अग्निपुराणम्/अध्यायः ८३

विकिस्रोतः तः
अग्निपुराणम्
















निर्वाणदीक्षाकथनम्[सम्पाद्यताम्]

ईश्वर उवाच
अथ निर्वाणदीक्षायां कुर्यान्मूलादिदीपनं ।८३.००१
पाशबन्धनशक्त्यर्थं ताडनादिकृतेन वा ॥८३.००१
एकैकया तदाहुत्या प्रत्येकं तत्त्रयेण वा ।८३.००२
वीजगर्भशिखार्धन्तु हूं फडन्तध्रुवादिना ॥८३.००२
ओं ह्रूं ह्रौं हौं ह्रूं फडिति(२)[१] मूलमन्त्रस्य दीपनं ।८३.००३
ओं ह्रूं हौं हौं ह्रूं फडिति(३)[२] हृदय एवं शिरोमुखे ॥८३.००३
प्रत्येकं दीपनं कुर्यात्सर्वस्मिन् क्रूरकर्मणि ।८३.००४
शान्तिके पौष्टिके चास्य वषडन्तादिनाणुना(४)[३] ॥८३.००४
वषड्वौषट्समोपेतैः सर्वकाम्योपरि स्थितैः ।८३.००५
हवनं संवरैः कुर्यात्सर्वत्राप्यायनादिषु ॥८३.००५
ततः स्वसव्यभागस्थं मण्डले शुद्धविग्रहं ।८३.००६
शिष्यं सम्पूज्य तत्सूत्रं सुषुम्णेति विभावितं ॥८३.००६
मूलेन तच्छिखाबन्धं पादाङ्गुष्ठान्तमानयेत् ।८३.००७
संहारेण मुमुक्षोस्तु बध्नीयाच्छिष्यकायके ॥८३.००७
पुंसस्तु दक्षिणे भागे वामे नार्या नियोजयेत् ।८३.००८
शक्तिं च शक्तिमन्त्रेण पूजितान्तस्य मस्तके ॥८३.००८
संहारमुद्रया.अदाय सूत्रं तेनैव योजयेत् ।८३.००९
नाडीन्त्वादाय मूलेन सूत्रे न्यस्य हृदार्चयेत् ॥८३.००९
अवगुण्ठ्य तु रुद्रेण हृदयेनाहुतित्रयं ।८३.०१०
प्रदद्यात्सन्निधानार्थं शक्तावप्येवमेव हि ॥८३.०१०
ओं हां वर्णाध्वने नमो हां भवनाध्वने नमः ।८३.०११
ओं हां कालाध्वने नमः(१)[४] शोध्याध्वानं हि सूत्रके ॥८३.०११
न्यस्यास्त्रवारिणा शिष्यं प्रोक्ष्यास्त्रमन्त्रितेन च ।८३.०१२
पुष्पेण हृदि सन्ताड्य शिष्यदेहे प्रविश्य च ॥८३.०१२
गुरुश्च तत्र हूङ्कारयुक्तं रेचकयोगतः ।८३.०१३
चैतन्यं हंसवीजस्थं विश्लिष्येदायुधात्मना ॥८३.०१३
ओं हौं हूं फट्(२)[५]
आछिद्य शक्तिसूत्रेण हां हं स्वाहेति चाणुना ।८३.०१४
संहारमुद्रया सूत्रे नाडीभूते नियोजयेत् ॥८३.०१४
ओं हां हं हां आत्मने नमः
व्यापकं भावयेदेनं तनुत्राणावगुण्ठयेत्(३)[६] ।८३.०१५
आहुतित्रितयं दद्याथृदा सन्निधिहेतवे ॥८३.०१५
विद्यादेहञ्च विन्यस्य शान्त्यतीतावलोकनं ।८३.०१६
तस्यामितरतत्त्वाद्यं मन्त्रभूतं विचिन्तयेत् ॥८३.०१६
ओं हां हौं शान्त्यतीतकलापाशाय(१)[७] नम इत्यनेनावलोकयेत्
द्वे तत्त्वे मन्त्रमप्येकं पदं वर्णाश्च षोडश ।८३.०१७
तथाष्टौ भुवनान्यस्यां वीजनाडीकथद्वयं ॥८३.०१७
विषयञ्च गुणञ्चैकं कारणं च सदा शिवं ।८३.०१८
सितायां शान्त्यतीतायामन्तर्भाव्य प्रपीडयेत् ॥८३.०१८
ओं हौं शान्त्यतीतकलापाशाय हूं फट्
संहारमुद्रया.अदाय विदध्यात्सूत्रमस्तके ।८३.०१९
पूजयेदाहुतींस्तिस्रो दद्यात्सन्निधिहेतवे ॥८३.०१९
तत्त्वे द्वे अक्षरे द्वे च वीजनाडीकथद्वयं ।८३.०२०
गुणौ मन्त्रौ तथाब्जस्थमेकं कारणमीश्वरं ॥८३.०२०
पदानि भानुसङ्ख्यानि भुवनानि दश सप्त च ।८३.०२१
एकञ्च विषयं शान्तौ कृष्णायामच्युतं स्मरेत् ॥८३.०२१
ताडयित्वा समादाय मुखसूत्रे नियोजयेत् ।८३.०२२
जुहुयान्निजबीजेन सान्निध्यायाहुतित्रयं ॥८३.०२२
विद्यायां सप्त तत्त्वानि पादानामेकविंशतिं ।८३.०२३
षड्वर्णान् सञ्चरं चैकं लोकानां पञ्चविंशतिं ॥८३.०२३
गुणानान्त्रयमेकञ्च विषयं रुद्रकारणं ।८३.०२४
अन्तर्भाव्यातिरिक्तायां जीवनाडीकथद्वयं ॥८३.०२४
अस्त्रमादाय दध्याच्च पदं द्व्यधिकविंशतिं ।८३.०२५
लोकानाञ्च कलानाञ्च षष्टिं गुणचतुष्टयं ॥८३.०२५
मन्त्राणां त्रयमेकञ्च विषयं कारणं हरिं ।८३.०२६
अन्तर्भाव्य प्रतिष्ठायां शुक्लयान्ताडनादिकं ॥८३.०२६
विधाय नाभिसूत्रस्थां सन्निधायाहुतीर्यजेत् ।८३.०२७
