अग्निपुराणम्/अध्यायः १४७

विकिस्रोतः तः
अग्निपुराणम्
















त्वरितापूजादिः

ईश्वर उवाच । ओं गुह्यकुब्जिके हुं फट्मम सर्वोपद्रवान् यन्त्रमन्त्रतन्त्रचूर्णप्रयोगादिकं येन कृतं कारितं कुरुते करिष्यति कारयिष्यति तान् सर्वान् हन २ दंष्ट्राकरालिनि ह्रैं ह्रीं हुं गुह्यकुब्जिकायै द्वाहा । ह्रौं ओं खे(१) वों गुह्यकुब्जिकायै नमः
ह्रीं सर्वजनक्षोभणी जनानुकर्षिणी ततः ।१४७.००१
ओं खें ख्यां(२), सर्वजनवशङ्करी तथा स्याज्जनमोहिनी ॥१४७.००१
ओं ख्यौं(३) सर्वजनस्तम्भनी ऐं खं ख्रां क्षोभणी तथा ।१४७.००२
टिप्पणी
१ क्रीं ख ख ये ख्रौं इति छ..
२ ओं ख ख्यां इति छ.. । ओं स्फूं इति ग..
३ ओं ख ख्रौं इति छ.. । ओं स्फैं इति झ..

ऐं त्रितत्त्वं वीजं श्रेष्ठङ्कुलं पञ्चाक्षरी तथा ॥१४७.००२
फं श्रीं क्षीं श्रीं ह्रीं क्षें वच्छे क्षे क्षे ह्रूं फठ्रीं नमः । ओं ह्रां क्षे वच्छे क्षे क्षो ह्रीं फट्नवेयं त्वरिता पुनर्ज्ञेयार्चिता जये
ह्रीं सिंहायेत्यासनं स्याथ्रीं क्षे हृदयमीरितं ।१४७.००३
वच्छेऽथ शिरसे स्वाहा त्वरितायाः शिवः स्मृतः ॥१४७.००३
क्षें ह्रीं शिखायै वौषट्स्याद्भवेत्क्षें कवचाय हुं ।१४७.००४
ह्रूं नेत्रत्रयाय वौषठ्रीमन्तञ्च फडन्तकं ॥१४७.००४
ह्रीं कारी(१) खेचरी चण्डा छेदनी क्षोभणी क्रिया ।१४७.००५
क्षेमकारी च ह्रीं कारी फट्कारी नवशक्तयः ॥१४७.००५
अथ दूरीः प्रवक्ष्यामि पूज्या इन्द्रादिगाश्च ताः ।१४७.००६
ह्रीं नले बहुतुण्डे(२) च खगे ह्रीं(३) खेचरे ज्वलानि ज्वल ख खे छ छे शवविभीषणे(४) च छे चण्डे छेदनि करालि ख खे छे क्षे खरहाङ्गी ह्रीम् । क्षे वक्षे कपिले ह क्षे ह्रूं क्रून्तेजोवति रौद्रि मातः ह्रीं फे वे फे फे वक्रे वरी फे । पुटि पुटि घोरे ह्रूं फट्(५) ब्रह्मवेतालि मध्ये
गुह्याङ्गानि च तत्त्वानि त्वरितायाः पुनर्वदे ॥१४७.००६
ह्रौं ह्रूं हः(६) हृदये प्रोक्तं हों हश्च शिरः स्मृतं ।१४७.००७
फां ज्वल ज्वलेति च शिखा वर्म इले ह्रं हुं हुं ॥१४७.००७
टिप्पणी
१ क्रीं कारो इति छ..
२ ह्रीं नले वज्रतुण्डे इति ज..
३ खगे क्रीमिति छ..
४ शरविभीषणे इति ज..
५ क्रूं फटिति छ..
६ क्रीं ह्रूं ह इति छ..

क्रों क्षूं श्रीं नेत्रमित्युक्तं क्षौं अस्त्रं वै ततश्च फठुं खे वच्छे क्षेः ह्रीं क्षें हुं फट्वा
हुं शिरश्चैव मध्ये स्यात्पूर्वादौ खे सदाशिवे ।१४७.००८
व ईशः छे मनोन्मानी मक्षे तार्क्षो ह्रीं च माधवः ॥१४७.००८
क्षें ब्रह्मा हुं तथादित्यो दारुणं फट्स्मृताः सदा ॥९॥१४७.००९
इत्याग्नेये महापुराणे युद्धजयार्णवे त्वरितापूजादिर्नाम सप्तचत्वारिंशदधिकशततमोऽध्यायः ॥