विष्णुसंहिता/पटलः १२

विकिस्रोतः तः
← पटलः ११ विष्णुसंहिता
पटलः १२
[[लेखकः :|]]
पटलः १३ →
विष्णुसंहितायाः पटलाः


।। अथ द्वादशः पटलः ।।

अथ वक्ष्यामि संक्षेपाद् यागभूमेस्तु लक्षणम्।
यत्रेष्ट्वा विधिवद् देवं लभ्यन्ते सर्वसिद्धयः।। 12.1 ।।
त्रिधोत्तमाधमा मध्या चतुर्धा जातिभेदतः।
सुपद्मा भद्रिका पूर्णा धूम्रेत्यपि तथैव भूः।। 12.2 ।।
बहुपांसुरशुष्काम्बुः क्षिप्रं व्रीह्यादिरोहणा।
प्रदक्षिणजला श्रेष्ठा समा शीतोष्णकालयोः।। 12.3 ।।
नदी पूर्ववहा यत्र क्षीरपुष्पफलद्रुमाः।
रमन्ते यत्र गोमर्त्याः समा स्निग्धा च सोत्तमा।। 12.4 ।।
शङ्खाभ्रादिस्वरा चेष्टा सवर्णा सर्ववर्णिनाम्।
अलाभे कृत्रिमैवं स्यादधमा स्यादतोऽन्यथा।। 12.5 ।।
सर्वप्लवा च मध्योक्ता लक्षणैश्च शुभाशुभैः।
चतुरश्राष्टषड्भागापादाधिकसमायता।। 12.6 ।।
विप्रादीनां स्मृता भूमिः सर्वेषां वोत्तमस्य या।
सिता रक्ता च पीता च कृष्णा विप्रादिभूस्तथा।। 12.7 ।।
मधुरा र कषाया च तिक्ता च कटुका क्रमात्।
घृतासृक्चरुविड्गन्धा बहुवर्णा तु वर्जिता।। 12.8 ।।
धान्यपूर्णामकुम्भस्थवर्धमानाज्यवर्त्तिभिः।
सितादिभिर्निशि ज्ञेया प्रज्वाल्यावृत्य दर्शनात्।। 12.9 ।।
खाते रात्र्युषितैः पुष्पैस्तथा ज्ञेया सितादिभिः।
वल्मीकशर्करारन्द्रतुषाङ्गारास्थिभस्मभिः।। 12.10 ।।
केशकर्दमकीटैश्च संयुक्तां वर्जयेन्महीम्।
धूम्रतारौक्ष्यदौर्गन्ध्यकाठिन्यैश्चाशुभा मही।। 12.11 ।।
अदिक्स्था जलहीना च कुटिला द्विगुणायता।
वृत्ता पञ्चत्रिषट्कोणा चार्धचन्द्रा च शूर्पिका।। 12.12 ।।
पीलुशेल्वक्षवेण्वर्कस्नुक्पिशाचकटुद्रुमैः।
श्येनगृध्रर्क्षगोमायुसूकरध्वाङ्क्षवानरैः।। 12.13 ।।
रक्षोयमाग्निवाताप्यनिम्नत्वेन च निन्दिता।
मध्यनिम्ना सगर्भा च प्रतिलोमा च नेष्यते।। 12.14 ।।
कुशैः शरैश्च दूर्वाभिः काशैश्च ब्राह्मणादिभूः।
पुष्पैर्दीपैश्च विज्ञेया नत्वा विज्ञाप्य तं प्रभुम्।। 12.15 ।।
निमित्तं ब्रूहि मे देव कल्प्रोक्तं द्विजादिकम्।
वर्णार्यं तु प्रयुक्ते तु ततो वर्तिचतुष्टये।। 12.16 ।।
मुहूर्ते गमिते यस्य दीपो ज्वलति तस्य भूः।
वास्तु संकीर्णमिष्टं च सर्वेषा सर्वभासनात्।। 12.17 ।।
न्यग्रोधोदुम्बराश्वत्थप्लक्षाः पूर्वादयः सुभाः।
