सौन्दरनन्दकाव्यम्/सप्तदशः सर्गः

विकिस्रोतः तः
← षोडशः सर्गः सौन्दरनन्दकाव्यम्
सप्तदशः सर्गः
[[लेखकः :|]]
अष्टादशः सर्गः →

सर्ग १७

अथैवं आदेसिततत्त्वमार्गो नन्दस्तदा प्राप्तविमोक्षमार्गः ।
सर्वेण भावेन गुरौ प्रणम्य क्लेशप्रहाणाय वनं जगाम ।। १७.१ ।।

तत्रावकाशं मृदुनीलशष्पं ददर्श सान्तं तरुषण्डवन्तं ।
निःशब्दया निम्नगयोपगूढं वैडूर्यनीलोदकया वहन्त्या ।। १७.२ ।।

स पादयोस्तत्र विधाय शौचं शुचौ शिवे श्रीमति वृक्षमूले ।
मोक्षाय बद्ध्वा व्यवसायकषां पर्यङ्कं अङ्कावहितं बबन्ध ।। १७.३ ।।

ऋजुं समग्रं प्रणिधाय कायं कावे स्मृतिं चाभिमुखीं विधाय ।
सर्वेन्द्रियाण्यात्मनि संनिधाय स तत्र योगं प्र्यतः प्रपेदे ।। १७.४ ।।

ततः स तत्त्वं निखिलं चिकीषुर्मोक्षानुकूलांश्च विधींश्चिकीर्षन् ।
ज्ञानेन लोक्येन शमेन चैव चचार चेतःपरिकर्मभूमौ ।। १७.५ ।।

संधाय धैर्यं प्रणिधाय वीर्यं व्यपोह्य सक्तिं परिगृह्य शक्तिं ।
प्रशान्तचेता नियमस्थचेताः स्वस्थस्ततोऽभूद्विषयेष्वनास्थः ।। १७.६ ।।

आतप्तबुद्धेः प्रहितात्मनोऽपि स्वभ्यस्तभावादथ कामसंज्ञा ।
पर्याकुलं तस्य मनश्चकार प्रावृट्सु विद्युजलं आगतेव ।। १७.७ ।।

स पर्यवस्थानं अवेत्य सद्यश्चिक्षेप तां धर्मविघात्गकर्त्रीं ।
प्रियां अपि क्रोधपारितचेता नारीं इवोद्वृत्तगुणां मनस्वी ।। १७.८ ।।

आरब्धवीर्यस्य मनःशमाय भूयस्तु तस्याकुशलो वितर्कः ।
व्याधिप्रणाशाय निविष्टबुद्धेरुपद्रवो घोर इवाजगाम ।। १७.९ ।।

स तद्विघाताय निमित्तं अन्यद्योगानुकूलं कुशलं प्रपेदे ।
आर्तायनं स्क्षीणबलो बल्स्थं निरस्यमानो बलिनारिणेव ।। १७.१० ।।

पुरं विधायानुविधाय दण्डं मित्राणि संगृह्य रिपून्विघृह्य ।
राजा यथाप्नोति हि गां अपूर्वां नीतिर्मुकुक्षोरपि सैव योगे ।। १७.११ ।।

विमोक्षकामस्य हि योगिनोऽपि मनः पुरं ज्णानविधिश्च दण्डः ।
गुणाश्च मित्राण्यरयश्च दोषा भूमिर्विमुक्तिर्यतते यदर्थं ।। १७.१२ ।।

स दुःखजालान्महतो मुकुक्षुर्विमोक्षमार्गाधिगमे विविक्षुः ।
पन्थानं आर्यं परमं दिदृक्षुः शमं ययौ किं चिदुपात्तचक्षुः ।। १७.१३ ।।

यः स्यान्निकेतस्तमसोऽनिकेतः श्रुत्वापि तत्त्वं स भवेत्प्रमत्तः ।
यस्मात्तु मोक्षाय स पात्रभूतस्तस्मान्मनः स्वात्मनि संजहार ।। १७.१४ ।।

