अग्निपुराणम्/अध्यायः ८८

विकिस्रोतः तः
अग्निपुराणम्
















निर्वाणदीक्षाकथनम्[सम्पाद्यताम्]


ईश्वर उवाच
सन्धानं शान्त्यतीतायाः शान्त्या सार्धं विशुद्धया ।८८.००१
कुर्वीत पूर्ववत्तत्र तत्त्ववर्णादि तद्यथा ॥८८.००१
ओं हीं क्षौं हौं हां इति सन्धानानि
उभौ शक्तिशिवौ तत्त्वे भुवनाष्टकसिद्धिकं ।८८.००२
दीपकं रोचिकञ्चैव मोचकं चोर्ध्वगामि च ॥८८.००२
व्योमरूपमनाथञ्च स्यादनाश्रितनष्टमं ।८८.००३
ओङ्कारपदमीशाने मन्त्रो वर्णाश्च षोडश ॥८८.००३
अकारादिविसर्गान्ता बीजेन देहकारकौ ।८८.००४
कुहूश्च शङ्खिनी नाड्यौ देवदत्तधनञ्जयौ ॥८८.००४
मरुतौ स्पर्शनं श्रोत्रं इन्द्रिये विषयो नभः ।८८.००५
शब्दो गुणोऽस्यावस्था तु तुर्यातीता तु पञ्चमी ॥८८.००५
हेतुः सदाशिवो देव इति तत्त्वादिसञ्चयं ।८८.००६
सञ्चिन्त्य शान्त्यतीताख्यं विदध्यात्ताडनादिकं ॥८८.००६
कलापाशं समाताड्य फडन्तेन विभिद्य च ।८८.००७
प्रविश्यान्तर्नमोऽन्तेन फडन्तेन वियोजयेत् ॥८८.००७
शिखाहृत्सम्पुटीभूतं स्वाहान्तं सृणिमुद्रया ।८८.००८
पूरकेण समाकृष्य पाशं मस्तकसूत्रतः ॥८८.००८
कुम्भकेन समादाय रेचकेनोद्भवाख्यया ।८८.००९
हृत्सम्पुटनमोऽन्तेन वह्निं कुण्डे निवेशयेत् ॥८८.००९
अस्याः पूजादिकं सर्वं निवृत्तेरिव साधयेत् ।८८.०१०
सदाशिवं समावाह्य पूजयित्वा प्रतर्प्य च ॥८८.०१०
सदा ख्यातेऽधिकारेऽस्मिन्मुमुक्षुं दीक्षयाम्यहं ।८८.०११
भाव्यं त्वयानुकूलेन भक्त्या विज्ञापयेदिति ॥८८.०११
पित्रोरावाहनं पूजां कृत्वा तर्पणसन्निधी ।८८.०१२
हृत्सम्पुटात्मबीजेन शिष्यं वक्षसि ताडयेत् ॥८८.०१२
ओं हां हूं हं फट्
प्रविश्य चाप्यनेनैव चैतन्यं विभजेत्ततः ।८८.०१३
शस्त्रेण पाशसंयुक्तं ज्येष्ठयाङ्कुशमुद्रया ॥८८.०१३

ओं हां हूं हं फट्[१]
स्वाहान्तेन तदाकृष्य तेनैव पुटितात्मना ।८८.०१४
गृहीत्वा तन्नमोऽन्तेन निजात्मनि नियोजयेत् ॥८८.०१४
ओं हां हं हीं आत्मने नमः[२]
पूर्ववत्पितृसंयोगं भावयित्वोद्भवाख्यया ।८८.०१५
वामया तदनेनैव[३] देव्या गर्भे नियोजयेत् ॥८८.०१५
गर्भाधानादिकं सर्वं पूर्वोक्तविधिना चरेत् ।८८.०१६
मूलेन पाशशैथिल्ये निष्कृत्यैव शतं जपेत् ॥८८.०१६
मलशक्तितिरोधाने पाशानाञ्च वियोजने ।८८.०१७
पञ्चपञ्चाहुतीर्दद्यादायुधेन यथा पुरा ॥८८.०१७
पाशानायुधमन्त्रेण सप्रवाराभिजप्तया ।८८.०१८
छिन्द्यादस्त्रेण कर्तर्या कलावीजयुजा यथा ॥८८.०१८

