अग्निपुराणम्/अध्यायः १८

विकिस्रोतः तः
अग्निपुराणम्
















स्वायम्भुववंशवर्णनम्


अग्निरुवाच
प्रियव्रतोत्तानपादौ मनोः स्वायम्भुवात्सुतौ ।१८.००१
अजीजनत्स तां कन्यां शतरूपां तपोन्विताम्[१](३) ॥१८.००१
काम्यां[२](१) कर्दमभार्यातः सम्राट्कुक्षिर्विराट्प्रभुः ।१८.००२
सुरुच्यामुत्तमो जज्ञे पुत्र उत्तानपादतः ॥१८.००२
सुनीत्यान्तु ध्रुवः पुत्रस्तपस्तेपे स कीर्तये ।१८.००३
ध्रुवो वर्षसहस्राणि त्रीणि दिव्यानि हे मुने ॥१८.००३
तस्मै प्रीतो हरिः प्रादान्मुन्यग्रे स्थानकं स्थिरम्[३](२) ।१८.००४
श्लोकं पपाठ ह्युशना वृद्धिं दृष्ट्वा स तस्य च ॥१८.००४
अहोऽस्य तपसो वीर्यमहो श्रुतमहोद्भुतम् ।१८.००५
यमद्य[४](३) पुरतः कृत्वा ध्रुवं सप्तर्षयः स्थिताः ॥१८.००५
तस्मात्शिष्टिञ्च[५](४) भव्यञ्च ध्रुवाच्छम्भुर्व्यजायत ।१८.००६
शिष्टेराधत्त[६](५) सुछाया पञ्च पुत्रानकल्मषान् ॥१८.००६
रिपुं रिपुञ्जयं रिप्रं वृकलं वृकतेजसम् ।१८.००७
रिपोराधत्त बृहती चाक्षुषं सर्वतेजसम् ॥१८.००७
अजीजनत्पुष्करिण्यां वीरिण्यां चाक्षुषो मनुम् ।१८.००८
मनोरजायन्त दश नड्वलायां सुतोत्तमाः ॥१८.००८
ऊरुः[७](६) पूरुः शतद्युम्नस्तपस्वी सत्यवाक्कविः ।१८.००९
अग्निष्टुरतिरात्रश्च सुद्युम्नश्चातिमन्युकः ॥१८.००९
ऊरोरजनयत्पुत्रान् षडग्नेयो महाप्रभान् ।१८.०१०
अङ्गं सुमनसं स्वातिं क्रतुमङ्गिरसङ्गयम् ॥१८.०१०
अङ्गात्सुनीथापत्यं वै वेणमेकं व्यजायत ।१८.०११
अरक्षकः पापरतः स हतो मुनिभिः कुशैः ॥१८.०११
प्रजार्थमृषयोथास्य ममन्थुर्दक्षिणं करं ।१८.०१२
वेणस्य मथितो पाणौ सम्बभूव पृथुर्नृपः ॥१८.०१२
तं दृष्ट्वा मुनयः प्राहुरेष वै मुदिताः प्रजाः ।१८.०१३
करिष्यति महातेजा यशश्च प्राप्स्यते महत् ॥१८.०१३
स धन्वी कवची जातस्तेजसा निर्दहन्निव ।१८.०१४
पृथुर्वैण्यः प्रजाः सर्वा ररक्ष क्षेत्रपूर्वजः ॥१८.०१४
राजसूयाभिषिक्तानामाद्यः[८](१) स पृथिवीपतिः ।१८.०१५
तस्माच्चैव समुत्पन्नौ निपुणौ सूतमागधौ ॥१८.०१५
तत्स्तोत्रञ्चक्रतुर्वीरौ राजाभूज्जनरञ्जनात् ।१८.०१६
दुग्धा गौस्तेन शस्यार्थं प्रजानां जीवनाय च ॥१८.०१६
सह देवैर्मुनिगणैर्गन्धर्वैः साप्सरोगणैः ।१८.०१७
पितृभिर्दानवैः सर्पैर्वीरुद्भिः पर्वतैर्जनैः ॥१८.०१७
तेषु तेषु च पात्रेषु दुह्यमाना वसुन्धरा ।१८.०१८