संभारतः प्रत्ययतः स्वभावादास्वादतो दोषविशेषतश्च ।
अथात्मवान्निःसरणात्मतश्च धर्मेषु चक्रे विधिवत्परीक्षां ।। १७.१५ ।।

स रूपिणं कृत्स्नं अरूपिणं च सारं दिदृक्षुर्विचिकाय कायं ।
अथाशुचिं दुःखं अनित्यं अस्वं निरात्मकं चैव चिकाय कायं ।। १७.१६ ।।

अनित्यतस्तत्र हि शून्यतश्च निरात्मतो दुःखत एव चापि ।
मार्गप्रवेकेण स लौकिकेन क्लेशद्रुमं संचलयां चकार ।। १७.१७ ।।

यस्मादभूत्वा भवतीह सर्वं भूत्वा च भूयो न भवत्यवश्यं ।
सहेकुतं च क्षयिहेतुमच्च तस्मादनित्यं जगदित्यविन्दत् ।। १७.१८ ।।

यतः प्रसूतस्य च कर्मयोगः प्रसज्यते बन्धविघातहेतुः ।
दुःखप्रतीकारविधौ सुखाख्ये ततो भवं दुःखं इति व्यपश्यत् ।। १७.१९ ।।

यतश्च संस्करागतं विविक्तं न कारकः कश्चन वेदको वा ।
सामग्र्यथः संभवति प्रवृत्तिः शून्यं ततो लोकं इमं ददर्श ।। १७.२० ।।

यस्मान्निरीहं जगदस्वतन्त्रं नैश्वर्यं एकः कुरुते क्रियासु ।
तत्तत्प्रतीत्य प्रभवन्ति भावा निरात्मकं तेन विवेद लोकं ।। १७.२१ ।।

ततः स वातं व्यजनादिवोष्णे काष्ठाश्रितं निर्मथनादिवाग्निं ।
अन्तःक्षितिस्थं खननादिवाम्भो लोकत्तरं वर्तिम दुरापं आप ।। १७.२२ ।।

सज्ज्ञानचापः स्मृतिवर्म बद्ध्वा विशुद्धशीलव्रतवाहनस्थः ।
क्लेशारिभिश्चित्तरणाजिरस्थैः सार्धं युयुस्त्सुर्विजयाय तस्थौ ।। १७.२३ ।।

ततः स बोध्यङ्गशितात्तशस्त्रः सम्यक्प्रधानोत्तमवाहनस्थः ।
मार्गाङ्गमातङ्गवता बलेन शनैः शनैः क्लेशचुमूं जगाहे ।। १७.२४ ।।

स स्मृत्युपस्थानमयैः पृषत्कैः शत्रून्विपर्यासमयान्क्षणेन ।
दुःखस्य हेतूंश्चतुरश्चतुर्भिः स्वैः स्वैः प्रचारायतनैर्ददार ।। १७.२५ ।।

आर्यैर्बलैः पञ्चभिरेव पञ्च चेतःखिलान्यप्रतिमैर्बभञ्ज ।
मिथ्याञ्गनागांश्च तथाङ्गनागैर्विनिर्दुधावाष्टभिरेव सोऽष्टौ ।। १७.२६ ।।

अथात्मदृष्टिं सकलां विधूय चतुर्षु सत्येष्वकथं कथः सन् ।
विशुद्धशीलव्रतदृष्टधर्मा धर्मस्य पूर्वां फलभूमिं आप ।। १७.२७ ।।

स दर्शनादार्यचतुष्टयस्य क्लेशैकदेशस्य च विप्रयोगात् ।
प्रत्यात्मिकाच्चापि विशेषलाभात्प्रत्यक्षतो ज्ञानिसुखस्य चैव ।। १७.२८ ।।

दार्ढ्यात्प्रसादस्य धृतेः स्थिरत्वात्सत्येष्वसंमूढतया चतुर्षु ।
शीलस्य चाच्छिद्रतयोत्तमस्य निःसंशयो धर्मविधौ बभूव ।। १७.२९ ।।