ह्रीं भुवनानां(१)[८] शतं साग्रं पदानामष्टविंशतिं(२)[९] ।८३.०२७
वीजनाडीसमीराणां द्वयोरिन्द्रिययोरपि ।८३.०२८
वर्णन्तत्त्वञ्च विषयमेकैकं गुणपञ्चकं ॥८३.०२८
हेतुं ब्रह्माण्डमन्त्रस्थं शम्बराणां चतुष्टयं ।८३.०२९
निवृत्तौ पीतवर्णायामन्तर्भाव्य प्रताडयेत् ॥८३.०२९
आदौ यत्तत्त्वभागान्ते(३)[१०] सूत्रे विन्यस्यपूजयेत् ।८३.०३०
जुहुयादाहुतीस्तिस्रः सन्निधाय पावके ॥८३.०३०
इत्यादाय कलासूत्रे योजयेच्छिष्यविग्रहात् ।८३.०३१
सवीजायान्तु दीक्षायां समयाचारयागतः ॥८३.०३१
देहारम्भकरक्षार्थं मन्त्रसिद्धिफलादपि ।८३.०३२
इष्टापूर्तादिधर्मार्थं व्यतिरिक्तं प्रबन्धकं ॥८३.०३२
चैतन्यबोधकं सूक्ष्मं कलानामन्तरे स्मरेत् ।८३.०३३
अमुनैव क्रमेणाथ कुर्यात्तर्पणदीपने ॥८३.०३३
आहुतिभिः स्वमन्त्रेण तिसृभिस्तिसृभिस्तथा ।८३.०३४
ओं हौं शान्त्यतीतकलापाशाय स्वाहेत्यादितर्पणं
ओं हां हं हां(४)[११] शान्त्यतीतकलापाशाय हूम्फडित्यादिदीपनं
तत्सूत्रं व्याप्तिबोधाय कलास्थानेषु पञ्चसु ॥८३.०३४
सङ्गृह्य कुङ्कुमाज्येन(१)[१२] तत्र साङ्गं शिवं यजेत् ।८३.०३५
हूम्फडन्तैः कलामन्त्रैर्भित्त्वा पाशाननुक्रमात् ॥८३.०३५
नमोऽन्तैश्च प्रविश्यान्तः कुर्याद्ग्रहणबन्धने ।८३.०३६
ओं हूं हां हौं हां हूं फट्शान्त्यतीतकलां गृह्णामि बध्नामि चेत्यादिमन्त्रैः कलानां ग्रहणबन्धनादिप्रयोगः
पाशादीनाञ्च स्वीकारो ग्रहणं बन्धनं पुनः ॥८३.०३६
पुरुषं प्रति निःशेषव्यापारप्रतिपत्तये ।८३.०३७
उपवेश्याथ तत्सूत्रं शिष्यस्कन्धे निवेशयेत् ॥८३.०३७
विस्तृताघप्रमोषाय शतं मूलेन होमयेत् ।८३.०३८
शरावसम्पुटे पुंसः स्त्रियाश्च प्रणितोदरे ॥८३.०३८
हृदस्त्रसम्पुटं सूत्रं विधायाभ्यर्चयेद्धृदा(२)[१३] ।८३.०३९
सूत्रं शिवेन साङ्गेन कृत्वा सम्पातशोधितं ॥८३.०३९
निदध्यात्कलशस्याधो रक्षां विज्ञापयेदिति ।८३.०४०
शिष्यं पुष्पं करे दत्वा सम्पूज्य कलशादिकं ॥८३.०४०
प्रणमय्य वहिर्यायाद्यागमन्दिरमध्यतः ।८३.०४१
मण्डलत्रितयं कृत्वा मुमुक्ष्वनुत्तराननान् ॥८३.०४१
भुक्तये पूर्ववक्त्रांश्च शिष्यांस्तत्र निवेशयेत् ।८३.०४२
प्रथमे पञ्चगव्यस्य प्राशयेच्चुल्लकत्रयं ॥८३.०४२
पाणिना कुशयुक्तेन अर्चितानन्तरान्तरं ।८३.०४३
चरुन्ततस्तृतीये तु ग्रासत्रितयसम्मितं ॥८३.०४३
अष्टग्रासप्रमाणं वा दशनस्पर्शवर्जितं ।८३.०४४
पालाशपुटके मुक्तौ भुक्तौ पिप्पलपत्रके ॥८३.०४४
हृदा सम्भोजनं दत्वा पूतैराचामयेज्जलैः ।८३.०४५
दन्तकाष्ठं हृदा कृत्वा प्रक्षिपेच्छोभने शुभं ॥८३.०४५
न्यूनादिदोषमोषाय मूलेनाष्टोत्तरं शतं ।८३.०४६
विधाय स्थिण्डिलेशाय सर्वकर्मसमर्पणं ॥८३.०४६
पूजाविसर्जनञ्चास्य चण्डेशस्य च पूजनं ।८३.०४७
निर्माल्यमपनीयाथ शेषमग्नौ यजेच्चरोः ॥८३.०४७
कलशं लोकपलांश्च पूजयित्वा विसृज्य च ।८३.०४८
विसृजेद्गणमग्निञ्च रक्षितं यदि वाह्यतः ॥८३.०४८
वाह्यतो लोकपालानां दत्वा सङ्क्षेपतो बलिं ।८३.०४९
भस्मना शुद्धतोयैर्वा स्नात्वा या गालयं विशेत्(१)[१४] ॥८३.०४९
गृहस्थान् दर्भशय्यायां पूर्वशीर्षान् सुरक्षितान् ।८३.०५०
हृदा सद्भस्मशय्यायां यतीन् दक्षिणमस्तकान् ॥८३.०५०
शिखाबद्धसिखानस्त्रसप्तमाणवकान्वितान् ।८३.०५१
विज्ञाय स्नापयेच्छिष्यांस्ततो यायात्पुनर्वहिः ॥८३.०५१
ओं हिलि हिलि त्रिशूलपाणये स्वाहा
पञ्चगव्यञ्चरुं प्राश्य गृहीत्वा दन्तधावनं ।८३.०५२
समाचम्य शिवं ध्यात्वा शय्यामास्थाय पावनीं(२)[१५] ॥८३.०५२
दीक्षागतङ्क्रियाकाण्डं संस्मरन् संविशेद्गुरुः ।८३.०५३
इति सङ्क्षेपतः प्रोक्तो विधिर्दीक्षाधिवासने ॥८३.०५३