एते व्यस्ताः समस्ता वा शस्ता वामास्त्वकामदाः।। 12.18 ।।
नादेयं तु जलं श्रेष्ठं दिक्षु सर्वास्ववस्थितम्।
कूपमैन्द्रैशसौम्येषु न चैकसलिलं शुभम्।। 12.19 ।।
जलाद्रिवृक्षगुल्माश्च पूर्वादिषु शुभाः स्थिताः।
शिग्रुनिम्बादयश्छेद्यास्तत्र हस्तशतान्तरे।। 12.20 ।।
बहिःस्थिता न दोषाय मध्ये कार्यास्तु वा शुभाः।
द्विगुणं गृहवक्षोच्चं त्यक्त्वा दोषाय न स्थिताः।। 12.21 ।।
गृहोच्चद्विगुणाद् बाह्ये फलपुष्पद्रुमास्तथा।
बकुलाशोकपुन्नागनागचन्दनचम्पकाः।। 12.22 ।।
बिल्वाम्रपनसाद्याश्च पलाशाद्याश्च शोभनाः।
अन्तस्सारं बहिस्सारं निस्सारं सर्वसारकम्।। 12.23 ।।
चतुर्धा स्थावरं तेषामसारं न गृहाग्रतः।
कदल्यादि बहिर्धार्यं गृहपृष्ठान्तपक्षतः।। 12.24 ।।
सर्वसारं तु सर्वत्र चिञ्चादि परिकीर्त्तितम्।
अन्तस्सारं तथा विद्याद् बहिस्सारमसारवत्।। 12.25 ।।
अपि सौवर्णकं वृक्षमुपगेहं न धारयेत्।
गुल्मवल्ल्योषधीनां तु नैकान्तो विधिरीदृशः।। 12.26 ।।
चन्दनागरुकर्पूरकदम्बतिलकार्जुनैः।
क्रमुकैर्नालिकेरैश्च कुशैर्दर्भैः समावृता।। 12.27 ।।
पद्मोत्पलवनाकीर्णा तोयाढ्यैन्द्रोरप्लवा।
केतकीक्षुसमाकीर्णा सुपद्मा शान्तिदा मही।। 12.28 ।।
नदीसागरपर्यन्ततीर्थायतनमाश्रिता।
क्षीरवृक्षसमाकीर्णा फलवृक्षसमाकुला।। 12.29 ।।
उद्यानोपवनोपेता फुल्लगुल्मलताकुला।
पश्चिमे याज्ञिकैर्वृक्षैर्व्रीहिक्षेत्रेण दक्षिणे।। 12.30 ।।
भद्रिका भूमिराख्याता सुखदा तत्र यज्वनाम्।
किंशुकाशोकबकुलैरङ्कोलैश्चैव निम्बकैः।। 12.31 ।।
खदिरै रोहितैः प्लक्षैर्माधवीचम्पकासनैः।
कुलस्थतिलनिष्पावकोद्रवैश्च समाकुला।। 12.32 ।।
गिरिपार्श्वाश्रिता चैव गिरेः शिखरमाश्रिता।
अप्रभूतोदका भूमिः सा पूर्णेति च पुष्टिदा।। 12.33 ।।
पीलुवेणुवनाकीर्णा स्नुहिश्लेष्मातकान्विता।
विभीतकार्कसङ्कीर्णा कठिना शर्करान्विता।। 12.34 ।।
श्येनगृध्रर्क्षगोमायुसूकरध्वाङ्क्षसङ्कुला।
सोषरा गर्भयुक्ता च क्षयदा धूम्रिका भवेत्।। 12.35 ।।
एवं परीक्ष्य यत्नेन गन्धवर्णरसादिभिः।
गुल्मादि परिशोध्यात्र कर्षयेल्लाङ्गलैः शुभैः।। 12.36 ।।
पञ्चधा दशधा वाऽपि सर्वधान्यानि वापयेत्।
कर्षयित्वाऽथ भूयोऽपि कुर्यात् पुष्फलान्विताम्।। 12.37 ।।