ओं हां शान्त्यतीतकलापाशाय हः हूं फट्
विसृज्य वर्तुलीकृत्य पाशानस्त्रेण पूर्ववत् ।८८.०१९
घृतपूर्णे श्रुवे दत्वा कलास्त्रेणैव होमयेत् ॥८८.०१९
अस्त्रेण जुहुयात्पज्च पाशाङ्कुशनिवृत्तये ।८८.०२०
प्रायश्चित्तनिषेधार्थं दद्यादष्टाहुतीस्ततः ॥८८.०२०
सदाशिवं हृदावाह्य कृत्वा पूजनतर्पणे ।८८.०२१
पूर्वोक्तविधिना कुर्यादधिकारसमर्पणं ॥८८.०२१
ओं हां सदाशिव मनोबिन्दु शुल्कं गृहाण स्वाहा
निःशेषदग्धपाशस्य पशोरस्य सदाशिव ।८८.०२२
बन्धाय न त्वया स्थेयं शिवाज्ञां श्रावयेदिति ॥८८.०२२
मूलेन जुहुयात्पूर्णां विसृजेत्तु सदाशिवं ।८८.०२३
ततो विशुद्धमात्मानं शरच्चन्द्रमिवोदितं ॥८८.०२३
संहारमुद्रया रौद्र्या संयोज्य गुरुरात्मनि ।८८.०२४
कुर्वीत शिष्यदेहस्थमुद्धृत्योद्भवमुद्रया ॥८८.०२४
दद्यादाप्यायनायास्य मस्तकेऽर्घ्याम्बुबिन्दुकं ।८८.०२५
क्षमयित्वा महाभक्त्या पितरौ विसृजेत्तथा ॥८८.०२५
खेदितौ शिष्यदीक्षायै यन्मया पितरौ युवां ।८८.०२६
कारुण्यनान्मोक्षयित्वा तद्व्रज त्वं स्थानमात्मनः ॥८८.०२६
शिखामन्त्रितकर्तर्या बोधशक्तिस्वरूपिणीं ।८८.०२७
शिखां छिद्याच्छिवास्त्रेण शिष्यस्य चतुरङ्गुलां ॥८८.०२७
ओं क्लीं शिखायै हूं फट्[४] ओं हः अस्त्राय हूं फट्
स्रुचि तां घृतपूर्णायां गोविड्गोलकमध्यगां[५] ।८८.०२८
संविधायास्त्रमन्त्रेण हूं फडन्तेन होमयेत् ॥८८.०२८
ओं हौं हः अस्त्राय हूं फट्
प्रक्षाल्य स्रुक्स्रुवौ शिष्यं संस्नाप्याचम्य च स्वयं ।८८.०२९
योजनिकास्थानमात्मानं शस्त्रमन्त्रेण ताडयेत् ॥८८.०२९
वियोज्याकृष्य सम्पूज्य[६] पूर्ववद्द्वादशान्ततः ।८८.०३०
आत्मीयहृदयाम्भोजकर्णिकायां निवेशयेत् ॥८८.०३०
पूरितं श्रुवमाज्येन विहिताधोमुखश्रुचा ।८८.०३१
नित्योक्तविधिना.अदाय शङ्खसन्निभमुद्रया ॥८८.०३१
प्रसारितशिरोग्रीवो नादोच्चारानुसारतः ।८८.०३२
समदृष्टिशिवश्चान्तः परभावसमन्वितः ॥८८.०३२
कुम्भमण्डलवह्निभ्यः[७] शिष्यादपि निजात्मनः ।८८.०३३
गृहीत्वा षड्विधविधानं श्रुगग्रे प्राणनाडिकं ॥८८.०३३
सञ्चिन्त्य बिन्दुवद्ध्यात्वा क्रमशः सप्तधा यथा ।८८.०३४
प्रथमं प्राणसंयोगस्वरूपमपरन्ततः ॥८८.०३४
हृदयादिक्रमोच्चारविसृष्टं मन्त्रसञ्ज्ञकं ।८८.०३५
पूरकं कुम्भकं कृत्वा व्यादाय वदनं मनाक् ॥८८.०३५
सुषुम्णानुगतं नादस्वरूपन्तु तृतीयकं ।८८.०३६
