शाङ्खायनश्रौतसूत्रम्/अध्यायः १६

विकिस्रोतः तः
← अध्यायः १५ शाङ्खायनश्रौतसूत्रम्
अध्यायः १६
[[लेखकः :|]]
अध्यायः १७ →


॥16.1॥ अश्वमेधप्रकरणम्
प्रजापतिरकामयत । सर्वान्कामानाप्नुयां सर्वा व्यष्टीर्व्यश्नुवीयेति । स एतं त्रिरात्रं यज्ञक्रतुमपश्यदश्वमेधम् । तमाहरत् । तेनायजत तेनेष्ट्वा सर्वान्कामानाप्नोत्सर्वा व्यष्टीर्व्याश्नुत । तथो एवैतद्यजमानो यदश्वमेधेन यजते सर्वान्कामानाप्नोति सर्वा व्यष्टीर्व्यश्नुते १
महर्त्विग्भ्यो निर्वपति चतुरः पात्रानञ्जलीन्प्रसृतांश्च २
द्वादशविधम् ३
द्वादश वै मासाः संवत्सरः ४
संवत्सरस्यैवाप्त्यै ५
अथास्मा अध्वर्युर्निष्कं प्रतिमुञ्चति ६
सायमाहुतौ हुतायां जघनेन गार्हपत्यमुदङ्वावातया सह संविशति ७
अन्तरोरू असंवर्तमानः शयीत ८
अनेन तपसेमं खस्तिसंवत्सरं समश्नवामहा इति ९
तं प्रातराहुतौ हुतायां ददाति १०
अथाग्नेयमष्टाकपालं पुरोलाशं निर्वपति ११
अग्निर्वै देवानां मुखं मुखत एव तद्देवान्प्रीणाति १२
अथ पूष्णे पथिकृते चरुं निर्वपति १३
पूषा वै पथोनामधिपः । स्वस्त्ययनमेव तदश्वाय करोति १४
सर्वरूसूमश्वं जवेन संपन्नं संवत्सरायोत्सृजन्ति सर्वकामिनमन्यत्राब्रह्मचर्यात् १५
शतं राजपुत्राः कवचिनो राजन्या निषङ्गिणः सूतग्रामणीनां पुत्रा उपवीतिनः क्षत्रसंग्रहीतॄणां पुत्रा दण्डिनोऽनावर्तयन्तोऽश्वं रक्षन्ति १६
अथ सवित्रे प्रसवित्रे सवित्र आसवित्रे सवित्रे सत्यप्रसवायेति संवत्सरं हवींषि १७
सविता वै प्रसविता स म इमं यज्ञं प्रसुवा इति १८
सविता वा आसविता स म इमं यज्ञमासुवा इति १९
सविता वै सत्यप्रसवः स म इमं यज्ञं सत्येन प्रसवेन प्रसुवा इति २०
य इमा विश्वा जातान्या देवो यातु सविता सुरत्नो विश्वानि देव सवितः स घा नो देवः सविता विश्वदेवं न प्रमिये २१
होता च पारिप्लवमाचष्टे २२
अध्वर्यो इत्यामन्त्रितो होयि होतरिति सर्वत्र प्रतिशृणोति २३
ॐ होतस्तथा होतरित्याचक्षाणेऽनुगृणाति २४
अथाध्व-र्युर्वीणागणगिनः संप्रेष्यति पुराणैरेनं पुण्यकृद्भी राजभिः संगायतेति २५

॥16.2॥ अश्वमेधप्रकरणम्
मनुर्वैवस्वत इति प्रथमे १
तस्य मनुष्या विशस्त इम आसत इति गृहमेधिन उपदिशति २
ऋचोवेदो वेदः सोऽयमिति सूक्तं निगदेत् ३
यमो वैवस्वत इति द्वितीये ४
तस्य पितरो विशस्त इम आसत इति स्थविरानुपदिशति ५
यजुर्वेदो वेदः सोऽयमिति याजुषमनुवाकं निगदेत् ६
वरुण आदित्य इति तृतीये ७
तस्य गन्धर्वा विशस्त इम आसत इति यूनः शोभनानुपदिशति ८
अथर्ववेदो वेदः सोऽयमिति भेषजं निगदेत् ९
सोमो वैष्णव इति चतुर्थे १०
तस्याप्सरसो विशस्ता इमा आसत इति युवतीः शोभना उपदिशति ११
आङ्गिरसो वेदो वेदः सोऽयमिति घोरं निगदेत् १२
अर्बुदः काद्रवेय इति पञ्चमे १३
तस्य सर्पा विशस्त इम आसत इति सर्पान्सर्पविदो वोपदिशति १४
सर्पविद्या वेदः सोऽयमिति सर्पविद्यां निगदेत् १५
कुबेरो वैश्रवण इति षष्ठे १६
तस्य रक्षांसि विशस्तानीमान्यासत इति सेलगान्पापकृतो वोपदिशति १७
रसोविद्या वेदः सोऽयमिति रक्षोविद्यां निगदेत् १८
असितो धान्वन इति सप्तमे १९
तस्यासुरा विशस्त इम आसत इति कुसीदिन उपदिशति २०
असुरविद्या वेदः सोऽयमिति मायां कांचित्कुर्यात् २१
मत्स्यः सांमद इत्यष्टमे २२
तस्योदकचरा विशस्त इम आसत इति मत्स्यान्मत्स्यविदो वोपदिशति २३
इतिहासवेदो वेदः सोऽयमितीतिहासमाचक्षीत २४
तार्क्ष्यो वैपश्यत
इति नवमे २५
तस्य वयांसि विशस्तानीमान्यासत इति वयांसि ब्रह्मचारिणो वोपदिशति २६
पुराणवेदो वेदः सोऽयमिति पुराणमाचक्षीत २७
धर्म इन्द्र इति दशमे २८
तस्य देवा विशस्त इम आसत इति यूनोऽप्रतिग्राहकाञ्छ्रोत्रियानुपदिशति २९
सामवेदो वेदः सोऽयमिति साम गायात् ३०
सर्वान्वेदानाचष्टे ३१
सर्वाणि राज्यानि ३२
सर्वा विशः ३३
सर्वं वा अश्वमेधः ३४
सर्वेण सर्वमाप्नवानीति ३५
तद्यत्पुनःपुनः परिप्लवते तस्मात्पारिप्लवम् ३६

