सामवेदः/कौथुमीया/संहिता/पूर्वार्चिकः/छन्द आर्चिकः/1.1.5 पञ्चमप्रपाठकः/1.1.5.1 प्रथमा दशतिः

विकिस्रोतः तः

गृणे तदिन्द्र ते शव उपमां देवतातये ।
यद्धंसि वृत्रमोजसा शचीपते ॥ ३९१ ॥

यस्य त्यच्छम्बरं मदे दिवोदासाय रन्धयन् ।
अयं स सोम इन्द्र ते सुतः पिब ॥ ३९२ ॥

एन्द्र नो गधि प्रिय सत्राजिदगोह्य ।
गिरिर्न विश्वतः पृथुः पतिर्दिवः ॥ ३९३ ॥

य इन्द्र सोमपातमो मदः शविष्ठ चेतति ।
येना हंसि न्या३त्रिणं तमीमहे ॥ ३९४ ॥

तुचे तुनाय तत्सु नो द्राधीय आयुर्जीवसे ।
आदित्यासः समहसः कृणोतन ॥ ३९५ ॥

वेत्था हि निरृतीनां वज्रहस्त परिवृजं ।
अहरहः शुन्ध्युः परिपदामिव ॥ ३९६ ॥

अपामीवामप स्त्रिधमप सेधत दुर्मतिं ।
आदित्यासो युयोतना नो अंहसः ॥ ३९७ ॥

पिबा सोममिन्द्र मन्दतु त्वा यं ते सुषाव हर्यश्वाद्रिः ।
सोतुर्बाहुभ्यां सुयतो नार्वा ॥ ३९८ ॥
इन्द्रस्य महावैराज्यम्