सप्तमे कारणे त्यागात्प्रशान्तविखरं लयः ॥८८.०३६
शक्तिनादोर्ध्वसञ्चारस्तच्छक्तिविखरं मतं ।८८.०३७
प्राणस्य निखिलस्यापि शक्तिप्रमेयवर्जितं ॥८८.०३७
तत्कालविखरं षष्ठं शक्त्यतीतञ्च सप्तमं ।८८.०३८
तदेतद्योजनास्थानं विखरन्तत्त्वसञ्ज्ञकं ॥८८.०३८
पूरकं कुम्भकं कृत्वा व्यादाय वदनं मनाक् ।८८.०३९
शनैरुदीरयन्मूलं कृत्वा शिष्यात्मनो लयं ॥८८.०३९
हकारे तडिदाकारे षडध्वजप्राणरूपिणि ।८८.०४०
उकारं परतो नाभेर्वितस्तिं व्याप्य संस्थितं ॥८८.०४०
ततः परं मकारन्तु हृदयाच्चतुरङ्गुलं ।८८.०४१
ओङ्कारं वाचकं विष्णोस्ततोऽष्टाङ्गुलकण्ठकं ॥८८.०४१
चतुरङ्गुलतालुस्थं मकारं रुद्रवाचकं ।८८.०४२
तद्वल्ललाटमध्यस्थं बिन्दुमीश्वरवाचकं ॥८८.०४२
नादं सदाशिवं देवं ब्रह्मरन्ध्रावसानकं ।८८.०४३
शक्तिं च ब्रह्मरन्ध्रस्थां त्यजन्नित्यमनुक्रमात् ॥८८.०४३
दिव्यं पिपीलिकास्पर्शं तस्मिन्नेवानुभूय च ।८८.०४४
द्वादशान्ते परे तत्त्वे परमानन्दलक्षणे ॥८८.०४४
भावशून्ये मनोऽतीते शिवे नित्यगुणोदये ।८८.०४५
विलीय मानसे तस्मिन् शिष्यात्मानं विभावयेत् ॥८८.०४५
विमुञ्चन् सर्पिषो धारां ज्वालान्तेऽपि परे शिवे ।८८.०४६
योजनिकास्थिरत्वाय वौषडन्तशिवाणुना[८] ॥८८.०४६
दत्वा पूर्णां विधानेन गुणापदानमचरेत् ।८८.०४७
ओं हां आत्मने[९] सर्वज्ञो भव स्वाहा । ओं हां आत्मने[१०] परितृप्तो भव स्वाहा । ओं ह्रूं आत्मने[११] अनादिबोधो भव स्वाहा । ओं हौं आत्मने[१२] स्वतन्त्रो भव स्वाहा । ओं हौं आत्मन्[१३] अलुप्तशक्तिर्भव स्वाहा । ओं हः आत्मने(६) अनन्तशक्तिर्भव स्वाहा
इत्थं षड्गुणमात्मानं गृहीत्वा परमाक्षरात् ॥८८.०४७
विधिना भावनोपेतः शिष्यदेहे नियोजयेत् ।८८.०४८
तीव्राणुशक्तिसम्पातजनितश्रमशान्तये ॥८८.०४८
शिष्यमूर्धनि विन्यस्येदर्घ्यादमृतबिन्दुकं ।८८.०४९
प्रणमय्येशकुम्भादीन् शिवाद्दक्षिणमण्डले[१४] ॥८८.०४९
सौम्यवक्त्रं व्यवस्थाप्य शिष्यं दक्षिणमात्मनः ।८८.०५०
त्वयैवानुगृहीतोऽयं मूर्तिमास्थाय मामकीं ॥८८.०५०
देवे वह्नौ गुरौ तस्माद्भक्तिं चाप्यस्य वर्धय[१५] ।८८.०५१
इति विज्ञाप्य देवेशं प्रणम्य च गुरुः स्वयं ॥८८.०५१
श्रेयस्तवास्त्विति ब्रूयादाशिषं शिष्यमादरात् ।८८.०५२
ततः परमया भक्त्या दत्वा देवेऽष्टपुष्पिकां ।८८.०५२
पुत्रकं शिवकुम्भेन संस्नाप्य विसृजेन्मखं ॥८८.०५२

