अग्निपुराणम्/अध्यायः १९

विकिस्रोतः तः
अग्निपुराणम्
















कश्यपवंशवर्णनम्[सम्पाद्यताम्]

अग्निरुवाच
कश्यपस्य वेदे सर्गमदित्यादिषु हे मुने ।१९.००१
चाक्षुषे तुषिता देवास्तेऽदित्यां कश्यपात्पुनः ॥१९.००१
आसन् विष्णुश्च शक्रश्च त्वष्टा धाता तथार्यमा ।१९.००२
पूषा विवस्वान् सविता मित्रोथ वरुणो भगः ॥१९.००२
अंशुश्च द्वादशादित्या आसन् वैवस्वतेन्तरे ।१९.००३
अरिष्टनेमिपत्नीनामपत्यानीह षोडश ॥१९.००३
बहुपुत्रस्य विदुषश्चतस्रो विद्युतः सुताः[१] ।१९.००४
प्रत्यङ्गिरसजाः श्रेष्ठाः कृशाश्वस्य सुरायुधाः ॥१९.००४
उदयास्तमने सूर्ये तद्वदेते युगे युगे ।१९.००५
हिरण्यकशिपुर्दित्यां हिरण्याक्षश्च कश्यपात् ॥१९.००५
सिंहिका चाभवत्कन्या विप्रचित्तेः परिग्रहः ।१९.००६
राहुप्रभृतयस्तस्यां सैंहिकेया इति श्रुताः ॥१९.००६
हिरण्यकशिपोः पुत्राश्चत्वारः प्रथितौजसः ।१९.००७
अनुह्रादश्च ह्रादश्च प्रह्रादश्चातिवैष्णवः ॥१९.००७
संह्रादश्च चतुर्थोभूथ्रादपुत्रो ह्रदस्तथा ।१९.००८
ह्रदस्य पुत्र आयुष्मान्[२]शिबिर्वास्कल एव च ॥१९.००८
विरोवनस्तु प्राह्रादिर्बलिर्जज्ञे विरोचनात् ।१९.००९
बलेः पुत्रशतं त्वासीद्वाणश्रेष्ठं[३]महामुने ॥१९.००९
पुराकल्पे हि बाणेन प्रसाद्योमापतिं वरः[४] ।१९.०१०
पार्श्वतो विहरिष्यामीत्येवं प्राप्तश्च ईश्वरात्[५] ॥१९.०१०
हिरण्याक्षसुताः पञ्च शम्बरः शकुनिस्त्विति[६] ।१९.०११
द्विमूर्धा शङ्कुरार्यश्च[७]शतमासन् दनोः सुताः ॥१९.०११
स्वर्भानोस्तु प्रभा कन्या पुलोम्नस्तु शची स्मृता ।१९.०१२
उपदानवी हयशिरा शर्मिष्ठा वार्षपर्वणी ॥१९.०१२
पुलोमा कालका चैव वैश्वानरसुते उभे ।१९.०१३
कश्यपस्य तु भार्ये द्वे तयोः पुत्राश्च कोटयः ॥१९.०१३
प्रह्रादस्य चतुष्कोट्यो निवातकवचाः कुले ।१९.०१४
ताम्रायाः षट्सुताः स्युश्च काकी श्वेनी च भास्यपि ॥१९.०१४
गृध्रिका शुचि सुग्रीवा[८]ताभ्यः काकादयोऽभवन् ।१९.०१५
अश्वाश्चोष्ट्राश्च ताम्राया अरुणो गरुडस्तथा ॥१९.०१५
विनतायाः सहस्रन्तु सर्पाश्च सुरसाभवाः ।१९.०१६
काद्रवेयाः सहस्रन्तु शेषवासुकितक्षकाः ॥१९.०१६
दंष्ट्रिणः क्रोधवशजा धरोत्थाः[९](१) पक्षिणो जले ।१९.०१७
सुरभ्यां गोमहिष्यादि इरोत्पन्नास्तृणादयः ॥१९.०१७
स्वसायां यक्षरक्षांसि मुनेरश्वरसोभवन् ।१९.०१८
अरिष्टायान्तु गन्धर्वाः कश्यपाद्धि स्थिरञ्चरं[१०](२) ॥१९.०१८
एषां पुत्रादयोऽसङ्ख्या देवैर्वै दानवा जिताः[११](३) ।१९.०१९
दितिर्विनष्टपुत्रा वै तोषयामास कश्यपं ॥१९.०१९
पुत्रमिन्द्रप्रहर्तारमिच्छती प्राप कश्यपात् ।१९.०२०
पादाप्रक्षालनात्सुप्ता तस्या गर्भं जघान ह ॥१९.०२०
छिद्रमन्विष्य चेन्द्रस्तु ते देवा मरुतोऽभवन् ।१९.०२१
शक्रस्यैकोनपञ्चाशत्सहाया दीप्ततेजसः ॥१९.०२१
एतत्सर्वं हरिर्ब्रह्मा अभिषिच्य पृथुं नृपं ।१९.०२२
ददौ क्रमेण राज्यानि अन्येषामधिपो हरिः ॥१९.०२२
द्विजौषधीनां चन्द्रश्च अपान्तु वरुणो नृपः ।१९.०२३
राज्ञां वैश्रवणो राजा सूर्याणां विष्णोरीश्वरः ॥१९.०२३
वसूनां पावको राजा मरुतां वासवः प्रभुः ।१९.०२४
प्रजापतीनां दक्षोऽथ प्रह्लादो दानवाधिपः ॥१९.०२४
पितॄणां च यमो राजा भूतादीनां हरः[१२]प्रभुः ।१९.०२५
हिमवांश्चैव शैलानां नदीनां सागरः प्रभुः ॥१९.०२५
गान्धर्वाणां चित्ररथो नागानामथ वासुकिः ।१९.०२६
सर्पाणां तक्षको राजा गरुडः पक्षिणामथ ॥१९.०२६
ऐरावतो गजेन्द्राणां गोवृषोथ गवामपि ।१९.०२७
मृगणामथ शार्दूलः प्लक्षो वनस्पतीश्वरः ॥१९.०२७
उच्चैःश्रवास्तथाश्वानां सुधन्वा पूर्वपालकः ।१९.०२८
दक्षिणस्यां शङ्खपदः केतुमान् पालको जले ।१९.०२८
हिरण्यरोमकः सौम्ये प्रतिसर्गोयमीरितः ॥१९.०२८