॥16.3॥ अश्वमेधप्रकरणम्
एकविंशतिर्यूपा एकविंशत्यरत्नयः १
अष्टौ बैल्वा दश खादिराः २
पैतुद्रवा उपस्थावानौ ३
राज्जुदालोऽग्निष्ठः ४
एकविंशतिरग्नीषोमीयाः ५
तेषां समानं चरणम् ६
गोतमस्य चतुरुत्तरस्तोमः सुत्यानां प्रथममहः ७
तेनेमं लोकमाप्नोति ८
एकविंशस्तोमं द्वितीयम् ९
एकविंशो वा एष य एष तपति तदेनं स्वेन रूपेण समर्धयति १०
एतस्मादश्वो निस्तष्टः ११
तदेतदृचाभ्युदितम् सूरादश्वं वसवो निरतष्टेति १२
अश्वो गोमृगोऽजस्तूपरस्ते प्राजापत्याः १३
गौरो गवयः शरभ उष्ट्रो मायुः किंपुरुष इत्यनुस्तरणाः १४
पशवश्चैकविंशतिरेकविंशतिरेकविंशतये चातुर्मास्यदेवताभ्यः १५
एता वै सर्वा देवता यच्चातुर्मास्यदेवताः १६
सर्वासामेव देवतानां प्रीत्यै १७
अलंकृतमश्वमास्तव-मवघ्रापयन्ति १८
सुगव्यं न इत्यनवजिघ्रति यजमानं वाचयेत् १९
अग्रेण यूपं तिष्ठन्तं यदक्रन्द इत्येकादशभिरप्रणवाभिः २०
समिद्धो अञ्जन्नित्याप्रियः २१
अध्रिगो ३
इति परिशिष्य मा नो मित्र इति सूक्तम् २२
उत्तमे चोत्तर-
स्याप्रणुवन् २३
चतुस्त्रिंशदिति पुरस्ताद्वङ्क्रीणाम् २४
अथाश्वायोपस्तृणन्ति वासोऽधीवासं हिरण्यमिति २५
तदेतदृचाभ्युदितम् । यदश्वाय वास उपस्तृणन्त्यधीवासं या हिरण्यान्यस्मा इति २६
अथाश्वं मेध्यमालभन्ते २७
पर्यङ्ग्यान्बहूनारण्यान् २८
पूष्णो ललाटे २९
तदेतदृचाभ्युदितम् ।
अत्रा पूष्णः प्रथमो भाग एतीति ३०
ऐन्द्रापौष्णः श्यामो नाभ्याम् ३१
तदेतदृचाभ्युदितम् । इन्द्रापूष्णोः प्रियमप्येति पाथ इति ३२
संज्ञप्राय महिषीमुपनिपातयन्ति ३३
तावधीवासेन संप्रोर्णुवते ३४
तौ यजमानो ऽभिमेथति ३५
उत्सक्थ्योरव गुदं धेह्यर्वाञ्चमञ्जिमा भर ।
यः स्त्रीणां जीवभोजनः ॥ इति ३६
तं न कश्चन प्रत्यभिमेथति ३७

॥16.4॥ अश्वमेधप्रकरणम्
माता च ते पिता च तेऽग्रे वृक्षस्य क्रीलतः
प्र तिलामीति ते पिता गर्भे मुष्टिमतंमयत
इत्येनां होताभिमेयति १
ऊर्ध्वासेनामुच्छ्रयताद्गिरौ भारं हरन्निव
अथास्यै मध्यमेजति शीते वाते पुनन्निव
इति ब्रह्मा वावाताम् २
यदस्या अंह्रभेद्या इत्युद्गाता परिवृक्ताम् ३
यद्धरिणो यवमत्ति न पुष्टं बह मन्यते
शूद्रा यदर्यजारा न पोषाय धनायति
इत्यध्वर्युः पालागलीम् ४
अश्वपालानां समाजजातीयाः शतंशतमनुचर्यस्ताः प्रत्यभिमेथन्ति ५
यियश्यत इव ते मनो होतर्मा त्वं वदो बहु । ऊर्ध्वमेनं । यद्देवासो ललामगुं । शूद्रो यदर्यजायाः पतिरिति प्रत्यभिमेथने विकारः ६
मदसि ब्रह्मवद्यम् ७
होताध्वर्युं पृच्छति । द्वितीयया प्रत्याह । तृतीयया पृच्छति । चतुर्थ्या प्रत्याह ८

॥16.5॥ अश्वमेधप्रकरणम्
किं स्वित्सूर्यसमं ज्योतिः किं समुद्रसमं सरः
कः स्वित्पृथिव्यै वर्षीयान्कस्य मात्रा न विद्यते १
ब्रह्म सूर्यसमं ज्योतिर्द्यौः समुद्रसमं सरः
इन्द्रः पृथिव्यै वर्षीयान्गोस्तु मात्रा न विद्यते २
कः स्विदेकाकी चरति क उ स्विज्जायते पुनः
किं स्विद्धिमस्य भवजं किं स्विदाबपनं महत् ३
सूर्य एकाकी चरति चन्द्रमा जायते पुनः
अग्निर्हिमस्य भेषजं भूमिरावपनं महत् ४
इति १
ब्रह्मोद्गातारं पृच्छति । द्वितीयया प्रत्याह । तृतीयया पृच्छति । चतुर्थ्या प्रत्याह २

॥16.6॥ अश्वमेधप्रकरणम्
पृच्छामि त्वा चितये देवसख यदि त्वमत्र मनसा जगन्थ
केषु विष्णुस्त्रिषु पदेष्विष्टः केषु विश्वं भुवनमा विवेश १
अपि तेषु त्रिषु पदेष्वस्मि येषु विश्वं भुवनमा विवेश
सद्यः पर्येमि पृथिवीमुत द्यामेकेनाङ्गेन दिवो अस्य पृष्ठम् २
केष्वन्तः पुरुष आ विवेश कान्यन्तः पुरुषे अर्पितानि
एतद्ब्रह्मन्नुप वल्हामसि त्वा किं स्विन्नः प्रतिवोचास्यत्र ३
पञ्चस्वन्तः पुरुष आ विवेश तान्यन्तः पुरुषे अर्पितानि
एतत्त्वात्र प्रति मन्वानो अस्मि न मायया भवस्युत्तरो मत् ४
इति १
पृच्छामि त्वा परमन्तं पृथिव्या इति यजमानं पृच्छति २
उत्तरया प्रत्याह ३