कुदृष्टिजालेन स विप्रयुक्तो लोकं तथाभूतं अवेक्षमाणः ।
ज्ञानाश्रयां प्रीतिं उपाजगाम भूयः प्रसादं च गुरावियाय ।। १७.३० ।।

यो हि प्रवृत्तिं नियतां अवैति नैवान्यहेतोरिह नाप्यहेतोः ।
प्रतीत्य तत्तत्समवैति तत्तत्स नैष्ठिकं पश्यति यश्च धर्मं ।
तस्योपदेष्टारं अथार्यवर्यं स प्रेक्षते बुद्धं अवाप्तचक्षुङ् ।। १७.३२ ।।

यथोपदेशेन शिवेन मुक्तो रोगादरोगो भिषजं कृतज्ञः ।
अनुस्मरन्पश्यति चित्तदृष्ट्या मैत्र्या च शास्त्रज्ञतया च तुष्टः ।। १७.३३ ।।

आर्येण मार्गेण तथैव मुक्तस्तथागतं तत्त्वविदार्यतत्त्वः ।
अनुस्मरन्पश्यति कायसाक्षी मैत्र्या च सर्वज्ञतया च तुष्टः ।। १७.३४ ।।

स नाशकैर्दृष्टिगतैर्विमुक्तः पर्यन्तं आलोक्य पुनर्भवस्य ।
भक्त्वा घृणां क्लेशविजृम्भितेषु मृत्योर्न तत्रास न दुर्गतिभ्यः ।। १७.३५ ।।

त्वक्स्नायुमेदोर्दुहिरास्थिमांसकेशादिनामेध्यगणेन पूर्णं ।
ततः स कायं समवेक्षमाणः सारं विचिन्त्याण्वपि नोपलेभे ।। १७.३६ ।।

स कामरागप्रतिघौ स्थिरात्मा तेनैव योगेन तनू चकार ।
कृत्वा महोरस्कतनुस्तनू तौ प्राप द्वितीयं फलं आर्यधर्मे ।। १७.३७ ।।

स लोभचापं परिकल्पबाणं रागं महावैरिणं अल्पशेषं ।
कायस्वभावाधिगतैर्बिभेद योगायुधास्त्रैरशुभापृषत्कैः ।। १७.३८ ।।

द्वेषायुधं क्रोधविकीर्णबाणं व्यापादं अन्तःप्रसवं सपत्नं ।
मैत्रीपृषत्कैर्धृतितूणसंस्थैः क्षमाधनुर्ज्याविसृतैर्जघान ।। १७.३९ ।।

मूलान्यथ त्रीण्यासुधस्य वीरस्त्रिभिर्विमोक्षायतनैश्चकर्त ।
चमूमुखस्थान्धृतकार्मुकांस्त्रीनरीनिवारिस्त्रिभिरायसाग्रैः ।। १७.४० ।।

स कामधातोः सम्तिक्रमाय पार्ष्णिग्रहांस्तानभिभूय शत्रून् ।
योगादनागामिफलं प्रपद्य द्वारीव निर्वाञपुरस्य तस्थौ ।। १७.४१ ।।

कामैर्विकितं मलिनैश्च धर्मैर्वितर्कवच्चापि विचारवच्च ।
विवेकजं प्रीतिसुखोपपन्नं ध्यानं ततः स प्रथमं प्रपेदे ।। १७.४२ ।।

कामाग्निधाहेन स विप्रमुक्तो ह्लादं परं ध्यानसुखादवाप ।
सुखं विगाह्याप्स्विव घर्मखिन्नः प्राप्येव चार्थं चिपुलं दरिद्रः ।। १७.४३ ।।

तत्रापि तद्धर्मगतान्वितर्कान्गुणागुणे च प्रसृतान्विचारान् ।
बुद्ध्वा मनःक्षोभकरानशान्तांस्तद्विप्रयोगाय मतिं चकार ।। १७.४४ ।।