इत्यादिमहापुराणे आग्नेये प्रतिसर्गवर्णनं नाम ऊनविंशतितमोऽध्यायः


[सम्पाद्यताम्]

टिप्पणी

अग्निरुवाच
कश्यपस्य वदे सर्गमदित्यादिषु हे मुने।
चाक्षुषे तुषिता देवास्तेऽदेत्यां कश्यपात्पुनः ।। १ ।।

आसन् विष्णुश्च शक्रश्च त्वष्टा धाता तथार्य्थमा ।
पूषा विवस्वान् सविता मित्रोथ वरुणो भगः ।। २ ।।

अंशुश्च द्वादशादित्या आसन् वैवस्वतेन्तरे।
अरिष्टनेमिपत्नीनामपत्यानीह षोडश ।। ३ ।।

बहुपुत्रस्थ विदुषश्चतस्त्रो विद्युतः सुताः ।
प्रत्यङ्गिरसजाः श्रेष्ठाः कृशाश्वस्य सुरायुदाः ।। ४ ।।

उदयास्तमने सूर्ये तद्वदेते युगे युगे।
हिरण्यकशिपुर्द्दित्यां हिरण्याक्षश्च कश्यपात् ।। ५ ।।

सिंहिका चाभवत् कन्या विप्रचित्तेः परिग्रहः।
राहुप्रभृतयस्तस्यां सैंहिकेया इति श्रुताः ।। ६ ।।

हिरण्यकशिपोः पुत्रास्चत्वारः प्रथितौजसः।
अनुह्रादश्च ह्लादश्च प्रह्रादश्चातिवैष्णवः ।। ७ ।।

संह्रादश्च चतुर्थोभूत् ह्रादपुत्रो ह्रदस्तथा।
ह्रदस्य पुत्र आयुष्मान् शिबिर्वास्कल एव च ।। ८ ।।
विरोजनस्तु प्राह्रादिर्बलिर्जज्ञे विरोचनात्।
बलेः पुत्रशतं त्वासीद्‌बाणश्रेष्ठं महामुने ।। ९ ।।

पुरा कल्पे हि वाणेन प्रसाद्योमापतिं वरः ।
पार्श्वतो विहरिष्यामीत्येवं प्राप्तश्च ईश्वरात् ।। १० ।।

हिरण्याक्षसुताः पञ्च सम्बरः शकुनिस्त्विति ।
द्विमूर्द्धा शह्कुरार्यस्च शतमासन् दनोः सुताः ।। ११ ।।

स्वर्भानोस्तु प्रभा कन्या पुलोम्नस्तु शची स्मृता।
 उपदानवी हयशिरा शर्मिष्ठा वार्षपर्वणी ।। १२ ।।

पुलोमा कालका चैव वैश्वानरसुते उभे।
कश्यपस्प तु भार्ये द्वे तयोः पुत्रास्च कोटयः ।। १३ ।।