॥16.7॥ अश्वमेधप्रकरणम्
सुभूः स्वयंभूः प्रथममन्तर्महत्यर्णवे
दधे ह गर्भमृत्वियं यतो जातः प्रजापतिः
इति महिम्नः पुरोनुवाक्या १
होता यक्षत्प्रजापतिमिति प्रैषः २
प्रजापते न त्वदिति याज्या ३
प्राजापत्यस्य वपया चरित्वा तदन्वन्या वपा जुहुयुरिति हैक आहुः । प्रजापतिं वा अन्वन्या देवतास्तदेना यथायथं प्रीणातीति ४
ऐन्द्राग्नस्य वा ५
वैश्वदेवस्य वा ६
किमुत त्वरेरन्निति ह स्माहेन्द्रोतः शौनकः ७
नाना नानादेवताभिः प्रचरेयुः ८
सहसह समानदेवताभिरव्यवस्थाभिः ९
नाना व्यवस्थाभिः १०
तदेना यथायथं प्रीणातीति ११
उत्तरस्य महिम्नो याज्यापुरोनुवाक्ये विपर्यस्येत् १२
उभे ऐकाहिकं च पाङ्क्तं चाज्ये संशंसेत् १३
य ऐकाहिके च पाङ्क्ते चाज्ये कामस्तयोरुभयोराप्त्यै १४
उभावैकाहिकं च बार्हतं च प्रउगौ सम्प्रवयेत् १५
य ऐकाहिके च बार्हते च प्रउगे कामस्तयोरुभयोराप्त्यै १६

॥16.8॥ अश्वमेधप्रकरणम्
महानाम्न्यः पृष्ठं भवन्ति १
सर्वं वै तद्यन्महानाम्न्यः २
सर्वमश्वमेधः ३
सर्वेण सर्वमाप्नवानीति ४
यानि पाञ्चमाह्निकानि निष्केवल्यमरुत्वतीययोः सूक्तानि तानि पूर्वाणि शस्त्वैकाहिकयोर्निविदौ दधाति ५
प्रतिष्ठा वा एकाहः ६
प्रतिष्ठित्या एव ७
सहस्रं वा मध्यन्दिने ८
छन्दसश्छन्दसश्चत्वारिंशतं चत्वारिंशतं मरुत्वतीये ९
ते द्वे अशीतिशते १०
सप्तविंशतिशतानि निष्केवल्ये ११
तत्सहस्रम् १२
सर्वं वै तद्यत्सहस्रम् १३
सर्वमश्वमेधः १४
सर्वेण सर्वमाप्नवानीति १५
यानि पाञ्चमाह्निकानि वैश्वदेवाग्निमारुतयोः सूक्तानि तानि पूर्वाणि शस्त्वैकाहिकेषु निविदो दधाति १६
प्रतिष्ठा वा एकाहः १७
प्रतिष्ठित्या एव १८
उक्थ्यं संतिष्ठते १९
तेनान्तरिक्षलोकमाप्नोति २०
सर्वस्तोमोऽतिरात्र उत्तममहः २१
सर्वं वै सर्वस्तोमोऽतिरात्रः २२
सर्वमश्वमेधः २३
सर्वेण सर्वमाप्नवानीति २४
तेनामुं लोकमाप्नोति २५
द्वितीयादाभिप्लविकाच्छस्त्रम् २६
एतेन हेन्द्रोतः शौनको जनमेजयं पारिक्षितं याजयांचकार २७
तदुतैषापि यज्ञगाथा गीयते २८

॥16.9॥ अश्वमेधप्रकरणम्
आसन्दीवति धान्यादं रुक्मिणं हरितस्रजम्
अबध्नादश्वं सारङ्गं देवेभ्यो जनमेजयः इति १
एते एव पूर्वे अहनी । ज्योतिरतिरात्रस्तेनोग्रसेनम् २
गौस्तेन भीमसेनम् ३
आयुस्तेन श्रुतसेनम् ४
सर्वे पारिक्षितीयाः ५
तदुतैषापि यज्ञगाथा गीयते ६
पारिक्षिता यजमाना अश्वमेधैः परोवरम्
अजहुः पापकं कर्म पुण्याः पुण्येन कर्मणा । इति ७
अभिजित्तेन ह ऋषभो याज्ञतुर ईजे ८
तदुतैषापि यज्ञगाथा गीयते ९
ऋषभेऽश्वेन यजति पुरा याज्ञतुरे नृपे
अमाद्यदिन्द्रः सोमेन ब्राह्मणाश्चेप्सितैर्धनैः । इति १०
विश्वजित्तेन ह पर आह्णार ईजे वैदेहः ११
तदुतैषापि यज्ञगाथा गीयते १२
आह्णारस्य परस्यादोऽश्वं मेध्यमबध्नत
हिरण्यनाभः कौसल्यो दिशः पूर्णा अमंहत । इति १३
महाव्रतमतिरात्रस्तेन ह मरुत्त आविक्षित ईजे १४
तदुतैषापि यज्ञगाथा गीयते १५
मरुतः परिवेष्टारो मरुत्तस्यावसन्गृहे
आविक्षितस्याग्निः क्षत्ता विश्वेदेवाः सभासदः । इति १६
ततो हास्य तद्देवताः सभासदो बभूवुः १७
प्राची दिग्घोतुः १८
दक्षिणा ब्रह्मणः १९
प्रतीच्यध्वर्योः २०
उदीच्युद्गातुः २१
यदन्यद्भूमेः पुरुषेभ्यश्चाब्राह्मणानां स्वम् २२
अत्रैव होत्रकाणाम् २३
मध्ये तु यजेत २४
पञ्चशशुर्विशाखयूपः २५
संवत्सरमृतुपशवः २६
षलाग्नेया वसन्ते २७
ऐन्द्रा ग्रीष्मे २८
मारुताः पार्जन्या वा वर्षासु २९
मैत्रावरुणाः शरदि ३०
बार्हस्पत्या हेमन्ते ३१
ऐन्द्रावैष्णवाः शिशिरे ३२

