारम् जगत्सृष्ट्यै ब्रह्माणम् असृजत् प्रभुः //

१२.२१क तस्मै वेदान् वरान् दत्त्वा सर्वलोकपितामहम् /
१२.२१ख प्रतिष्ठाप्याण्डमध्ये +अथ स्वयम् पर्येति भावयन् //

१२.२२क अथ सृष्ट्याम् मनश् चक्रे ब्रह्माहङ्कारमूर्तिभृत् /
१२.२२ख मनसश् चन्द्रमा जज्ञे सूर्यो +अक्ष्णोस् तेजसाम् निधिः //

१२.२३क मनसः खम् ततो वायुर् अग्निर् आपो धरा क्रमात् /
१२.२३ख गुणैकवृद्ध्या पञ्चैव महाभूतानि जज्ञिरे //

१२.२४क अग्नीषोमौ भानुचन्द्रौ ततस् त्व् अङ्गारकादयः /
१२.२४ख तेजोभूखाम्बुवातेभ्यः क्रमशः पञ्च जज्ञिरे //

१२.२५क पुनर् द्वादशधात्मानम् व्यभजद् राशिसञ्ज्ञकम् /
१२.२५ख नक्षत्ररूपिणम् भूयः सप्तविम्शात्मकम् वशी //

१२.२६क ततश् चराचरम् विश्वम् निर्ममे देवपूर्वकम् /
१२.२६ख ऊर्ध्वमध्याधरेभ्यो +अथ स्रोतोभ्यः प्रकृतीः सृजन् //

१२.२७क गुणकर्मविभागेन सृष्ट्वा प्राग्वद् अनुक्रमात् /
१२.२७ख विभागम् कल्पयामास यथास्वम् वेददर्शनात् //

१२.२८क ग्रहनक्षत्रतारानाम् भूमेर् विश्वस्य वा विभुः /
१२.२८ख देवासुरमनुष्याणाम् सिद्धानाम् च यथाक्रमम् //

१२.२९क ब्रह्माण्डम् एतत् सुषिरम् तत्रेदम् भूर्भुवादिकम् /
१२.२९ख कटाहद्वितयस्येव सम्पुटम् गोलकाकृति //

१२.३०क ब्रह्माण्डमध्ये परिधिर् व्योमकक्षाभिधीयते /
१२.३०ख तन्मध्ये भ्रमणम् भानाम् अधो +अधः क्रमशस् तथा //

१२.३१क मन्दामरेज्यभूपुत्रसूर्यशुक्रेन्दुजेन्दवः /
१२.३१ख परिभ्रमन्त्य् अधो+अधःस्थाः सिद्ध्हविद्याधरा घनाः //

१२.३२क मध्ये समन्ताद् अण्डस्य भूगोलो व्योम्नि तिष्ठति /
१२.३२ख बिभ्रानः परमाम् शक्तिम् ब्रह्मणो धारणात्मकाम् //

१२.३३क तदन्तरपुटाः सप्त नागासुरसमाश्रयाः /
१२.३३ख दिव्यौषधिरसोपेता रम्याः पातालभूमयः //

१२.३४क अनेकरत्ननिचयो जाम्बूनदमयो गिरिः /
१२.३४ख भूगोलमध्यगो मेरुर् उभयत्र विनिर्गतः //

१२.३५क उपरिष्टात् स्थितास् तस्य सेन्द्रा देवा महर्षयः /
१२.३५ख अधस्ताद् असुरास् तद्वद् द्विषन्तो +अन्योन्यम् आश्रिताः //

१२.३६क ततः समन्तात् परिधिः क्रमेणायम् महार्णवः /
१२.३६ख मेखलेव स्थितो धात्र्या देवासुरविभागकृत् //

१२.३७क समन्तान् मेरुमध्यात् तु तुल्यभागेषु तोयधेः /
१२.३७ख द्वीपिषु दिक्षु पूर्वादिनगर्यो देवनिर्मिताः //

१२.३८क भूवृत्तपादे पूर्वस्याम् यमकोटीति विश्रुता /
१२.३८ख भद्राश्ववर्षे नगरी स्वर्णप्राकारतोरणा //