अत्यन्तोपहता या तु तस्याः शुद्धिरथोच्यते।
शतशः कर्षयित्वा तु गोकुलं तत्र वासयेत्।। 12.38 ।।
ततो वर्षोषिते कृष्ट्वा तिलादीन्यत्र वापयेत्।
यदा सस्येषु पुष्पाणि फलानि च भवन्ति हि।। 12.39 ।।
तदा कृष्टा पुनर्भूमिः शुद्धिमृच्छत्यसंशयम्।
भूतकूरबलिं तत्र पूर्वं दत्त्वा विचक्षणः।। 12.40 ।।
यावत् प्राकारपर्यन्तं तावत् कुर्यात् परिग्रहम्।
भूतानि राक्षसा वाऽपि येऽत्र तिष्ठन्ति केचन।। 12.41 ।।
ते सर्वे ह्यपगच्छन्तु स्थानं कुर्यामहं हरेः।
इत्यनुज्ञाप्य भूतादींस्ततस्तं विधिमाचरेत्।। 12.42 ।।
इन्द्रादीशावसानं तु शङ्कुद्विगुणवेष्टनात्।
निमित्तैः शोभनैर्मन्त्री कुर्यात् सूत्रप्रसारणम्।। 12.43 ।।
पुन्नामैकतरूद्भूता निर्घृणाः शङ्कवो दृढाः।
प्राङ्मुखेनाष्टधा ताड्याः पूजिता लोहमुद्गरैः।। 12.44 ।।
खात्वा पुरुषमात्रं तु जलाश्मान्तमथापि वा।
ततो न्यस्य घटं मध्ये विधिना पूर्णमर्चितम्।। 12.45 ।।
सरत्नं धान्यराशिस्थं मुहूर्त्ते मङ्गलान्विते।
सुमृद्भिः खातमापूर्य हस्तपूरं ततोऽश्मभिः।। 12.46 ।।
पादोनं प्लावयित्वाऽद्भिः पालाशाश्वत्थमुद्गरैः।
आकोट्य घर्षयित्वा च सुदृढं कारयेत् तलम्।। 12.47 ।।
द्वारदेशेऽर्चयेद् देवं स्थण्डिलेऽग्निं च तर्पयेत्।
चतुरश्रं समं कृत्वा तत्र वास्तुं च तर्पयेत्।। 12.48 ।।
सूत्रपातं पुनः कुर्यादेकाशीतिपदं यथा।
सुसमः सुखदो वास्तुर्विषमो न सुखावहः।। 12.49 ।।
दध्यक्षताज्यपुष्पाम्बुहेमरत्नैः प्रदक्षिणम्।
मङ्गलार्थं लिखेत् पूर्वं नाङ्गुल्याद्यैः कदाचन।। 12.50 ।।
ईशमूर्ध्नि निर्ऋत्यङ्घ्रौ तत्रोत्तानशये स्थितान्।
कुशपुष्पाक्षतान्नाद्भिर्गन्धपुष्पैः प्रपूजयेत्।। 12.51 ।।
ब्रह्मा नवसु मध्ये स्याद् दिक्षु षट्के द्विकेऽन्यतः।
द्वात्रिंशद् बहिरीशादिक्रमादर्च्यास्तु देवताः।। 12.52 ।।
ब्रह्मा मध्यपदे पूज्यः तत्प्राच्यामार्यकस्ततः।
सावित्रः सविता चाग्नौ ततो द्विपदगौ स्मृतौ।। 12.53 ।।
विवस्वान् दक्षिणे षट्के जयन्तेन्द्रौ द्विकद्वये।
षट्के तु पश्चिमे मित्रो वायव्यद्विकयोः पुनः।। 12.54 ।।
राजयक्ष्मा च रुद्रश्च षट्के क्षितिभृदुत्तरे।
आपवत्सस्तथापश्च द्विकयोस्तद्बहिः शिवः।। 12.55 ।।