॥16.10॥ पुरुषमेधप्रकरणम्
प्रजापतिरश्वमेधेनेष्ट्वा पुरुषमेधमपश्यत् । तस्य यदनाप्तमश्वमेधेनासीत्तत्सर्वं पुरुषमेधेनाप्नोत् । तथो एवैतद्यजमानो यत्पुरुषमेधेन यजते यदम्यानाप्तम-श्वमेधेन भवति तत्सर्वं पुरुषमेधेनाप्नोति १
सर्वमाश्वमेधिकम् २
उपजनश्च ३
अथाग्नये कामाय दात्रे पथिकृत इति हवींषि ४
अग्निर्वै कामो देवानामीश्वरः ५
सर्वेषामेव देवानां प्रीत्यै ६
अग्निर्वै दाता स एवास्मै यज्ञं ददाति ७
अग्निर्वै पथिकृत्स एवैनं पुनर्यज्ञपथमपिपाथयति ८
ब्राह्मणं क्षत्रियं वा सहस्रेण शताश्वेनावक्रीय संवत्सरायोत्सृजन्ति सर्वकामिनमन्यत्राब्रह्मचर्यात् ९
तथा चैवानुरक्षन्ति १०
अथानुमतये पथ्यायै स्वस्तयेऽदितय इति संवत्सरं हवींषि ११
सावित्रैर्विपर्यासम् १२
पारिप्लवीयैर्नाराशंसानि १३
अनुमत्यानुमतो ऽनेन यज्ञेन यजा इति १४
गाग्वै पथ्या स्वस्तिः स्वस्त्ययनमेव तद्यज्ञे यजमानाय करोति १५
इयं वा अदितिः प्रतिष्ठा वा अदितिरस्यामेवैनं तददीनायामन्ततः प्रतिष्ठापयन्ति १६
१०
॥16.11॥ पुरुषमेधप्रकरणम्
शौनःशेपं प्रथमम् १
यया शुनःशेप आजीगर्तिर्यूपे नियुक्तो मुमुचे २
प्रथमे च सूक्ते निगदेत् ३
काक्षीवतं द्वितीयम् ४
यथा कक्षीवानौशिजः स्वनये भावयव्ये सनिं ससान ५
उत्तमे च सूक्ते निगदेत् ६
श्यावाश्वं तृतीयम् ७
यथा श्यावाश्व आर्चनानसो वैददश्वौ सनिं ससान ८
के ष्ठा नर इति च सूक्तम् ९
भारद्वाजं चतुर्थम् १०
यथा भरद्वाजो बृबौ तक्ष्णि प्रस्तोके च सार्ञ्जये सनिं ससान ११
अधि बृबुः प्रस्तोक इति चतस्रः १२
वासिष्ठं पञ्चमम् १३
यथा वसिष्ठः सुदासः पैजवनस्य पुरोहितो बभूव १४
द्वे नप्तुरिति च सूक्तम् १५
मैधातिथं षष्ठम् १६
यथासङ्गः प्लायोगिः स्त्री सती पुमान्बभूव १७
स्तुहिस्तुहीति च सूक्तम् १८
वात्म्यं सप्तमम् १९
यथा वत्सः काण्वस्तिरिन्दिरे पारशव्यये सनिं ससान २०
शतमहं तिरिन्दिर इति च सूक्तम् २१
वाशमष्टमम् २२
यथा वशोऽश्व्यः पृथुश्रवसि कानीते सनिं ससान २३
आ स एतु य ईवदेति च सूक्तम् २४
प्रास्कण्वं नवमम् २५
यथा प्रस्कण्वः पृषध्रे मेध्ये मातरिश्वनि सनिं ससान २६
भूरीदिन्द्रस्येति च सूक्ते २७
नाभानेदिष्ठं दशमम् २८
यथा नाभानेदिष्ठो मानवोऽङ्गिरःसु सनिं ससान २९
ये यज्ञेनेति च सूक्तम् ३०
नाराशंसानि भवन्ति ३१
पुरुषो वै नाराशंसः ३२
तदेनं स्वेन रूपेण समर्धयति ३३
११
॥16.12॥ पुरुषमेधप्रकरणम्
पञ्चविंशतिर्यूपाः १
पञ्चविंशत्यरत्नयः २
दश बैल्वा द्वादश खादिराः ३
पैतुद्रवा उपस्थावनौ ४
राज्जुदालो वा सारलोऽग्निष्ठः ५
पञ्चविंशतिरग्नीषोमीयाः ६
तेषां समानं चरणम् ७
आश्वमेधिकानां सुत्यानां प्रथमे चोत्तमं च ८
पञ्चविंशस्तोमं द्वितीयम् ९
पञ्चविंशो वै पुरुषः १०
तदेनं स्वेन रूपेण समर्धयति ११
पुरुषो गोमृगोऽजस्तूपरस्ते प्राजापत्याः १२
गौरो गवयः शरभ उष्ट्रो मायुः किंपुरुष इत्यनुस्तरणाः १३
पशवश्च पञ्चविंशतिः पञ्चविंशतिः पञ्चविंशतये चातुर्मास्यदेवताभ्यः १४
एता वै सर्वा देवता यच्चातुर्मास्यदेवताः १५
सर्वासामेव देवतानां प्रीत्यै १६
अलंकृतं पुरुषमास्तवमवघ्राप्योदीरतामवर इत्येकादशभिरप्रणवाभिः १७
अग्निर्मृत्युरित्याप्रियः १८
मैनमग्न इत्यध्रिगौ तथैव १९
अथ पुरुषायोपस्तृणन्ति कौशं तार्प्यमारुणमांशवमिति २०
संज्ञप्तं यामेन साम्नोद्गातोपतिष्ठते २१
१२
॥16.13॥ पुरुषमेधप्रकरणम्
पुरुषेण नारायणेन होता १
अथ हैनमृत्विज उपतिष्ठन्ते परेयिवांसमिति द्वाभ्यांद्वाभ्यां होता ब्रह्मोद्गाताध्वर्युः २
अथ यजमानं भिषज्यन्ति ३
उत देवा अवहितं मुञ्चामि त्वा हविषाजीवनाय कमक्षीभ्यां ते नासिकाभ्यां वात आ वातु भेषजमित्यनुपूर्वं सूक्तैः ४
प्र तार्यायुरिति नैरृतीनामेकैकया ५
तिसृभिस्तिसृभिः शंतातीयानाम् ६
संज्ञप्ताय महिषीमुपनिपातयन्ति ७
तावधीवासेन संप्रोर्णुवते ८