प्रादाद्यथेप्सितं क्षीरन्तेन प्राणानधारयत् ॥१८.०१८
पृथोः पुत्रौ तु धर्मज्ञौ जज्ञातेऽन्तर्द्धिपालितौ ।१८.०१९
शिखण्डिनी हविर्धानमन्तर्धानात्व्यजायत ॥१८.०१९
हविर्धानात्षडाग्नेयी धिषणाजनयत्सुतान् ।१८.०२०
प्राचीनबर्हिषं शुक्रं[९](२) गयं कृष्णं व्रजाजिनौ ॥१८.०२०
प्राचीनाग्राः कुशास्तस्य पृथिव्यां यजतो यतः ।१८.०२१
प्राचीनबर्हिर्भगवान्महानासीत्प्रजापतिः ॥१८.०२१
सवर्णाधत्त[१०](३) सामुद्री दश प्राचीनबर्हिषः ।१८.०२२
सर्वे प्रचेतसो नाम धनुर्वेदस्य पारगाः ॥१८.०२२
अपृथग्धर्मचरणास्ते तप्यन्त महत्तपः ।१८.०२३
दशवर्षसहस्राणि समुद्रसलिलेशयाः ॥१८.०२३
प्रजापतित्वं सम्प्राप्य तुष्टा विष्णोश्च निर्गताः ।१८.०२४
भूः खं व्याप्तं हि तरुभिस्तांस्तरूनदहंश्च ते ॥१८.०२४
मुखजाग्निमरुद्भ्यां च दृष्ट्वा चाथ द्रुमक्षयम् ।१८.०२५
उपगम्याब्रवीदेतान् राजा सोमः प्रजापतीन् ॥१८.०२५
कोपं यच्छत दास्यन्ति कन्यां वो मारिषां वराम् ।१८.०२६
तपस्विनो मुनेः कण्डोः[११](१) प्रम्लोचायां ममैव च ॥१८.०२६
भविष्यं जानता सृष्टा भार्या वोऽस्तु कुलङ्करी ।१८.०२७
अस्यामुत्पत्स्यते दक्षः प्रजाः संवर्धयिष्यति ॥१८.०२७
प्रचेतसस्तां जगृहुर्दक्षोस्याञ्च ततोऽभवत् ।१८.०२८
अचरांश्च चरांश्चैव द्विपदोथ चतुष्पदः ॥१८.०२८
स सृष्ट्वा मनसा[१२](२) दक्षः पश्चादसृजत स्त्रियः ।१८.०२९
ददौ स दश धर्माय कश्यपाय त्रयोदश ॥१८.०२९
सप्ताविंशति सोमाय चतस्त्रोऽरिष्टनेमिने ।१८.०३०
द्वे चैव बहुपुत्राय द्वे चैवाङ्गिरसे अदात्[१३](३) ॥१८.०३०
तासु देवाश्च नागाद्या मैथुनान्मनसा पुरा ।१८.०३१
धर्मसर्गम्प्रवक्ष्यामि दशपत्नीषु धर्मतः ॥१८.०३१
विश्वेदेवास्तु विश्वायाः साध्यान् साध्या व्यजायत ।१८.०३२
मरुत्त्वया मरुत्त्वन्तो वसोस्तु वसवोऽभवन् ॥१८.०३२
भानोस्तु भानवः पुत्रा मुहूर्तास्तु मुहूर्तजाः ।१८.०३३
सम्बाया[१४](१) धर्मतो घोषो नागवीथी[१५](२) च यामिजा ॥१८.०३३
पृथिवीविषयं सर्वमरुन्धत्यां व्यजायत ।१८.०३४
सङ्कल्पायास्तु सङ्कल्पा इन्दोर्नक्षत्रतः सुताः ॥१८.०३४
आपो ध्रुवञ्च सोमञ्च धरश्चैवानिलोनलः[१६](३) ।१८.०३५
प्रत्यूषश्च प्रभावश्च वसवोष्टौ च नामतः ॥१८.०३५
आपस्य पुत्रो वैतण्ड्यः श्रमः शान्तो मुनिस्तथा ।१८.०३६
ध्रुवस्य कालो लोकान्तो वर्चाः सोमस्य वै सुतः ॥१८.०३६
