अग्निपुराणम्/अध्यायः २४०

विकिस्रोतः तः
अग्निपुराणम्
















षाड्गुण्यम्[सम्पाद्यताम्]

राम उवाच
मण्डलं चिन्तयेत्मुख्यं राजा द्वादशराजकं ।२४०.००१
अरिर्मित्रमरेर्मित्रं मित्रमित्रमतः परं ॥२४०.००१
तथारिमित्रमित्रञ्च विजिगीषोः पुरः स्मृताः(१) ।२४०.००२
पार्ष्णिग्राहः स्मृतः पश्चादाक्रन्दस्तदनन्तरं ॥२४०.००२
आसारावनयोश्चैवं विजगीषाश्च मण्डलं ।२४०.००३
अरेश्च विजिगीषोश्च मध्यमो भूम्यनन्तरः ॥२४०.००३
अनुग्रहे संहतयोर्निग्रहे व्यस्तयोः प्रभुः ।२४०.००४
मण्डलाद्वहिरेतेषामुदासीनो बलाधिकः ॥२४०.००४
अनुग्रहे संहतानां व्यस्तानां च बुधे प्रभुः ।२४०.००५
सन्धिञ्च विग्रहं यानमासानदि वदामि ते ॥२४०.००५
बलवद्विग्रहीतेन सन्धिं कुर्याच्छिवाय च ।२४०.००६
कपाल उपहारश्च सन्तानः सङ्गतस्तथा ॥२४०.००६
उपन्यासः प्रतीकारः संयोगः पुरुषान्तरः ।२४०.००७
अदृष्टनर आदिष्ट आत्मापि स उपग्रहः ॥२४०.००७
परिक्रमस्तथा छिन्नस्तथा च परदूषणं ।२४०.००८
स्कन्धोपयेयः सन्धिश्च सन्धयः षोडशेरिताः ॥२४०.००८
परस्परोपकारश्च मैत्रः सम्बन्धकस्तथा(२) ।२४०.००९
उपहाराश्च चत्वारस्तेषु मुख्याश्च सन्धयः ॥२४०.००९
बालो वृद्धो दीर्घरोगस्तथा बन्धुवहिष्कृतः ।२४०.०१०
मौरुको भीरुकजनो लुब्धो लुब्धजनस्तथा ॥२४०.०१०
विरक्तप्रकृतिश्चैव विषयेष्वतिशक्तिमान् ।२४०.०११
अनेकचित्तमन्त्रश्च देवब्राह्मणनिन्दकः ॥२४०.०११
दैवोपहतकश्चैव दैवनिन्दक एव च ।२४०.०१२
दुर्भिक्षव्यसनोपेतो बलव्यसनसङ्कुलः ॥२४०.०१२

टिप्पणी



१ पुरःस्थिता इति ख.. , छ.. च

२ मैत्रः सुखकरस्तथेति ग..