तौ तथैव यजमानोऽभिमेथति ९
परिवृक्ता अप्रपाणा योऽनाक्ताक्षो न सेशे यस्य रोमशमित्यभिमेथिन्यः १०
उत्तराभिरुत्तराभिः प्रत्यभिमेथन्ति ११
पूर्वयाध्वर्युः १२
उदीर्ष्व नार्युदीर्ष्वातः पतिवत्युदीर्ष्वातो विश्वावसोऽश्मन्वतीत्युत्थापिन्यः १३
मनो न्वसुनीते यत्ते यमं यथा युगमिति तृचैरनुमन्त्रयते १४
ब्रह्मानुवाचयति १५
सदसि ब्रह्मवद्यम् १६
गावो यवमिति होताध्वर्युं पृच्छति । द्वितीयया प्रत्याह । तृतीयया पृच्छति । चतुर्थ्या प्रत्याह १७
द्वे स्रुती अशृणवं पितॄणामिति ब्रह्मोद्गातारं पृच्छति । द्वितीयया प्रत्याह । एकान्तरया पृच्छति । उत्तरया प्रत्याह १८
१३
॥16.14॥ पुरुषमेधप्रकरणम्
आश्वमेधिकमाज्यात् १
उभे ऐकाहिकं च माहाव्रतिकं चाज्ये संशंसेत् २
य ऐकाहिके च माहाव्रतिके चाज्ये कामस्तयोरुभयोराप्त्यै ३
उभावैकाहिकं च माहाव्रतिकं च प्रौगौ संप्रवयेत् ४
य ऐकाहिके च माहाव्रतिके च प्रौगे कामस्तयोरुभयोराप्त्यै ५
महाव्रतान्मध्यन्दिनः ६
राजनं पृष्ठं भवति ७
एतद्वै पुरुषविधं साम यद्राजनम् । तदेनं स्वेन साम्ना समर्धयति ८
अनुचरप्रभृति षष्ठात्तृतीयसवनम् ९
नाराशंसं वै षष्ठमहः १०
पुरुषो वै नाराशंसः ११
तदेनं स्वेन रूपेण समर्धयति १२
महादिवाकीर्त्यमग्निष्टोमसाम भवति १३
एतद्वौ पुरुषविधं साम यन्महादिवाकीर्त्यम् । तदेनं स्वेन साम्ना समर्धयति १४
षोलश्यन्तं संतिष्ठते १५
षोलशकलो वै पुरुषः । तदेनं स्वेन रूपेण समर्धयति १६
पृष्ठ्यस्य पञ्चमं चतुर्थमहः १७
सहपुरुषं च दीयते १८
दशपशुर्विशाखयूपः १९
द्वादशद्वादशर्तुपशवः २०
१४
॥16.15॥ सर्वमेधप्रकरणम्
ब्रह्म स्वयंभु तपोऽतप्यत । तत्तपस्तप्त्वेक्षत । न वै तपस्यानन्त्यमस्ति हन्त सर्वेषु भूतेष्वात्मानं जुहवानीति । तत्सर्वेषु भूतेष्वात्मानं हुत्वा सर्वाणि भूतानि सर्वेमेधे जुहवां चकार । ततो वै तत्सर्वेषां भूतानां श्रैष्ठ्यं स्वाराज्यमाधिपत्यं पर्येत् । तथो एवैतद्यजमानो यत्सर्वमेधेन यजते सर्वेषु भूतेष्वात्मानं हुत्वा सर्वाणि भूतानि सर्वमेधे जुहवां करोति । ततो वै स सर्वेषां भूतानां श्रैष्ठ्यं स्वाराज्यमाधिपत्यं पर्येति १
पौरुषमेधिकं पुरस्तात्कर्म २
अग्निष्टुदि-न्द्रस्तुद्वैश्वदेवस्तुत्सूर्यस्तुत्यश्वमालभन्ते ३
पौरुषमेधिकं पञ्चममहः ४
तत्र पुरुषमालभन्ते ५
वाजपेयः षष्ठम् ६
आप्तोर्यामः सप्तमम् ७
तत्र सर्वान्मेधानालभन्ते ये के च प्राणिनः ८
वपा वपावतां जुह्वति ९
त्वचो ऽवपाकानाम् १०
संव्रश्चमोषधिवनस्पतीनां प्रकिरन्ति ११
त्रिणवत्रयस्त्रिंशे अष्टमनवमे अहनी १२
विश्वजित्सर्वस्तोमः सर्वपृष्ठोऽतिरात्र उत्तममहः १३
सर्वं वै शिश्वजित्सर्वस्तोमः सर्वपृष्ठोऽतिरात्रः १४
सर्वं सर्वमेधः १५
सर्वेण सर्वमाप्नवानीति १६
विंशतिपशुर्विशाखयूपः १७
चतुर्विंशतिश्चतुर्विंशतिरृतुपशवः १८
अत्र सर्वमेधः संतिष्ठते १९
सहभूमि च दीयते २०
१५
॥16.16॥ सर्वमेधप्रकरणम्
गार्हपत्येऽधरारणिमनुप्रहृत्य । आहवनीय उत्तरारणिम् । आत्मन्यग्नी समारोप्य । अरण्यं प्रव्रजेत् १
विश्वकर्मा ह भौवनोऽन्तत ईजे २
तं ह भूमिरुवाच न मा मर्त्यः कश्चन दातुमर्हति विश्वकर्मन्भौवन मां दिदासिथ ।
उप मङ्क्ष्येऽहं सलिलस्य मध्ये मृषैव ते संगरः कश्यपाय ॥ इति ३
तां कश्यप उज्जहार ४
१६
॥16.17॥ सर्वमेधप्रकरणम्
वाजपेये ब्रह्मौदुम्बरं रथचक्रमारोहति वाजस्याहं सवितुः सवे सत्यसवस्य बृहस्पतेरुत्तमं नाकं रोहेयमिति १
इन्द्रस्येति क्षत्रिये यजमाने २
मरुतामिति वैश्ये ३
तस्मिन्नुपविश्याविद्धे रथचक्रेऽसंप्रेषितस्त्रिः साम गायति ४
अपि वा जपेत्त्रिः ५
आविर्मर्या आ वाजं वाजिनो अग्मन्
देवस्य् सवितुः सवे स्वर्गाँ अर्वन्तो जयत । इति च ६
तेनैव मन्त्रेण प्रत्यवरोहति ७
अरुहमिति प्रत्यवरोहणे विकारः ८
