गणित-पाद

विकिस्रोतः तः

आर्यभटीय
संभवत: ५९९ ई. पू. (599 BC) में रचित
आर्य २.१क| ब्रह्म-कु-शशि-बुध-भृगु-रवि-कुज-गुरु-कोण-भ-गणान् नमस्-कृत्य|

आर्य२.१ग| आर्यभटस् तु इह निगदति कुसुम-पुरे अभ्यर्चितम् ज्ञानम्||

आर्य२.२क| एकम् दश च शतम् च सहस्रम् अयुत-नियुते तथा प्रयुतम्|

आर्य२.२ग| कोटि-अर्बुदम् च वृन्दम् स्थानात् स्थानम् दश-गुणम् स्यात्||

आर्य२.३क| वर्गस् सम-चतुर्-अश्रस् फलम् च सदृश-द्वयस्य संवर्गस्|

आर्य२.३ग| सदृश-त्रय-संवर्गस् घनस् तथा द्वादश-अश्रिस् स्यात्||

आर्य२.४क| भागम् हरेत् अवर्गान् नित्यम् द्वि-गुणेन वर्ग-मूलेन|

आर्य२.४ग| वर्गात् वर्गे शुद्धे लब्धम् स्थान-अन्तरे मूलम्||

आर्य२.५क| अघनात् भजेत् द्वितीयात् त्रि-गुणेन घनस्य मूल-वर्गेण|

आर्य२.५ग| वर्गस् त्रि-पूर्व-गुणितस् शोध्यस् प्रथमात् घनस् च घनात्||

आर्य२.६क| त्रि-भुजस्य फल-शरीरम् सम-दल-कोटी-भुजा-अर्ध-संवर्गस्|

आर्य२.६ग| ऊर्ध्व-भुजा-तद्-संवर्ग-अर्धम् सस् घनस् षष्-अश्रिस् इति||

आर्य२.७क| सम-परिणाहस्य-अर्धम् विष्कम्भ-अर्ध-हतम् एव वृत्त-फलम्|

आर्य२.७ग| तद्-निज-मूलेन हतम् घन-गोल-फलम् निरवशेषम्||

आर्य२.८क| आयाम-गुणे पार्श्वे तद्-योग-हृते स्व-पात-लेखे|

आर्य२.८ग| विस्तर-योग-अर्ध-गुणे ज्ञेयम् क्षेत्र-फलम् आयामे||

आर्य२.९क| सर्वेषाम् क्षेत्राणाम् प्रसाध्य पार्श्वे फलम् तद्-अभ्यासस्|

आर्य२.९ग| परिधेस् षष्-भाग-ज्या विष्कम्भ-अर्धेन सा तुल्या||

आर्य२.१०क| चतुर्-अधिकम् शतम् अष्ट-गुणम् द्वाषष्टिस् तथा सहस्राणाम्|

आर्य२.१०ग| अयुत-द्वय-विष्कम्भस्य आसन्नस् वृत्त-परिणाहस्||

आर्य२.११क| सम-वृत्त-परिधि-पादम् छिन्द्यात् त्रि-भुजात् चतुर्-भुजात् च एव|

आर्य२.११ग| सम-चाप-ज्या-अर्धानि तु विष्कम्भ-अर्धे यथा इष्टानि||

आर्य२.१२क| प्रथमात् चाप-ज्या-अर्धात् यैर् ऊनम् खण्डितम् द्वितीय-अर्धम्|

आर्य२.१२ग| तद्-प्रथम-ज्या-अर्ध-अंशैस् तैस् तैस् ऊनानि शेषाणि||

आर्य२.१३क| वृत्तम् भ्रमेण साध्यम् च चतुर्-भुजम् च कर्णाभ्याम्|

आर्य२.१३ग| साध्या जलेन सम-भूस् अधस्-ऊर्ध्वम् लम्बकेन एव||

आर्य२.१४क| शङ्कोस् प्रमाण-वर्गम् छाया-वर्गेण संयुतम् कृत्वा|

आर्य२.१४ग| यत् तस्य वर्ग-मूलम् विष्कम्भ-अर्धम् स्व-वृत्तस्य||

आर्य२.१५क| शङ्कु-गुणम् शङ्कु-भुजा-विवरम् शङ्कु-भुजयोर् विशेष-हृतम्|

आर्य२.१५ग| यत् लब्धम् सा छाया ज्ञेया शङ्कोस् स्व-मूलात् हि||

आर्य२.१६क| छाया-गुणितम् छाया-अग्र-विवरम् ऊनेन भाजितम् कोटी|

आर्य२.१६ग| शङ्कु-गुणा कोटी सा छाया-भक्ता भुजा भवति||

आर्य२.१७क| यस् च एव भुजा-वर्गस् कोटी-वर्गस् च कर्ण-वर्गस् सस्|

आर्य२.१७ग| वृत्ते शर-संवर्गस् अर्ध-ज्या-वर्गस् सस् खलु धनुषोस्||

आर्य२.१८क| ग्रास-ऊने द्वे वृत्ते ग्रास-गुणे भाजयेत् पृथक्त्वेन|

आर्य२.१८ग| ग्रास-ऊन-योग-लब्धौ संपात-शरौ परस्पर-तस्||

आर्य२.१९क| इष्टम् वि-एकम् दलितम् स-पूर्वम् उत्तर-गुणम् स-मुखम् मध्यम्|

आर्य२.१९ग| इष्ट-गुणितम् इष्ट-धनम् तु अथ वा आदि-अन्तम् पद-अर्ध-हतम्||