स्वदेशस्थो बहुरिपुर्मुक्तः कालेन यश्च ह ।२४०.०१३
सत्यधर्मव्यपेतश्च विंशतिः पुरुषा अमी ॥२४०.०१३
एर्तैः सन्धिं न कुर्वीत विगृह्णीयात्तु केबलं ।२४०.०१४
परस्परापकारेण पुंसां भवति विग्रहः ॥२४०.०१४
आत्मनोऽभ्युदयाकाङ्क्षी पीड्यमानः परेण वा ।२४०.०१५
देशकालबलोपेतः प्रारभेतेह विग्रहं(१) ॥२४०.०१५
राज्यस्त्रीस्थानदेशानां ज्ञानस्य च बलस्य च ।२४०.०१६
अपहारी(२) मदो मानः पीडा वैषयिकी तथा ॥२४०.०१६
ज्ञानात्मशक्तिधर्माणां(३) विघातो दैवमेव च ।२४०.०१७
मित्रार्थञ्चापमानश्च तथा बन्धुविनाशनं ॥२४०.०१७
भूतानुग्रहविच्छेदस्तथा मण्डलदूषणं ।२४०.०१८
एकार्थाभिनिवेशत्वमिति विग्रहयोनयः ॥२४०.०१८
सापत्न्यं वास्तुजं स्त्रीजं वाग्जातमपराधजं ।२४०.०१९
वैरं पञ्चविधं प्रोक्तं साधनैः प्रशमन्नयेत् ॥२४०.०१९
किञ्चित्फलं निष्फलं वा सन्दिग्धफलमेव च ।२४०.०२०
तदात्वे दोषजननमायत्याञ्चैव निष्फलं ॥२४०.०२०
आयत्याञ्च तदात्वे च दोषसञ्जननं तथा ।२४०.०२१
अपरिज्ञातवीर्येण परेण स्तोभितोऽपि वा ॥२४०.०२१
परार्थं स्त्रीनिमित्तञ्च दीर्घकालं द्विजैः सह ।२४०.०२२
अकालदैवयुक्तेन बलोद्धतसखेन च ॥२४०.०२२

टिप्पणी



१ आत्मन इत्यदिः, विग्रहमित्यन्तः पाठः ग..पुस्तके नास्ति

२ अवहार इति घ..

३ ज्ञानार्थशक्तिधर्माणामिति ञ..

तदात्वे फलसंयुक्तमायत्यां फलवर्जितं ।२४०.०२३
आयत्यां फलसंयुक्तं तदात्वे निष्फलं तथा ॥२४०.०२३
इतीमं षोडशविधन्नकुर्यादेव विग्रहं ।२४०.०२४
तदात्वायतिसंशुद्धं कर्म राजा सदाचरेत् ॥२४०.०२४
हृष्टं पुष्टं बलं मत्वा गृह्णीयाद्विपरीतकं ।२४०.०२५
मित्रमाक्रन्द आसारो यदा स्युर्दृढभक्तयः ॥२४०.०२५
परस्य विपरीतञ्च तदा विग्रहमाचरेत् ।२४०.०२६
विगृह्य सन्धाय तथा सम्भूयाथ प्रसङ्गतः ॥२४०.०२६
उपेक्षया च निपुणैर्यानं पञ्चविधं स्मृतं ।२४०.०२७
परस्परस्य सामर्थ्यविघातादासनं स्मृतं ॥२४०.०२७
अरेश्च विजगीषोश्च यानवत्पञ्चधा स्मृतम् ।२४०.०२८
बलिनीर्द्विषतोर्मध्ये वाचात्मानं समर्पयन् ॥२४०.०२८
द्वैधीभावेन तिष्ठेत काकाक्षिवदलक्षितः ।२४०.०२९
उभयोरपि सम्पाते सेवेत बलवत्तरं ॥२४०.०२९
यदा द्वावपि नेच्छेतां संश्लेषं जातसंविदौ ।२४०.०३०
तदोपसर्पेत्तच्छत्रुमधिकं वा स्वयं व्रजेत्(१) ॥२४०.०३०
उच्छिद्यमानो बलिना निरुपायप्रतिक्रियः ।२४०.०३१
कुलोद्धतं सत्यमार्यमासेवेत बलोत्कटं(२) ॥२४०.०३१
तद्दर्शनोपास्तिकता नित्यन्तद्भावभाविता ।२४०.०३२
तत्कारितप्रश्रियता वृत्तं संश्रयिणः श्रुतं ॥२४०.०३२

टिप्पणी



१ उभयोरित्यादिः, स्वयं व्रजेदित्यन्तः पाठः ज.. पुस्तके नास्ति

२ बलोत्करमिति ग.. , घ.. , ज.. , ञ.. च

इत्यादिमहापुराणे आग्नेये षाड्गुण्यं नाम चत्वारिंशदधिकद्विशततमोऽध्यायः ।।