हिरण्मयेन पात्रेण मधुग्रहस्य प्राणभक्षं भक्षयित्वोपयच्छते पात्रम् ९
दिवमयं यजमानो रोहति स्वर्गमयं यजमानो रोहतीति वा १०
यूपं रोहन्तमूषपुटैरर्पयन्ति ११
१७
॥16.18॥ राजसूयशेषप्रकरणम्
राजसूयेऽभिषिक्तो यजमानो ब्रह्मन्निति पञ्चकृत्वो ब्रह्माणमामन्त्रयते १
त्वं ब्रह्मासीत्येवं सर्वत्र प्रतिशृणोति २
सवितासि सत्यप्रसव इति प्रथमे ३
इन्द्रो ऽसि विश्वौजा इति द्वितीये ४
वरुणोऽसि धर्मपतिरिति तृतीये ५
रुद्रोऽसि सुशेव इति चतुर्थे ६
त्वं ब्रह्मासीत्येव पञ्चमे ७
मनसास्मै हिरण्मयौ प्रवृत्तौ ददाति ८
तौ मनसा प्रतिगृह्णाति ९
अश्वमेध ऋत्विजो रशना धारयन्तोऽश्वं ह्रदयोः संस्यन्दिनोः स्नापयन्ति १०
अनेनायमश्वेन मेध्येन राजेष्ट्वा विजयतामब्रह्मण्युब्जिताया इति ११
यदि चैनं यजमानेन पृष्ठे ऽभिमर्शयेयुरहं च त्वं चेति जपेत् १२
संस्थिते मध्यमेऽहन्याहवनीयमभितो दिक्षु प्रासादान्विमिन्वन्ति १३
तानुपरिष्टात्सनिव्याधैः प्राकारैः परिघ्नन्ति १४
सर्वौषधिमृत्विजो रात्रीं जुह्वति १५
प्रातरनुवाकवेलायां प्रत्यवरोहन्ति १६
परिकर्मिण आरोहन्ति । ते जुह्वत्योदयात् १७
अथात्रेयं सहस्रेणाठवक्रीय यः शुक्लः पिङ्गाक्षो वलिनस्तिलकावलो विक्लिधः खण्डो बण्डः खलति-स्तमादाय नदीं यन्ति १८
अथैनमुदकेऽभिप्रगाह्य यदास्योदकं मुखमास्यन्देताथास्मा अध्वर्युर्मूर्धन्यश्वतेदनिं जुहोति भ्रूणहत्यायै स्वाहेति १९
अथ तं निःषेधन्ति २०
निःषिद्धपाप्मानोऽपग्रामा भवन्तीति २१
१८
॥16.19॥ अहीनप्रकरणम्
अथात एकोत्तरा अहीनाः १
यदेकविधं तदेकरात्रेणाप्नोति २
१९
॥16.20॥ अहीनप्रकरणम्
अथ यद्द्विविधं तद्द्विरात्रेण १
द्वे वा अहोरात्रे द्वे द्यावापृथिवी द्वे इमे प्रतिष्ठे तद्यत्किं च द्विविधमधिदैवतमध्यात्मं तत्सर्वमेनेनाप्नोति २
अव्यक्तोऽहः संघातो दशरात्रमधिकुर्वीत ३
आदितोऽवच्छेदः ४
अन्त्यस्यातिरात्रभावः ५
अन्वहं दक्षिणा ६
अदीक्षिता दीक्षितं याजयन्ति ७
मासापवर्गा अहीनाः ८
सुत्यप्रतिह्रासे दीक्षा विवर्धयेयुः ९
नासंवत्सरदीक्षिताय महाव्रतं शंसेत् १०
नासंवत्सरभृतोखाय ११
नित्यमाग्निष्टोमिकं प्रथममहः स्यादिति हैक आहुः १२
मुख्यो वा एष यज्ञक्रतुर्यदग्निष्टोमः १३
यज्ञमुखस्यानवरार्ध्यै १४
संपातौ तु निविद्धाने १५
ततं मे यज्ञेन वर्धतेत्यार्भवजातवेदसीये द्वितीयस्य १६
त्रिरात्रे च १७
अभिजिद्विश्वजितौ चतुर्विंशमहाव्रते गोआयुषी वा १८
यद्द्विविधं तद्द्विरात्रेणाप्नोति १९
२०
॥16.21॥ अहीनप्रकरणम्
अथ यत्त्रिविधं तत्त्रिरात्रेण १
त्रयो वा इमे लोकास्त्रीणि ज्योतींषि त्रिषवणो यज्ञः । तद्यत्किं च त्रिविधमधिदैवतमध्यात्मं तत्सर्वमेनेनाप्नोति २
त्रिवृत्प्रभृतयस्त्रयः स्तोमाः प्रथमस्याह्नः ३
पञ्चदशप्रभृतयो द्वितीयस्य ४
षोलशं ब्रह्मण आज्यम् ५
एकविंशप्रभृतयस्तृतीयस्य ६
अग्निष्टोमः प्रथममहः ७
उक्थ्यं द्वितीयम् ८
अतिरात्रस्तृतीयम् ९
रथन्तरं पृष्ठं प्रथमस्य १०
वामदेव्यं द्वितीयस्य ११
बृहत्तृतीयस्य १२
अयं वै लोको रथन्तरम् १३
अन्तरिक्षलोको वामदेव्यम् १४
असौ लोको बृहत् १५
एतेषामेव लोकानामाप्त्यै १६
समूल्हादाज्यानि १७
मध्यमाच्छन्दोमात्त्रैष्टुभः प्रौगो द्वितीयस्याह्नः १८
त्र्यर्यमेति मरुत्वतीयम् १९
यद्द्वितीयस्याह्नो मरुत्वतीयं तत्तृतीयेऽहनि करोति २०
तदिमाँल्लोकान्संभोगिनः करोति तस्माद्धीमे लोका अन्योऽन्यमभिभुञ्जन्तीति २१
अहनी वा विपर्यस्येत् २२
कस्तमिन्द्रेति सामप्रगाथो निष्केवल्यस्य २३
मो षु त्वा वाघतश्चनेति स्तोत्रियानुरूपौ प्रगाथौ मैत्रावरुणस्योद्धृत्य द्विपदाम् २४
कं नव्य इति कद्वान् २५
द्वितीयादह्नः सूक्ते २६
अस्तावि मन्मोभयं शृणवदिति ब्राह्मणाच्छंसिनः २७
कदू न्वस्येति कद्वान् २८
श्रायन्त इव सूर्यं शग्ध्यू षु शचीपत इत्यच्छावाकस्य २९
यदिन्द्र प्रागपागुदगिति कद्वान् ३०