क्षोभं प्रकुर्वन्ति यथोर्मयो हि धीरप्रसन्नाम्बुवहस्य सिन्धोः ।
एकाग्रभूतस्य तह्तोर्मिभूताश्चित्ताम्भसः क्षोभकरा वितर्काः ।। १७.४५ ।।

खिन्नस्य सुप्तस्य च निर्वृतस्य बाधं यथा संजनयन्ति शब्दाः ।
अध्यात्मं ऐकाग्र्यं उपागतस्य भवन्ति बाधाय तथा वितर्काः ।। १७.४६ ।।

अथावितर्कं क्रमशोऽविचारं एकाग्रभावान्मनसः प्रसन्नं ।
समाधिजं प्रीत्सुखं द्वितीयं ध्यानं तदाध्यात्मशिवं स दध्यौ ।। १७.४७ ।।

तद्ध्यानं आगम्य च चित्तमौनं लेभे परां प्रीतिं अलब्धपूर्वां ।
प्रीतौ तु तत्रापि स दोषदर्शी यथा वितर्केष्वभवत्तथैव ।। १७.४८ ।।

प्रीतिः परा वस्तुनि यत्र यस्य विपर्ययात्तस्य हि तर दुःखं ।
प्रीतावतः प्रेक्ष्य स तत्र दोषान्प्रीतिक्षये योगं उपारुरोह ।। १७.४९ ।।

प्रीतेद्र्विरागात्सुखं आर्यजुष्टं कायेन विन्दन्नथ संप्रजानन् ।
उपेक्षकः स स्मृतिमान्व्यहार्षीद्ध्यानं तृतीयं प्रतिलभ्य धीरः ।। १७.५० ।।

यस्मात्परं तत्र सुखं सुखेभ्यस्ततः परं नास्ति सुखप्रवृत्तिः ।
तस्माद्बभाषे शुभकृत्स्नभूमिं परापरज्ञः परमेति मैत्र्या ।। १७.५१ ।।

ध्यानेऽपि तत्राथ ददर्श दोषं मेने परं शान्तं अनिञ्जं एव ।
आभोगतोऽपीञ्जयति स्म तस्य चित्तं प्रवृत्तं सुखं इत्यजस्रं ।। १७.५२ ।।

यत्रेञ्जितं स्पन्दितं अस्ति तत्र यत्रास्ति च स्पन्दितं अस्ति दुःखं ।
यस्मादतस्तत्सुखं इञ्जकत्वात्प्रशान्तिकामा यतयस्त्यजन्ति ।। १७.५३ ।।

अथ प्रहाणात्सुखदुःखयोश्च मनोविकारस्य च पूर्वं एव ।
दध्यावुपेक्षामृतिमद्विशुद्धं ध्यानं तथादुःखसुखं चतुर्थं ।। १७.५४ ।।

यस्मात्तु तस्मिन्न सुखं न दुःखं ज्ञानं च तत्रास्ति तदर्थचारि ।
तस्मादुपेक्षास्मृतिपारिशुद्धिर्निरुच्यते ध्यानविधौ चतुर्थे ।। १७.५५ ।।

ध्यानं स निश्रित्य ततश्चतुर्थं अर्हत्त्वलाभाय मतिं चकार ।
संधाय मैत्रं बलवन्तं आर्यं राजेव देशानजितान्जिगीषुः ।। १७.५६ ।।

चिच्छेद कार्त्स्न्येन ततः स पञ्च प्रज्ञासिना भावनयेरितेन ।
ऊर्ध्वङ्गमान्युत्तमबन्धनानि संयोजनान्युत्तमबन्धनानि ।। १७.५७ ।।

बोध्यङ्गनागैरपि सप्तभिः स सप्तैव चित्तानुशयान्ममर्द ।
द्वीपानिवोपस्थितविप्रणाशान्कालो ग्रहैः सप्तभिरेव सप्त ।। १७.५८ ।।

अग्निद्रुमाज्याम्बुषु या हि वृत्तिः कवन्धवाव्यग्निदिवाकराणां ।
दोषेषु तां वृत्तिं इयाय नन्दो निर्वापणोत्पाटनदाहशोषैः ।। १७.५९ ।।

