हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व)/अध्यायः ००६

विकिस्रोतः तः
← अध्यायः ००५ हरिवंशपुराणम्
अध्यायः ००६
वेदव्यासः
अध्यायः ००७ →
जनमेजयस्य संतुष्टं भूत्वा राज्यशासनकरणं, अस्य ग्रन्थस्य पाठस्य श्रवणस्य च महिमा

षष्ठोऽध्यायः

सौतिरुवाच
एवं स विश्वावसुनानुनीतः
प्रसादमागम्य वपुष्टमायाः ।
चकार मिथ्या व्यतिशङ्कितात्मा
शान्तिं परां मानवधर्महृष्टाम् ।। १ ।।
श्रममभिविनिवर्त्य मानसं स
समभिलषज्जनमेजयो यशः स्वम् ।
विषयमनुशशास धर्मबुद्धि-
र्मुदितमना रमयन् वपुष्टमां ताम्।। २ ।।
न हि विरमति विप्रपूजना-
न्न च विनिवर्तति यज्ञदानशीलात् ।
न विषयपरिरक्षणाच्च्युतोऽभू-
न्न च परिगर्हति तां वपुष्टमां च ।। ३ ।।
विधिविहितमशक्यमन्यथा हि कर्तुं
यदृषिरचिन्त्यतपाः पुराब्रवीत् सः ।
इति स नृपतिरात्मवांस्तदासौ
तदनुविचिन्त्य बभूव वीतमन्युः।। ४ ।।
इदं महाकाव्यमृषेर्महात्मनः
पठन्नृणां पूज्यतमो भवेन्नरः ।
प्रकृष्टमायुः समवाप्य दुर्लभं
लभेच्च सर्वज्ञफलं च केशवम् ।। ५ ।।
शतक्रतोः कल्मषविप्रमोक्षणं
पठन्निदं मुच्यति कल्मषान्तरः ।
तथैव कामान् विविधान् समश्नुते
ह्यवाप्तकामश्च चिराय नन्दति ।। ६ ।।
यथा हि पुष्पप्रभवं फलं द्रुमाः
फलात्प्रजायन्ति पुनश्च पादपाः ।
तथा महर्षिप्रभवा इमा गिरः
प्रवर्धयन्ते तमृषिं प्रवर्धिताः ।। ७ ।।
पुत्रानपुत्रो लभते सुवर्चस-
श्च्युतः पुनर्विन्दति चात्मनः स्थितिम् ।
व्याधिं न चाप्नोति चिरं सबन्धनं
क्रियां च पुण्यां लभते गुणान्वितः।। ८ ।।
पतिमभिलभते च सत्सु कन्या
श्रवणमुपेत्य शुभा मुनेस्तु वाचः।
जनयति च सुतान् गुणैरुपेतान्
रिपुजनमर्दनवीर्यशालिनश्च ।। ९ ।।
विजयति वसुधां च राजवृत्ति
र्धनमतुलं लभते द्विषज्जयं च ।
विपुलमपि धनं लभेच्च वैश्यः
सुगतिमियाच्छ्रवणाच्च शूद्रजातिः।। १०।।
पुराणमेतच्चरितं महात्मना-
मधीत्यबुद्धिं लभते च नैष्ठिकीम्।
विहाय दुःखानि विमुक्तसङ्गः
स वीतरागो विचरेद् वसुंधराम् ।। ११ ।।
इत्येतदाख्यानमुदाहृतं वै
प्रतिस्मरन्तो द्विजमण्डलेषु ।
स्थैर्येण धैर्येण पुनः स्मरन्तः
सुखं भवन्तोऽनुचरन्तु लोकम् ।। १२ ।।
इति चरितमिदं महात्मना-
मृषिकृतमद्भुतवीर्यकर्मणाम् ।
कथितमिदं हि समासविस्तरैः
किमपरमिच्छसि किं ब्रवीमि ते ।। १३ ।।
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि भविष्यान्तग्रन्थार्थप्रकाशो नाम षष्ठोऽध्यायः ।। ६ ।।