कयाशुभीयतदिदासीये वा निविद्धाने द्वितीयस्य ३१
अनुचरप्रभृति षष्ठात्तृतीयसवनम् ३२
२१
॥16.22॥ अहीनप्रकरणम्
एषो न्वै सहस्रस्तोत्रियो येन प्रजापतिरयजत १
एतमेव गर्गत्रिरात्र इत्याचक्षते २
द्वितीयोऽश्वत्रिरात्रः ३
मध्यमेऽहन्यश्वमालभन्ते ४
अध्रिगावश्वस्तोमीयम् ५
तृतीयश्छान्दोमः पवमानः ६
पराकश्चतुर्थः ७
पृष्ठ्यस्तोमैस्त्रिष्टोमानि त्रीणि ८
एष उ पराकः ९
एतेनास्माल्लोकात्प्रजिगांसन्यजेत १०
प्रतिष्ठाकामस्य द्वैपराक इत्याहुः ११
या ह्येका जगती ते द्वे गायत्र्यौ १२
अयं लोको गायत्रस्तदस्मिंल्लोके प्रतितिष्ठति प्रतिष्ठायामप्रच्युत्याम् १३
ज्योतिर्गौरायुरिति कुसुरुबिन्दुत्रिरात्रः १४
त्रीणि शतानि प्रथमंऽहन्ददाति १५
त्रयस्त्रिंशतं पञ्च कलाः १६
एवं द्वितीय एवं तृतीये १७
तत्कला सहस्रतम्या गोः परिशिष्यते १८
तामन्यया गवा निष्क्रीयामाकुर्वीत १९
अमाकार्येत्या-हुर्यजमानस्यैव संभृत्या इति २०
यायन्तीनां प्रथमोपरमेत्सा स्यादित्याहुः २१
तदप्रच्युत्यै रूपम् २२
या संतिष्ठन्तीनां प्रथमोपविशेत्सा स्यादित्याहुः २३
तत्प्रतिष्ठायै रूपम् २४
याद्यश्वीना सा स्यादित्याहुः २५
तत्प्रजात्यै रूपम् २६
या सत्तमा सा स्यादित्याहुः २७
सत्तमाममाकरवा इति २८
सर्ववेदत्रिरात्रे त्रिशुक्रियो ब्रह्मा यस्योभयतः श्रोत्रियास्त्रिपुरुषम् २९
यस्त्रिविधं तत्त्रिरात्रेणाप्नोति ३०
२२
॥16.23॥ अहीनप्रकरणम्
अथ यच्चतुर्विधं तच्चतूरात्रेण १
चतुष्टया वै पशवः २
अथो चतुष्पादाः ३
तद्यत्किं च चतुर्विधमधिदैवतमध्यात्मं तत्सर्वमेनेनाप्नोति ४
त्रिवृत्प्रथममहः पञ्चदशं द्वितीयं सप्तदशं तृतीयमेकविंशं चतुर्थम् ५
ते वा एते चत्वारः स्तोमा नानावीर्या यज्ञक्रतवस्तेन हास्य चत्वारो वीरा नानावीर्याः प्रजायामाजायन्ते य एवं वेद ६
एषो न्वै जमदग्नेश्चतूरात्रः ७
अथैवात्रेश्चतुर्वीरः ८
त्रिवृत्प्रथम-स्याह्नः प्रातःसवनं पञ्चदशो माध्यन्दिनः सप्तदशं तृतीयसवनम् ९
पञ्चदशं द्वितीयस्याह्नः प्रातःसवनं सप्तदशो माध्यन्दिन एकविंशं तृतीयसवनम् १०
सप्तदशं तृतीयस्याह्नः प्रातःसवनमेकविंशो माध्यन्दिनस्त्रिणवं तृतीयसवनम् ११
एकविंशं चतुर्थस्याह्नः प्रातःसवनं त्रिणवो माध्यन्दिनस्त्रयस्त्रिंशं तृतीयसवनम् १२
ते वा एकैकं स्तोममुत्सृजन्तो यन्त्येकैकं प्रजनयन्तः १३
तेन हास्य चत्वारो वीरा नानावीर्याः प्रजायामाजायन्ते । वीरो हि स्तोमः १४
तस्य शस्त्रम् १५
रथन्तरं पृष्ठं प्रथमस्य १६
सजनीयं निष्केवल्यम् १७
कयाशुभीयतदिदासीये वा निविद्धाने द्वितीयस्य १८
तृतीये वैरूपपृष्ठे वैराजात्तृतीयसवनम् १९
चतुर्थे वैराजपृष्ठे वैरूपात्तृतीयसवनम् २०
प्राकृतो वातिरात्रः २१
तं वैश्वानर इत्याचक्षते २२
अभिजिदाभिप्लविकानां चतुर्थः २३
विश्वजिदितरेषाम् २४
वैश्वानरो महाव्रतं वा २५
यच्चतुर्विधं
तच्चतूरात्रेणाप्नोति २६
२३
॥16.24॥ अहीनप्रकरणम्
अथ यत्पञ्चविधं तत्पञ्चरात्रेण १
पञ्चपदा पङ्क्तिः पाङ्क्तो वै यज्ञस्तद्यत्किं च पञ्चविधमधिदैवतमध्यात्मं तत्सर्वमनेनाप्नोति २
त्रिवृत्प्रथममहः पञ्चदशं द्वितीयमेकविंशं तृतीयं सप्तदशं चतुर्थं चतुष्टोमोऽतिरात्र उत्तममहः ३
तद्वा इदमासामेव रूपेण ४
इयमेव त्रिवृतो रूपेण ५
इयं पञ्चदशस्य ६
इयमेकविंशस्य ७
इयं सप्तदशस्य ८
अयं चतुष्टोमस्यातिरात्रस्य ९
तद्यदेकविंशस्तोमानां वर्षिष्ठस्तस्मादियमासां वर्षिष्ठा १०
अथ यच्चतुष्टोमो ऽतिरात्र उत्तममहस्तस्मादयमङ्गुष्ठः सर्वा अङ्गुलीः प्रत्येति ११
तस्य शस्त्रम् १२
त्र्यहश्चतुर्थमाभिप्लविकम् १३
पञ्चमस्य च द्वे सवने षष्ठात्पृष्ठ्यस्य पञ्चमे तृतीयसवनम् १४
पञ्च वाभिप्लविकानि १५
उत्तमात्पञ्चमे तृतीयसवनम् १६
अभिजिदाभिप्लविकानां चतुर्थः १७
विश्वजिदितरेषाम् १८
वैश्वानरश्च महाव्रतं वा १९