इति त्रिवेगं त्रिझषं त्रिवीचं एकाम्भसं पञ्चरयं द्विकूलं ।
द्विग्राहं अष्टाङ्गवता प्लवेन दुःखार्णवं चुस्तरं उत्ततार ।। १७.६० ।।

अर्हत्त्वं आसाद्य स सत्क्रियार्हो निरुत्सुको निष्प्रणयो निराशः ।
विभीर्विषुग्वीतमदो विरागः स एव धृत्यान्य इवाबभासे ।। १७.६१ ।।

भ्रातुश्च शास्तुश्च तयानुशिष्ट्या नन्दस्ततः स्वेन च विक्रमेण ।
प्रशान्तचेताः परिपूर्णकार्यो वाणीं इमां आत्मगतां जगाद ।। १७.६२ ।।

नमोऽस्तु तस्मै सुगताय येन हितैषिणा मे करुणत्मकेन ।
बहूनि दुःखान्यपवर्तितानि सुखानि भूयांस्युपसंहृतानि ।। १७.६३ ।।

अहं ह्यनार्येण शरीरजेन दुःखात्मके वर्त्मनि कृष्यमाणः ।
निवर्तितस्तद्वचनाङ्कुषेन दर्पान्वितो नाग इवाङ्कुशेन ।। १७.६४ ।।

तस्याज्ञया कारुणिकस्य शास्तुर्हृदिस्थं उत्पाट्य हि रागशल्यं ।
अद्यैव तावत्सुमहत्सुखं मे सर्वक्षये किं बत निर्वृतस्य ।। १७.६५ ।।

निर्वाप्य कामाग्निं अहं हि दीप्तं धृत्यम्बुना पावकं अम्बुनेव ।
ह्लादं परं सांप्रतं आगतोऽस्मि शीतं ह्रदं घर्म इवावतीर्णः ।। १७.६६ ।।

न मे प्रियं किं चन नाप्रियं मे न मेऽनुरोधोऽस्ति कुतो विरोधः ।
तयोरभावात्सुखितोऽस्मि सद्यो हिमातपाभ्यां इव विप्रमुक्तः ।। १७.६७ ।।

महाभयात्क्षेमं इवोपलभ्य महावरोधादिव विप्रमोक्षं ।
महार्णवात्पारं इवाप्लवः सन्भीमान्धकारादिव च प्रकाशं ।। १७.६८ ।।

रोगादिवारोग्यं असह्यरूपादृणादिवानृण्यं अनन्तसंख्यात् ।
द्विषत्सकाशदिव चापयानं दुर्छिक्षयोगाच्च यथा सुभिक्षं ।। १७.६९ ।।

तद्वत्परां शान्तिं उपागतोऽहं यस्यानुभावेन विनायकस्य ।
कर्ॐइ बःऊयः पुनरुक्तं अस्मै नमो नमोऽर्हाय तथागताय ।। १७.७० ।।

येनाहं गिरिं उपनीय रुक्मशृङ्गं स्वर्गं च प्लवगवधूनिदर्शनेन ।
कामात्मा त्रिदिवचरीभिरङ्गनाभिर्निष्कृष्टो युवतिमये कलौ निमग्नः ।। १७.७१ ।।

तस्माच्च व्यसनपरादनर्थपङ्कादुत्कृष्य क्रमशिथिलः करीव पङ्कात् ।
शान्तेऽस्मिन्विरजसि विज्वरे विशोके सद्धर्मे वितमसि नैष्ठिके विमुक्तः ।। १७.७२ ।।

तं वन्दे परं अनुकम्पकं महर्षिं मूर्ध्नाहं प्रकृतिगुणज्ञं आशयज्ञं ।
संबुद्धं दशबलिनं भिषक्प्रधानं त्रातारं पुनरपि चास्मि संनतस्तं ।। १७.७३ ।।


महाकाव्ये Sऔन्दरनन्देऽमृताधिगमो नाम सप्तदशः सर्गः ।