सामवेदः/कौथुमीया/संहिता/ऊह्यगानम्/सत्रपर्व

विकिस्रोतः तः

५.१ दशतिः १

रथन्तरम् (मा भेम मा श्रमिष्म)

२. रायोवाजीयानि (अग्निं तं मन्ये)

३. रायोवाजः (महे नो अद्य)

४. रायोवाजः (प्रति प्रियतमं)

५. दीर्घतमसोऽर्कः (अभि प्रियाणि पवते)

६. भर्गः (उत्सो देवः हिरण्ययः)

७. आथर्वणम् (परिधीं आ )

८. दीर्घतमसोऽर्कः (श्रीणन्तो गोभि)

९. सङ्कृति (परि त्यं हर्यतं)

१०. यशः (पुनानः सोम)


५.२ द्वितीया दशतिः

१. वार्कजम्भोत्तरम् (पुरोजिती वो)

२. सꣲसर्पोत्तरम् (उत्सो देवो)

३. सꣲसर्पाद्यम् (अभि प्र वः सुराध)

सर्पद्वितीयम् (पुरोजिती वो)