उभयोर्वाभिजिच्चतुर्थो विश्वजित्पञ्चमः २०
यत्पञ्चविधं तत्पञ्चरात्रेणाप्नोति २१
२४
॥16.25॥ अहीनप्रकरणम्
अथ यत्षड्विधं तत्षल्रात्रेण १
षड्वा ऋतवः षट् स्तोमास्तद्यत्किं च षड्विधमधिदैवतमध्यात्मं तत्सर्वमेनेनाप्नोति २
त्र्यहोऽभिजिद्विश्वजितौ वैश्वानरश्च महाव्रतं वा ३
अनन्तरं वाभिजितो महाव्रतम् ४
विश्वजित्षष्ठः ५
पृष्ठ्योऽभिप्लवो वा ६
यत्षड्विधं तत्षल्रात्रेणाप्नोति ७
२५
॥16.26॥ अहीनप्रकरणम्
अथ यत्सप्तविधं तत्सप्तरात्रेण १
सप्त प्राणाः सप्त च्छन्दांसि तद्यत्किं च सप्ततविधमधिदैवतमध्यात्मं तत्सर्वमेनेनाप्नोति २
त्र्यहोऽभिजिद्विश्वजितौ महाव्रतं वैश्वानरश्च ३
अथ संवत्सरस्य प्रवल्हः ४
प्राकृतोऽग्निष्टोमश्चतुर्विंशमभिजिद्विषुवान्विश्वजिन्महाव्रतं वैश्वानरश्च ५
एषो न्वै सप्तऋषीणां सप्तरात्रः ६
एतमेव जनकसप्तरात्र इत्याचक्षते ७
अभिजिदाभिप्लविकानां सप्तमः ८
विश्वजिदितरेषाम् ९
वैश्वानरो महाव्रतं वा १०
यत्सप्तविधं
तत्सप्तरात्रेणाप्नोति ११
२६
॥16.27॥ अहीनप्रकरणम्
अथ यदष्टविधं तदष्टरात्रेण १
अष्टौ वसवोऽष्टाक्षरा गायत्री तद्यत्किं चाष्टविधमधिदैवतमध्यात्मं तत्सर्वमेनेनाप्नोति २
अभिजिदाभिप्लविकानां सप्तमः ३
विश्वजिदितरेषाम् ४
वैश्वानरश्च महाव्रतं वा ५
उभयोर्वाभिजित्सप्तमो विश्वजिदष्टमः ६
यदष्टविधं तदष्टरात्रेणाप्नोति ७
२७
॥16.28॥ अहीनप्रकरणम्
अथ यन्नवविधं तन्नवरात्रेण १
चतस्रो दिशश्चतस्रोऽवान्तरदिश ऊर्ध्वेयं नवमी
दिङ् नवाक्षरा बृहती तद्यत्किं च नवविधमधिदैवतमध्यात्मं तत्सर्वमेनेनाप्नोति २
षलहोऽभिजिद्विश्वजितौ वैश्वानरश्च महाव्रतं वानन्तरं वाभिजितो महाव्रतं विश्वजिन्नवमः ३
ज्योतिरग्निष्टोमो गौरुक्थ्य आयुरतिरात्रस्त्रिरेतमुपयन्ति शललीपिशङ्ग इत्याचक्षते ४
यन्नवविधं तन्नवरात्रेणाप्नोति ५
२८
॥16.29॥ अहीनप्रकरणम्
अथ यद्दशविधं तद्दशरात्रेण १
दशाक्षरा विरालन्नं विराट् तद्यत्किं च
दशविधमधिदैवतमध्यात्मं तत्सर्वमेनेनाप्नोति २
अध्यर्धोऽभिप्लवो नव वाग्निष्टोमाः ३
दशरात्रः संस्थाविकृतः ४
वैश्वानरश्च ५
एतेन ह जलो जातूकर्ण्य इष्ट्वा त्रयाणां निगुस्थानां पुरोधां प्राप काश्यवैदेहयोः कौसल्यस्य च ६
तस्य ह तच्छ्वेतकेतुः श्रियमभिध्याय पितरमध्यूहे पलित यज्ञकामान्यान्वा उ श्रिया यशसा समर्धयितुं वेत्थ नो आत्मानमिति ७
तं होवाच । मा मैवं पुत्र वोचो यज्ञक्रतुरेव मे विज्ञातोऽभूत्तमेवैतत्कृत्स्नके ब्रह्मबन्धौ व्यजिज्ञासिषि ८
तदु किल तथैवास यथैवैनं प्रोवाच ९
स एष पुरोधाकामस्य यज्ञः १०
प्र पुरोधामाप्नोति य एवं वेद ११
चतुष्टोमात्समूल्हात्त्रिककुदः शस्त्रम् १२
अथ महात्रिककुदश्च १३
छन्दोनत्रिककुदश्च १४
अग्निष्टुदिन्द्रस्तुद्वैश्वदेव-स्तुत्पृष्ठ्यो वैश्वानरश्च १५
षलहोऽभिजिद्विश्वजितौ महाव्रतं वैश्वानरश्च १६
प्राकृतोऽग्निष्टोमो नवमोऽष्टमो वा विश्वजिद्दशमः १७
यद्दशविधं तद्दशरात्रेणाप्नोति १८
२९
॥16.30॥ अहीनप्रकरणम्
अथ यदेकादशविधं तदेकादशरात्रेण १
एकादशाक्षरा त्रिष्टुप् त्रैष्टुभाः पशवस्तद्यत्किं चैकादशविधमधिदैवतमध्यात्मं तत्सर्वमेनेनाप्नोति २
व्यूल्ह-च्छन्दा दशरात्रः ३
सामूल्हिको वा ४
वैश्वानरश्च ५
बृहद्रथन्तरपृष्ठो वा ६
विश्वजिदेकादशः ७
तं पौण्डरीक इत्याचक्षते ८
अयुतं दक्षिणा ९
अश्वसहस्रमेकादशमित्येके १०
उक्तो द्वादशाहः ११
त एते पुरस्तादग्निष्टोमा उपरिष्टादतिरात्रा उत्तरोत्तरिण एकोत्तरा अहीनाः १२
उत्तरोत्तरिणीमेव तच्छ्रियं विराजमन्नाद्यमाप्नोति य एवं वेद य एवं वेद १३
३०
इति शाङ्खायनश्रौतसूत्रे षोडशोऽध्यायः समाप्तः

[सम्पाद्यताम्]

टिप्पणी

१६.९.३ एते एव पूर्वे अहनी । ज्योतिरतिरात्रस्तेनोग्रसेनम् २ गौस्तेन भीमसेनम् ३ आयुस्तेन श्रुतसेनम् ४

तु. शतपथब्राह्मणम् १३.५.४.३