हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व)/अध्यायः ०९३

विकिस्रोतः तः
← अध्यायः ०९२ हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व)
अध्यायः ०९३
[[लेखकः :|]]
अध्यायः ०९४ →
नारदेन श्रीकृष्णस्य समीपे गमनं, पौण्ड्रकस्य द्वारकोपरि आक्रमणम्

वैशम्पायन उवाच

त्रिनवतितमोऽध्यायः

ततः क्रुद्धौ महाराज पौण्ड्रो मदबलान्वितः ।
नारदं विप्रवर्यं तं प्रोवाच नृपसंसदि ।। १ ।।
किमिदं प्राह विप्रर्षे राजाहं च द्विजैः सह ।
गच्छ त्वं काममथ वा मुने शापप्रदः सदा ।। २ ।।
भीतस्त्वत्तो महाबुद्धे गच्छ त्वं काममद्य हि ।
इत्युक्तो नृपवर्येण तूष्णीमेव स नारदः ।। ३ ।।
जगामाकाशगमनो यत्र तिष्ठति केशवः ।
स गत्वा विष्णुसंकाशं विष्णोः सर्वं शशंस ह ।। ४ ।।
तच्छ्रुत्वा भगवान् विष्णुर्यथेष्टं वदतामिति ।
दर्प तस्यापनेष्यामि श्वोभूते द्विजसत्तम ।। ५ ।।
इत्युक्त्वा विररामैव तस्मिन् बदरिकाश्रमे ।
ततः पौण्ड्रो महाबाहुर्बलैर्बहुभिरीश्वरः ।। ६ ।।
अश्वैरनेकसाहस्रैर्गजैर्बहुभिरन्वितः ।
अस्त्रकोटिसमायुक्तः स राजा सत्यसंगरः ।। ७ ।।
अनेकशतसाहस्रैः पत्तिभिश्च समन्वितः ।
एकलव्यप्रभृतिभी राजभिश्च समन्ततः ।। ८ ।।
अष्टौ रथसहस्राणि नागानामयुतं तथा ।
अर्बुदं पत्तिसंघानां तद्बलं समपद्यत ।। ९ ।।
एतेन च बलेनाजौ प्रस्फुरन् नृपसत्तमः ।
विरराज महाराज उदयस्थो महारविः ।। 3.93.१० ।।
स ययौ मध्यरात्रेण नगरीं द्वारकामनु ।
पत्तयो दीपिकाहस्ता रात्रौ तमसि दारुणे ।। ११ ।।
ययुर्विविधशूस्त्रौघाः सम्पतन्तो महाबलाः ।
द्वारकां वीर्यसम्पन्नां महाघोरां नृपोत्तमाः ।। १२ ।।
रथं महान्तमारुह्य शस्त्रौघैश्च समावृतम् ।
पट्टिशासिसमाकीर्णं गदापरिघसंकुलम् ।। १३ ।।
शक्तितोमरसंकीर्णं ध्वजमालासमाचितम् ।
किङ्किणीजालसंयुक्तं शरासिप्राससंयुतम् ।। १४ ।।
महाघोरं महारौद्रं युगान्तजलदोपमम् ।
धनुर्गदासमाकीर्णं महावाद्योपमं महत् ।। १५ ।।
अग्न्यर्कसदृशाकारं ययौ द्वारवतीमनु ।
गृहीतदीपिको राजा वीर्यवान् बलवान् नृप ।। १६ ।।
हन्तुमैच्छज्जगन्नाथं वृष्णींश्चैव समन्ततः ।
आकर्षन् बलमुख्यांस्तान् राज्ञः सर्वान्महाद्युतिः। १७।
पुरद्वारं समासाद्य बलं संस्थाप्य यत्नतः ।
इदं प्रोवाच राजा तु नृपान् सर्वानवस्थितान् ।। १८ ।।
ताड्यतामत्र भेरी तु नाम विश्राव्य मामकम् ।
युध्यतां युध्यतामत्र देयं वा प्रतिदीयताम् ।। १९ ।।
आगतः पौण्ड्रको राजा युद्धार्थी वीर्यवत्तरः ।
हन्तुकामः समग्रान् वः कृष्णबाहुबलाश्रयान् ।। 3.93.२० ।।
इति ते प्रेषिताः सर्वे समीयुः सूचकान् बहून् ।
दीपिकाश्च प्रदीप्यन्ते बह्व्यः शतसहस्रशः ।। २१ ।।
इतश्चेतश्च राजानो युध्यन्ते युद्धलालसाः ।
पुरीं ते पुरतस्तत्र क्षत्रियाः शस्त्रिणस्तदा ।। २२ ।।
सिंहनादं प्रकुर्वन्तः शस्त्रधारासमाकुलाः ।
कुतोऽयं वृष्णिप्रवरः कुतो राजा जगत्पतिः ।। २३ ।।
कुतोऽयं सात्यकिर्वीरः कुतो हार्दिक्य एव च ।
कुतो नु बलभद्रश्च सर्वयादवसत्तमः ।
इत्येवं कथयन्तो वै राजानः सर्व एव ते ।। २४ ।।
आदाय शस्त्राणि बहूनि सर्वतः शरांश्च चापानि बहूनि सर्वे ।
युद्धाय सन्नाहनिबद्धशो ययुर्हरेः पुरीं द्वारवतीं नृपोत्तमाः ।। २५ ।।
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि पौण्ड्रकस्य द्वारकागमने त्रिनवतितमोऽध्यायः ।। ९३ ।।