१२.३९क याम्यायाम् भारते वर्षे लङ्का तद्वन् महापुरी /
१२.३९ख पश्चिमे केतुमालाख्ये रोमकाख्या प्रकीर्तिता //

१२.४०क उदक् सिद्धपुरी नाम कुरुवर्षे प्रकीर्तिता /
१२.४०ख तस्याम् सिद्धा महात्मानो निवसन्ति गतव्यथाः //

१२.४१क भूवृत्तपादविवरास् ताश् चान्योन्यम् प्रतिष्ठिताः /
१२.४१ख ताभ्यश् चोत्तरगो मेरुस् तावान् एव सुराश्रयः //

१२.४२क तासाम् उपरिगो याति विषुवस्थो दिवाकरः /
१२.४२ख न तासु विषुवच्छाया नाक्षस्योन्नतिर् इष्यते //

१२.४३क मेरोर् उभयतो मध्ये ध्रुवतारे नभः स्थिते /
१२.४३ख निरक्षदेशसम्स्थानाम् उभये क्षितिजाश्रये //

१२.४४क अतो नाक्षत्रोच्छ्रयस् तासु ध्रुवयोः क्षितिजस्थयोः /
१२.४४ख नवतिर् लम्बकाम्शास् तु मेरावक्षाम्शकास् तथा /

१२.४५क मेषादौ देवभागस्थे देवानाम् याति दर्शनम् /
१२.४५ख असुराणाम् तुलादौ तु सूर्यस् तद्भागसञ्चरः //

१२.४६क अत्यासन्नतया तेन ग्रीष्मे तीव्रकरा रवेः /
१२.४६ख देवभागे सुराणाम् तु हेमन्ते मन्दतान्यथा //

१२.४७क देवासुरा विषुवति क्षितिजस्थम् दिवाकरम् /
१२.४७ख पश्यन्त्य् अन्योन्यम् एतेषाम् वामसव्ये दिनक्षपे //

१२.४८क मेषादाव् उदितः सूर्यस् त्रीन् राशीन् उदगुत्तरम् /
१२.४८ख सञ्चरन् प्रागहर्मध्यम् पूरयेन् मेरुवासिनाम् //

१२.४९क *कर्क्यादीन् सञ्चरम्श् तद्वद् अह्नः पश्चार्धम् एव सः /(C कर्कादीन्)
१२.४९ख तुलादीम्स् त्रीन् मृगादीम्श् च तद्वद् एव सुरद्विषाम् //

१२.५०क अतो दिनक्षपे तेषाम् अन्योन्यम् हि विपर्ययात् /
१२.५०ख अहोरात्रप्रमाणम् च भानोर् भगणपूरणात् //

१२.५१क दिनक्षपार्धम् एतेषाम् अयनान्ते विपर्ययात् /
१२.५१ख उपर्यात्मानम् अन्योन्यम् कल्पयन्ति सुरासुराः //

१२.५२क अन्ये +अपि समसूत्रस्था मन्यन्ते +अधः परस्परम् /
१२.५२ख भद्राश्वकेतुमालस्था लङ्कासिद्धपुराश्रिताः //

१२.५३क सर्वत्रैव महीगोले स्वस्थानम् उपरि स्थितम् /
१२.५३ख मन्यन्ते खे यतो गोलस् तस्य क्वोर्धवम् क्व वाधः //

१२.५४क अल्पकायतया लोकाः स्वस्थानात् सर्वतो मुखम् /
१२.५४ख पश्यन्ति वृत्ताम् अप्य् एताम् चक्राकाराम् वसुन्धराम् //

१२.५५क सव्यम् भ्रमति देवानाम् अपसव्यम् सुरद्विषाम् /
१२.५५ख उपरिष्टाद् भगोलो +अयम् व्यक्षे पश्चान् मुखः सदा //

१२.५६क अतस् तत्र दिनम् त्रिम्शन्नाडिकम् शर्वदी तथा /
१२.५६ख हानिवृद्धी सदा वामम् सुरासुरविभागयोः //