इत्यादिमाहापुराणे आग्नेये निर्वाणदीक्षायामधिवासनं नाम त्र्यशीतितमोऽध्यायः ॥

  1. ओं हूं हौं हौं हूं फडिति ख, चिह्नितपुस्तकपाठः । ओं हूं हों हूं फडिति ग, चिह्नितपुस्तकपाठः
  2. ओं हूं हां हां हूं फडिति ख, चिह्नितपुस्तकपाठः । ओं ह्रं ह्रीं ह्रं ह्रं फडिति ग, चिह्नितपुस्तकपाठः
  3. वषडन्तादिनात्मनेति ख, ग, चिह्नितपुस्तकपाठः
  4. ओं द्वां पदाध्वने नमः । ओं हां वर्णाध्वने नमः । ओं हां भवनाध्वने नमः । ओं हां कलाध्वने नमः । इति ग, चिह्नितपुस्तकपाठः । ओं हां पदात्मने नमः । ओं हां वर्णात्मने नमः । ओं हां मन्त्रात्मने नमः । ओं हां कालात्मने नम इति ङ, चिह्नितपुस्तकपाठः
  5. ओं हां हौं हूं फटिति ग, चिह्नितपुस्तकपाठः
  6. तन्मात्रेणावगुण्ठयेदिति ग, चिह्नितपुस्तकपाठः
  7. ओं हां हौं हों शान्त्यतीतकलापाशायेति ग, चिह्नितपुस्तकपाठः
  8. ह्रीं त्रिभुवनाधिपानामिति ख, चिह्नितपुस्तकपाठः
  9. पदानामूनविंशतिमिति ग, चिह्नितपुस्तकपाठः
  10. आदौ सतत्त्वभावेनेति ग, चिह्नितपुस्तकपाठः
  11. ओं हां हौं हौं इति ग, चिह्नितपुस्तकपाठः
  12. कुम्भमाज्येनेति ग, चिह्नितपुस्तकपाठः
  13. निदध्यान् पूर्ववद्धृदा इति ङ, चिह्नितपुस्तकपाठः
  14. यागालयं व्रजेदिति ङ, चिह्नितपुस्तकपाठः
  15. विद्यामास्थाय पावनीमिति ङ, चिह्नितपुस्तकपाठः