आर्य२.२०क| गच्छस् अष्ट-उत्तर-गुणितात् द्वि-गुण-आदि-उत्तर-विशेष-वर्ग-युतात्|

आर्य२.२०ग| मूलम् द्वि-गुण-आदि-ऊनम् स्व-उत्तर-भजितम् स-रूप-अर्धम्||

आर्य२.२१क| एक-उत्तर-आदि-उपचितेस् गच्च-आदि-एक-उत्तर-त्रि-संवर्गस्|

आर्य२.२१ग| षष्-भक्तस् सस् चिति-घनस् स-एक-पद-घनस् वि-मूलस् वा||

आर्य२.२२क| स-एक-स-गच्छ-पदानाम् क्रमात् त्रि-संवर्गितस्य षष्ठस् अंशस्|

आर्य२.२२ग| वर्ग-चिति-घनस् सस् भवेत् चिति-वर्गस् घन-चिति-घनस् च||

आर्य२.२३क| सम्पर्कस्य हि वर्गात् विशोधयेत् एव वर्ग-सम्पर्कम्|

आर्य२.२३ग| यत् तस्य भवति अर्धम् विद्यात् गुण-कार-संवर्गम्||

आर्य२.२४क| द्वि-कृति-गुणात् संवर्गात् द्वि-अन्तर-वर्गेण संयुतात् मूलम्|

आर्य२.२४ग| अन्तर-युक्तम् हीनम् तद्-गुण-कार-द्वयम् दलितम्||

आर्य२.२५क| मूल-फलम् स-फलम् काल-मूल-गुणम् अर्ध-मूल-कृति-युक्तम्|

आर्य२.२५ग| तद्-मूलम् मूल-अर्ध-ऊनम् काल-हृतम् स्व-मूल-फलम्||

आर्य२.२६क| त्रैराशिक-फल-राशिम् तम् अथ इच्छा-राशिना हतम् कृत्वा|

आर्य२.२६ग| लब्धम् प्रमाण-भजितम् तस्मात् इच्छा-फलम् इदम् स्यात्||

आर्य२.२७क| छेदास् परस्पर-हतास् भवन्ति गुण-कार-भाग-हाराणाम्|

आर्य२.२७ग| छेद-गुणम् स-छेदम् परस्परम् तत् सवर्णत्वम्||

आर्य२.२८क| गुण-कारास् भाग-हरास् भाग-हरास् ते भवन्ति गुण-कारास्|

आर्य२.२८ग| यस् क्षेपस् सस् अपचयस् अपचयस् क्षेपस् च विपरीते||

आर्य२.२९क| राशि-ऊनम् राशि-ऊनम् गच्छ-धनम् पिण्डितम् पृथक्त्वेन|

आर्य२.२९ग| वि-एकेन पदेन हृतम् सर्व-धनम् तत् भवति एवम्||

आर्य२.३०क| गुलिका-अन्तरेण विभजेत् द्वयोस् पुरुषयोस् तु रूपक-विशेषम्|

आर्य२.३०ग| लब्धम् गुलिका-मूल्यम् यदि अर्थ-कृतम् भवति तुल्यम्||

आर्य२.३१क| भक्ते विलोम-विवरे गति-योगेन अनुलोम-विवरे द्वौ|

आर्य२.३१ग| गति-अन्तरेण लब्धौ द्वि-योग-कालौ अतीत-ऐष्यौ||

आर्य२.३२क| अधिक-अग्र-भाग-हारम् छिन्द्यात् ऊन-अग्र-भाग-हारेण|

आर्य२.३२ग| शेष-परस्पर-भक्तम् मति-गुणम् अग्र-अन्तरे क्षिप्तम्||

आर्य२.३३क| अधस्-उपरि-गुणितम् अन्त्य-युज्-ऊन-अग्र-छेद-भाजिते शेषम्|

आर्य२.३३ग| अधिक-अग्र-छेद-गुणम् द्वि-छेद-अग्रम् अधिक-अग्र-युतम्||

संबंधित कड़ियाँ[सम्पाद्यताम्]

  1. [http:||hi.wikipedia.org|wiki|सिद्धान्त_शिरोमणि सिद्धान्त शिरोमणि] (Wikipedia)
  2. सिद्धान्त शिरोमणि
    1. लीलावती
    2. बीजगणित
    3. गणिताध्याय
    4. गोलाध्याय
  3. आर्यभटीय
    1. दश-गीतिका-पाद
    2. गणित-पाद
    3. काल-क्रिया-पाद
    4. गोल-पाद
  4. सूर्यसिद्धान्त

बाहरी कड़ियाँ[सम्पाद्यताम्]

  • [http:||www.archive.org|details|TheAryabhatiyaOfAryabhata The Aryabhatiya Of Aryabhata (1930)] - Author: Walter Eugene Clark (Internet Archieve)
  • [http:||titus.uni-frankfurt.de|texte|etcs|ind|aind|klskt|mathemat|aryabhat|aryab.htm Aryabhatiya ] (in Qyoto encoding)
  • [http:||www.seas.upenn.edu|~hsundar|ganita|aryabhatiya.html दशगीतिकापाद]
"https://sa.wikisource.org/w/index.php?title=गणित-पाद&oldid=24085" इत्यस्माद् प्रतिप्राप्तम्