प्रह्रादस्य चतुष्कोट्यो निवातकवचाः कुले।
ताम्रायाः षट् सुताः स्युश्च काकी श्वेनी च भास्यपि ।। १४ ।।

गृध्रिका श्रुचि सुग्रीवा ताभ्यः काकादयोऽभवन्।
अश्वाश्चोष्ट्राश्च ताम्राया अरुणो गरुडस्तथा ।। १५ ।।

विनतायाः सहस्त्रन्तु सर्पाश्च सुरसाभवाः।
काद्रवेयाः सहस्त्रन्तु शेषवासुकितक्षकाः ।। १६ ।।

दंष्ट्रिणः क्रोधवशजा धरोत्याः
पक्षिणो जले। सुरभ्यां गोमहिष्यादि हरोत्पन्नास्तृणादयः ।। १७ ।।
खसायां यक्षरक्षांसि मुनेरप्सरसोभवत्।
अरिष्टायान्तु गन्धर्वाः कश्यपाद्धि स्थिरञ्चरम् ।। १८ ।।

एषां पुत्रादयोऽसङ्ख्या देवैर्वै दानवा जिताः ।
दितिर्विनष्टपुत्रा वै तोषयामास कश्यपम् ।। १९ ।।

पुत्रमिन्द्रप्रहर्त्तारमिच्छती प्राप कश्यपात्।
पादाप्रक्षालनात् सुप्ता तस्या गर्भं जघान ह ।। २० ।।

छिद्रमन्विष्य चेन्द्रस्तु ते देवा मरुतोऽभवन्।
शक्रस्यैकोनपञ्चाशत्सहाया दीप्ततेजसः ।। २१ ।।

एतत् सर्वं हरिर्ब्रह्मा अभिषिच्य पृथुं नृपम्।
ददौ क्रमेण राज्यानि अन्येषामधिपो हरिः ।। २२ ।।

द्विजौषधीनां चन्द्रश्च अपान्तु वरुणो नृपः।
राज्ञां वैश्रवणो राजा सूर्याणां विष्णुरीश्वरः ।। २३ ।।

वसूनां पावको राजा मरुतां वासवः प्रभुः।
प्रजापतीनां दक्षोथ प्रह्लादो दानवाधिपः ।। २४ ।।

पितॄणां च यमो राजा भूतादीनां हरः प्रभुः।
हिमवांश्चैव शैलानां नदीनां सागरः प्रभुः ।। २५ ।।

गन्धर्वाणां चित्ररथो नागानामथ वासुकिः।
सर्पाणां तक्षको राजा गरुडः पक्षिणामथ ।। २६ ।।

ऐरावतो गजेन्द्राणां गोवृषोथ गवामपि।
मृगाणामथ शार्दूलः प्लक्षो वनस्पतीश्वरः ।। २७ ।।

उच्चैः श्रवास्तथाश्वानां सुधन्वा पूर्वपालकः।
दक्षिणस्यां शङ्खपदः केतुमान् पालको जले ।।
हिरण्यरोमकः सौम्ये प्रतिसर्गोयमीरितः ।। २८ ।।

इत्यदिमहापुराणे आग्नेये प्रतिसर्गवर्णनं नाम ऊनविंशतितमोऽध्यायः ।

  1. स्मृता इति ग, चिह्नितपुस्तकपाठः
  2. संह्रादपुत्र आयुष्मानिति ख, ग, चिह्नितपुस्तकद्वयपाठः
  3. वाणज्येष्ठमिति ख, ग, चिह्नितपुस्तकद्वयपाठः
  4. प्रभुमिति ख, चिह्नितपुस्तकद्वयपाठः
  5. इत्येवं प्राप्तमीश्वरादिति ख, चिह्नितपुस्तकपाठः
  6. झर्झरः शकुनिस्त्वतीति ख, चिह्नितपुस्तकपाठः । शक्निस्त्वथेति ङ, चिह्नितपुस्तकपाठः
  7. द्विमूर्धा शम्बराद्याश्च इति ख, चिह्नितपुस्तकपाठः
  8. गृध्रिका च शुचिग्रीवो इति ख, चिह्नितपुस्तकपाठः गृध्रिकाशुचिसुग्रीवो इति ग, चिह्नितपुस्तकपाठः
  9. धरण्या इति ख, चिह्नितपुस्तकपाठः
  10. कश्यपादि परस्परमिति ख, चिह्नितपुस्तकपाठः
  11. देवैर्दाइत्याः पराजिता इति ख, चिह्नितपुस्तकपाठः
  12. भूतानाञ्च हर इति ग, ङ, चिह्नितपुस्तकद्वयपाठः