धरस्य पुत्रो द्रविणो[१७](४) हुतहव्यवहस्तथा ।१८.०३७
मनोहरायाः शिशिरः प्राणोथ रमणस्तथा[१८](५) ॥१८.०३७
पुरोजवोनिलस्यासीदविज्ञातोऽनलस्य च ।१८.०३८
अग्निपुत्रः कुमारश्च शरस्तम्बे व्यजायत ॥१८.०३८
तस्य शाखो विशाखश्च नैगमेयश्च पृष्टजः ।१८.०३९
कृत्तिकातः कार्त्तिकेयो यतिः सनत्कुमारकः[१९](६) ॥१८.०३९
प्रत्यूषाद्देवलो जज्ञे विश्वकर्मा प्रभावतः ।१८.०४०
कर्ता शिल्पसहस्राणां त्रिदशानाञ्च वर्धकिः ॥१८.०४०
मनुष्याश्चोप्जीवन्ति शिल्पं वै भूषणादिकं ।१८.०४१
सुरभी[२०](७) कश्यपाद्रुद्रानेकादश विजज्ञुषी ॥१८.०४१
महादेवप्रसादेन तपसा भाविता सती ।१८.०४२
अजैकपादहिर्ब्रघ्नस्त्वष्टा रुद्राश्च सत्तम[२१](१) ॥१८.०४२
त्वष्टुश्चैवात्मजः श्रीमान्विश्वरूपो महायशाः ।१८.०४३
हरश्च बहुरूपश्च त्र्यम्बकश्चापराजितः ॥१८.०४३
वृषाकपिश्च शम्भुश्च कपर्दी रैवतस्तथा ।१८.०४४
मृगव्याधस्य सर्पश्च कपाली दश चैककः ।१८.०४४
रुद्राणां च शतं लक्षं यैर्व्याप्तं सचराचरं ॥१८.०४४
इत्यादिमाहापुराणे आग्नेये जगत्सर्गवर्णनं नाम अष्टादशोऽध्यायः



  1. अजीजनत्सुतां कन्यां सद्रूपाञ्च तपोन्वितामिति ग, चिह्नितपुस्तकपाठः । अजीजनत्सुतां कन्यां शतरूपां तपोन्वितामिति ङ,चिह्नितपुस्तकपाठ
  2. काम्या इति ग, ङ, चिह्नितपुस्तकद्वयपाठः
  3. स्थानमुत्तममिति ङ, चिह्नितपुस्तकपाठः
  4. यदत्र इति ङ, चिह्नितपुस्तकपाठः
  5. तस्मात्श्लिष्टिञ्च इति ग, घ, चिह्नितपुस्तकद्वयपाठः
  6. श्लिष्टेआराधत्त इति ख, घ, चिह्नितपुस्तकद्वयपाठः
  7. उरूरिति ख,ग, ङ, चिह्नितपुस्तकत्रयपाठः
  8. राजसूयाभिव्यक्तानामाद्य इति ख,चिह्नितपुस्तकपाठः
  9. शुभ्रमिति ग,चिह्नितपुस्तकपाठः
  10. सुवर्णाधत्त इति ग, चिह्नितपुस्तकपाठः
  11. कण्ठोरिति ग, चिह्नितपुस्तकपाठः कर्णोरिति ङ,चिह्नितपुस्तकपाठः
  12. स दृष्ट्वा मनसा इति ख, ग, चिह्नितपुस्तकपाठः
  13. द्वे चैव भाण्डवे तत इति ग, चिह्नितपुस्तकपाठ
  14. लम्बाया इति ग,चिह्नितपुस्तकपाठः
  15. नगवीथी इति ख, चिह्नितपुस्तकपाठः
  16. धर्मश्चैवानिलोनल इति ख, ग, चिह्नितपुस्तकपाठः
  17. धरिष इति ग, चिह्नितपुस्तकपाठः
  18. मरणस्तथेति ग, चिह्नितपुस्तकपाठः
  19. जातः सनत्कुमारत इति ग, चिह्नितपुस्तकपाठः
  20. युवती इति ग, चिह्नितपुस्तकपाठः
  21. सप्तम इति ख ङ, चिह्नितपुस्तकपाठः