१२.५७क मेषादौ तु सदा वृद्धिर् उदगुत्तरतो +अधिका /
१२.५७ख देवाम्शे च क्षपाहानिर् विपरीतम् तथासुरे //

१२.५८क तुलादौ द्युनिशोर् वामम् क्षयवृद्धी तयोर् उभे /
१२.५८ख देशक्रान्तिवशान् नित्यम् तद्विज्ञानम् पुरोदितम् //

१२.५९क भूवृत्तम् क्रान्तिभागघ्नम् भगणाम्शविभाजितम् /
१२.५९ख अवाप्तयोजनैर् अर्को व्यक्षाद् यात्य् उपरिस्थितः //

१२.६०क परमापक्रमाद् एवम् योजनानि विशोधयेत् /
१२.६०ख भूवृत्तपादाच् छेषाणि यानि स्युर् योजनानि तैः //

१२.६१क अयनान्ते विलोमेन देवासुरविभागयोः /
१२.६१ख नाडीषष्ट्या सकृद् अहर्निशाप्य् अस्मिन् सकृत् तथा //

१२.६२क तदन्तरे +अपि षष्ट्यन्ते क्षयवृद्धी अहर्निशोः /
१२.६२ख परतो विपरीतो +अयम् भगोलः परिवर्तते //

१२.६३क ऊने भूवृत्तपादे तु द्विज्यापक्रमयोजनैः /
१२.६३ख धनुर् मृगस्थः सविता देवभागे न दृश्यते //

१२.६४क तथा चासुरभागे तु मिथुने कर्कटे स्थितः /
१२.६४ख नष्टच्छाया महीवृत्तपादे दर्शनम् आदिशेत् //

१२.६५क एकज्यापक्रमानीतैर् योजनैः परिवर्जिते /
१२.६५ख भूमिकक्षाचतुर्थाम्शे व्यक्षाच् छेषैस् तु योजनैः //

१२.६६क धनुर् मृगालिकुम्भेषु सम्स्थितो +अर्को न दृश्यते /
१२.६६ख देवभागे +असुराणाम् तु वृषाद्ये भचतुष्टये //

१२.६७क मेरौ *मेषादिचक्रार्धे देवाः पश्यन्ति भास्करम् /(ड् -चकार्धे)
१२.६७ख सकृद् एवोदितम् तद्वद् असुराश् च तुलादिगम् //

१२.६८क भूमण्डलात् पञ्चदशे भागे देवे +अथ वासुरे /
१२.६८ख उपरिष्टाद् व्रजत्य् अर्कः सौम्ययाम्यायनान्तगः //

१२.६९क तदन्तरालयोश् च्छाया याम्योदक् सम्भवत्य् अपि /
१२.६९ख मेरोर् अभिमुखम् याति परतः स्वविभागयोः //

१२.७०क भद्राश्वोपरिगः कुर्याद् भारते तूदयम् रविः /
१२.७०ख रात्र्यर्धम् केतुमाले तु कुराव् अस्तमयम् तदा //

१२.७१क भारतादिषु वर्षेषु तद्वद् एव परिभ्रमन् /
१२.७१ख मध्योदयार्धरात्र्यस्तकालान् कुर्यात् प्रदक्षिणम् //

१२.७२क ध्रुवोन्नतिर् भचक्रस्य नतिर् मेरुम् प्रयास्यतः /
१२.७२ख निरक्षाभिमुखम् यातुर् विपरीते नतोन्नते //

१२.७३क भचक्रम् ध्रुवयोर् बद्धम् आक्षिप्तम् प्रवहानिलैः /
१२.७३ख पर्येत्य् अजस्रम् तन्नद्धा ग्रहकक्षा यथाक्रमम् //

१२.७४क सकृद् उद्गतम् अब्दार्धम् पश्यन्त्य् अर्कम् सुरासुराः /
१२.७४ख पितरः शशिगाः पक्षम् स्वदिनम् च नरा भुवि //

१२.७५क *उपरिष्टस्य महती कक्षाल्पाधःस्थितस्य च /(C उपरिष्ठस्य)
१२.७५ख महत्या कक्षया भागा महान्तो +अल्पास् तथाल्पया //