इत्यादिमहापुराणे आग्नेये निर्वाणदीक्षासमापनं नाम अष्टाशीतितमोऽध्यायः ॥


[सम्पाद्यताम्]

८८.४७ शुद्ध पाठः-

ओं हां आत्मने सर्वज्ञो भव स्वाहा।

ओं हीं आत्मने परितृप्तो भव स्वाहा।

ओं हूं आत्मने अनादिबोधो भव स्वाहा।

ओं हैं आत्मने स्वतन्त्रो भव स्वाहा।

ओं हौं आत्मन् अलुप्तशक्तिर्भव स्वाहा।

ओं हः आत्मने अनन्तशक्तिर्भव स्वाहा।४७ - अग्निपुराण(हिन्दी), गीताप्रेस, गोरखपुर

  1. ओं हां हुं हः फटिति ख, चिह्नितपुस्तकपाठः
  2. ओं हां हं ह्रीमात्मने नम इति ख, चिह्नितपुस्तकपाठः
  3. वामया हृदयेनैवेति ग, चिह्नितपुस्तकपाठः
  4. ओं हूं शिखायै हूं फटिति ख, ङ, चिह्नितपुस्तकपाठः । ओं ह्रीं शिखायै ह्रं फडिति ग, चिह्नितपुस्तकपाठ
  5. गोविन्दलोकमध्यगामिति ख, चिह्नितपुस्तकपाठः
  6. वियोज्याकृष्य सङ्गृह्येति ख, ङ, चिह्नितपुस्तकपाठः
  7. कुण्डमण्डलवह्निभ्य इति ख, चिह्नितपुस्तकपाठः
  8. वौषडन्तशिवात्मनेति ख, चिह्नितपुस्तकपाठः
  9. ओं ह्रीं आत्मन्निति ख, चिह्नितपुस्तकपाठः । ओं हौं आत्मन्निति घ, चिह्नितपुस्तकपाठः
  10. ओं ह्रीं आत्मने इति ख, ग, चिह्नितपुस्तकपाठः । ओं हीं आत्मन्निति ङ, चिह्नितपुस्तकपाठः
  11. ओं ह्रैं आत्मन्निति ख, चिह्नितपुस्तकपाठः । ओं आत्मन्निति ग, घ, चिह्नितपुस्तकपाठः
  12. ओं ह्रैं आत्मन्निति ख, चिह्नितपुस्तकपाठः । ओं हुं आत्मन्निति ग, चिह्नितपुस्तकपाठः । ओं हौं आत्मन्निति घ, ङ, चिह्नितपुस्तकपाठः
  13. ओं हैं आत्मन्निति ख, चिह्नितपुस्तकपाठः
  14. शिवदक्षिणमण्डले इति ग, चिह्नितपुस्तकपाठः
  15. भक्तिं नाथास्य वर्धयेति ख, ङ, चिह्नितपुस्तकपाठः