सामवेदः/कौथुमीया/संहिता/पूर्वार्चिकः/छन्द आर्चिकः/1.1.3 तृतीयप्रपाठकः/1.1.3.4 चतुर्थी दशतिः
< सामवेदः | कौथुमीया | संहिता | पूर्वार्चिकः | छन्द आर्चिकः | 1.1.3 तृतीयप्रपाठकः
Jump to navigation
Jump to search
अतीहि मन्युषाविणं सुषुवांसमुपेरय | | १अ १छ् |
कदु प्रचेतसे महे वचो देवाय शस्यते | | २अ २छ् |
उक्थं च न शस्यमानं नागो रयिरा चिकेत | | ३अ ३छ् |
इन्द्र उक्थेभिर्मन्दिष्ठो वाजानां च वाजपतिः | | ४अ ४छ् |
आ याह्युप नः सुतं वाजेभिर्मा हृणीयथाः | | ५अ ५छ् |
कदा वसो स्तोत्रं हर्यत आ अव श्मशा रुधद्वाः | | ६अ ६छ् |
ब्राह्मणादिन्द्र राधसः पिबा सोममृतूं रनु | | ७अ ७छ् |
वयं घा ते अपि स्मसि स्तोतार इन्द्र गिर्वणः | | ८अ ८छ् |
एन्द्र पृक्षु कासु चिन्नृम्णं तनूषु धेहि नः | | ९अ ९छ् |
एवा ह्यसि वीरयुरेवा शूर उत स्थिरः | | १०अ १०छ् |