पर्जन्यश्च जयन्तेन्द्रसूर्यसत्यभृशाम्बराः।
प्राच्यामग्न्यादिकान् वक्ष्ये पूषा च वितथस्तथा।। 12.56 ।।
गृहक्षतो धर्मराजो गन्धर्वो भृङ्गराजकः।
मृगश्च नैर्ऋते कोणे पूजयेच्च पितॄंस्ततः।। 12.57 ।।
दौवारिकं च सुग्रीवं पुष्पदन्तं जलाधिपम्।
असुरं तैव शोषं च पापयक्ष्माणमेव च।। 12.58 ।।
वायुं नागं तथा मुख्यं भल्लाटं सोममेव च।
अदितिं दितिं कुबेरं च बहिरीशादिषु क्रमात्।। 12.59 ।।
चरकीं च विदारीं च पूतनां पापराक्षसीम्।
शर्वस्कन्दं चार्यमणं जम्भकं पिलिपिञ्छकम्।। 12.60 ।।
दिक्षु तेषां बलिं दत्त्वा मध्यादारभ्य सर्वतः।
भूतेभ्योऽपि बलिं दद्यादष्टदिक्षु यताक्रमम्।। 12.61 ।।
पूजिता वास्तुदेहस्थास्त्रिपञ्चाशत् तु देवताः।
सिद्धये स्युरनर्थाय गृहभाजामपूजिताः।। 12.62 ।।
सङ्कल्पितोपवासस्तु सुस्नातः सुसहायवान्।
सुलिप्तायां समासीनः क्षितौ रात्रावुदङ्मुखः।। 12.63 ।।
ज्पेत् स्वप्नप्रदं मन्त्रं यावन्निद्रावशंगतः।
ततः पश्यत्यसौ स्वप्नं तद्भूमिफलसूचकम्।। 12.64 ।।
सुस्वप्नेऽत्र गृहं कुर्यात् सुगृहर्क्षदिनोदये।
सुमृदा स्थण्डिलं कृत्वा चतुर्हस्तं सुशोभनम्।। 12.65 ।।
प्रलिप्त पद्ममध्यस्थमुदकुम्भं निवेशयेत्।
सर्वौषदियुतं भद्रं रत्नगर्भं सपल्लवम्।। 12.66 ।।
सितचन्दनदिग्धाङ्गं पद्ममालाविभूषितम्।
सितवस्त्रयुगच्छन्नमव्यग्रं स्वस्तिकान्वितम्।। 12.67 ।।
तन्मुखे प्रणवेनादौ ध्यात्वा कमलमुज्ज्वलम्।
साङ्गुलीयकरो मन्त्री ग्रहांस्तत्र प्रकल्पयेत्।। 12.68 ।।
बद्धपद्मासनान् हृष्टान् पूजयेच्च स्वनामभिः।
सूर्यं रक्तं सितं सोमं रक्तमङ्गारकं पुनः।। 12.69 ।।
बुधं चामीकरप्रख्यं कृष्णवर्णं शनैश्चरम्।
पीतं बृहस्पतिं शुक्रं शुक्लमेव तु कल्पयेत्।। 12.70 ।।
राहुं चासितपीताभं कृष्णं केतुं यताक्रमम्।
स्ववर्णलक्षितैः पुष्पैः सर्वेऽर्च्यास्तु विधानतः।। 12.71 ।।
कुर्याद्धोमं बलिं चान्ते गीतवादित्रसंयुतम्।
स्तुतिं कृत्वा ग्रहाणां तु पवित्रं स्तोत्रमीरयेत्।। 12.72 ।।
शुभाशुभमहार्थानि निमित्तानि ग्रहाधिप!।
दिव्यान्तरिक्षभौमानि पृच्छतो मे प्रकाशय।। 12.73 ।।
इत्युक्त्वोद्धृत्य तं कुम्भं शाकुनं सूक्तमुच्चरन्।
परितो भ्रामयेद् यत्नाज्जयशब्दादिसंयुतम्।। 12.74 ।।