१२.७६क कालेनाल्पेन भगणम् भुङ्क्ते +अल्पभ्रमणाश्रितः /
१२.७६ख ग्रहः कालेन महता मण्डले महति भ्रमन् //

१२.७७क स्वल्पयातो बहून् भुङ्क्ते भगणान् शीतदीधितिः /
१२.७७ख महत्या कक्षया गच्छन् ततः स्वल्पम् शनैश्चरः //

१२.७८क मन्दाद् अधः क्रमेण स्युश् चतुर्था दिवसाधिपाः /
१२.७८ख वर्षाधिपतयस् तद्वत् तृतीयाश् च प्रकीर्तिताः //

१२.७९क ऊर्ध्वक्रमेण शशिनो *मासानाम् अधिपाः स्मृताः /(ड् मसानाम्)
१२.७९ख होरेशाः सूर्यतनयाद् अधो+अधः क्रमशस् तथा //

१२.८०क भवेद् भकक्षा तीक्ष्णाम्शोर् भ्रमणम् षष्टिताडितम् /
१२.८०ख सर्वोपरिष्टाद् भ्रमति योजनैस् तैर् भमण्डलम् //

१२.८१क कल्पोक्तचन्द्रभगणा गुणिताः शशिकक्षया /
१२.८१ख आकाशकक्षा सा ज्ञेया करव्याप्तिस् तथा रवेः //

१२.८२क सैव यत्कल्पभगणैर् भक्ता तद्भ्रमणम् भवेत् /
१२.८२ख कुवासरैर् विभज्याह्नः सर्वेषाम् प्राग्गतिः स्मृता //

१२.८३क भुक्तियोजनजा सङ्ख्या सेन्दोर् भ्रमणसङ्गुणा /
१२.८३ख स्वकक्षाप्ता तु सा तस्य तिथ्याप्ता गतिलिप्तिका //

१२.८४क कक्षा भूकर्णगुणिता महीमण्डलभाजिता /
१२.८४ख तत्कर्णा भूमिकर्णोना ग्रहोच्च्यम् स्वम् दलीकृताः //

१२.८५क खत्रयाब्धिद्विदहनाः कक्षा तु हिमदीधितेः /(३२४३०
१२.८५ख ज्ञशीघ्रस्याङ्कखद्वित्रित्कृतशून्येन्दवस् तथा //(१०४३२०९)

१२.८६क शुक्रशीघ्रस्य सप्ताग्निरसाब्धिरसषड्यमाः /(२६६४६३७)
१२.८६ख ततो +अर्कबुधशुक्राणाम् खखार्थैकसुरार्णवाः //(४३३१५००)

१२.८७क कुजस्याप्य् अङ्कशून्याङ्कषड्वेदैकभुजङ्गमाः /(८१४६९०९)
१२.८७ख चन्द्रोच्चस्य कृताष्टाब्धिवसुद्वित्र्यष्टवह्नयः //(३८३२८४८४)

१२.८८क कृतर्तुमुनिपञ्चाद्रिगुणेन्दुविषया गुरोः /(५१३७५७६४)
१२.८८ख स्वर्भानोर् वेदतर्काष्टद्विशैलार्थखकुञ्जराः //(८०५७२८६४)

१२.८९क पञ्चवाणाक्षिनागर्तुरसाद्र्यर्काः शनेस् ततः /(१२७६६८२५५)
१२.८९ख भानाम् रविखशून्याङ्कवसुरन्ध्रशराश्विनः //(२५९८००१२)

१२.९०क खव्योमखत्रयखसाग्रषट्कनागव्योमाष्टशून्ययमरूपनगाष्टचन्द्राः /(१८७१२०८०८६४००००००)
१२.९०ख ब्रह्माण्डसम्पुटपरिभ्रमणम् समन्ताद् अभ्यन्तरे दिनकरस्य करप्रसारः //

सूर्यसिद्धान्त अनुक्रमणिका

संबंधित कड़ियाँ[सम्पाद्यताम्]

बाहरी कड़ियाँ[सम्पाद्यताम्]