अनिष्टदर्शनेऽप्येवं भूमौ स्थापितपूजितम्।
उद्धृत्य भ्रामयेद् भूयस्तदा खे दृश्यतेऽद्भुतम्।। 12.75 ।।
सिद्धानां दर्शनं शब्दः सातपा वृष्टिरेव वा।
रत्नपुष्पफलान्नानां धान्यमध्वाज्यवाससाम्।। 12.76 ।।
दधिपाठीनभेकानां मूत्रस्य पिशितस्य च।
कूर्मस्य वा महीपृष्ठे प्रपातो नभसः शुभः।। 12.77 ।।
नृपब्राह्मणकन्यानां पूर्वकुम्भस्य दर्शनम्।
हस्त्यश्वशिखिहंसाभ्रशङ्खवेणुसमाः स्वराः।। 12.78 ।।
इत्येवमादयो ज्ञेयाः कर्मकाले विचक्षणैः।
स्पष्टे घ्राते श्रुते दृष्टेऽप्यनिष्टे वर्जयेत् क्षितिम्।। 12.79 ।।
दिनमन्यत् समासाद्य प्रागुक्तविधिवर्त्मना।
सुनिमित्तं च विज्ञाय कर्ता वै कर्म कारयेत्।। 12.80 ।।
तथेष्ट्वाऽग्निं क्षमेत्युक्त्वा ब्राह्मणैः स्वस्ति वाच्य च।
बलिं दत्त्वा खनेत् प्राग्वत् तां धरां पूरयेत् पुनः।। 12.81 ।।
गृहमध्ये तु मेधावी शुभां पूर्वप्रकल्पिताम्।
न्यसेत् कूर्मशिलां चैव यस्यां कूर्मो निवेश्यते।। 12.82 ।।
राजतं विन्यसेत् कूर्मं सौवर्णं तद्वदेव तु।
पूर्ववत् कल्पयेत् पद्मं साष्टवर्गां च मातृकाम्।। 12.83 ।।
आधारशक्तिमत्रेष्ट्वा नत्वा विज्ञापयेत् ततः।
त्वमेव परमा शक्तिस्त्वमेवासनधारिका।। 12.84 ।।
सन्तृप्तया त्वया देवि! स्थातव्यमिह सर्वदा।
कूर्मराजमकूपारं तथा विश्वस्य धारकम्।। 12.85 ।।
ध्यात्वा पूर्वोक्तपद्मस्थं स्वनाम्नैव तु पूजयेत्।
नमस्ते कूर्मरूपाय विष्णवे विश्वधारिणे।। 12.86 ।।
करिष्यमाणं प्रासादमिह त्वं धर्तुमर्हसि।
इति विज्ञाप्य तं भक्त्या गणेशं चात्र पूजयेत्।। 12.87 ।।
कूर्मस्य दक्षिणे पार्श्वे पद्मं कृत्वा तु पूर्ववत्।
नामयुक्तेन बीजेन गन्धपुष्पादिभिः क्रमात्।। 12.88 ।।
कुर्याद् बीजस्य पञ्चाङ्गं त्रिदीर्घं द्वादशान्तगैः।
निवेद्य लड्डुकापूपपृथुकादि विशेषतः।। 12.89 ।।
ध्यायेद् गजाननं रक्तं बृहत्कुक्षिं चतुर्भुजम्।
पाशाङ्कुशधरं भक्ष्यं दधानं दन्तमेव च।। 12.90 ।।
एवं सम्पूज्यते नित्यं गणेशो यत्र भक्तितः।
विघ्नास्तत्र न जायन्ते वर्धन्ते चात्र सम्पदः।। 12.91 ।।
मण्डले स्थण्डिले चैनं यागे यागे च पूजयेत्।
गणेशं विधिना य

"https://sa.wikisource.org/w/index.php?title=विष्णुसंहिता/पटलः_१२&oldid=207328" इत्यस्माद् प्रतिप्राप्तम्