श्रीमद्भागवत महापुराण/स्कंध ०८/अध्यायः ०२

विकिस्रोतः तः
← श्रीमद्भागवत महापुराण/स्कंध ०८/अध्यायः ०१ श्रीमद्भागवत महापुराण/स्कंध ०८/अध्यायः ०२
[[लेखकः :|]]
श्रीमद्भागवत महापुराण/स्कंध ०८/अध्यायः ०३ →



गजेंद्रोपाख्याने गजग्राहयुद्धवर्णनम् -




श्रीशुक उवाच -
आसीद् गिरिवरो राजन् त्रिकूट इति विश्रुतः ।
 क्षीरोदेनावृतः श्रीमान् योजनायुतमुच्छ्रितः ॥ १ ॥
 तावता विस्तृतः पर्यक्त्रिभिः श्रृङ्‌गैः पयोनिधिम् ।
 दिशः खं रोचयन्नास्ते रौप्यायसहिरण्मयैः ॥ २ ॥
 अन्यैश्च ककुभः सर्वा रत्‍नधातुविचित्रितैः ।
 नानाद्रुमलतागुल्मैः निर्घोषैः निर्झराम्भसाम् ॥ ३ ॥
 स चावनिज्यमानाङ्‌घ्रिः समन्तात् पयऊर्मिभिः ।
 करोति श्यामलां भूमिं हरिन् मरकताश्मभिः ॥ ४ ॥
 सिद्धचारणगन्धर्व विद्याधरमहोरगैः ।
 किन्नरैः अप्सरोभिश्च क्रीडद्‌भिः जुष्टकन्दरः ॥ ५ ॥
 यत्र सङ्‌गीतसन्नादैः नदद्‍गुहममर्षया ।
 अभिगर्जन्ति हरयः श्लाघिनः परशंकया ॥ ६ ॥
 नानारण्यपशुव्रात संकुलद्रोण्यलंकृतः ।
 चित्रद्रुमसुरोद्यान कलकण्ठविहंगमः ॥ ७ ॥
 सरित्सरोभिरच्छोदैः पुलिनैः मणिवालुकैः ।
 देवस्त्रीमज्जनामोद सौरभाम्ब्वनिलैर्युतः ॥ ८ ॥
 तस्य द्रोण्यां भगवतो वरुणस्य महात्मनः ।
 उद्यानं ऋतुमन्नाम आक्रीडं सुरयोषिताम् ॥ ९ ॥
 सर्वतोऽलंकृतं दिव्यैः नित्यपुष्पफलद्रुमैः ।
 मन्दारैः पारिजातैश्च पाटलाशोकचम्पकैः ॥ १० ॥
 चूतैः पियालैः पनसैः आम्रैः आम्रातकैरपि ।
 क्रमुकैर्नारिकेलैश्च खर्जूरैः बीजपूरकैः ॥ ११ ॥
 मधुकैः शालतालैश्च तमालै रसनार्जुनैः ।
 अरिष्टोडुम्बरप्लक्षैः वटैः किंशुकचन्दनैः ॥ १२ ॥
 पिचुमर्दैः कोविदारैः सरलैः सुरदारुभिः ।
 द्राक्षेक्षु रम्भाजम्बुभिः बदर्यक्षाभयामलैः ॥ १३ ॥
 बिल्वैः कपित्थैर्जम्बीरैः वृतो भल्लातकादिभिः ।
 तस्मिन्सरः सुविपुलं लसत्काञ्चनपंकजम् ॥ १४ ॥
 कुमुदोत्पलकह्लार शतपत्रश्रियोर्जितम् ।
 मत्तषट्पदनिर्घुष्टं शकुन्तैश्च कलस्वनैः ॥ १५ ॥
 हंसकारण्डवाकीर्णं चक्राह्वैः सारसैरपि ।
 जलकुक्कुटकोयष्टि दात्यूहकुलकूजितम् ॥ १६ ॥
 मत्स्यकच्छपसञ्चार चलत्पद्मरजःपयः ।
 कदम्बवेतसनल नीपवञ्जुलकैर्वृतम् ॥ १७ ॥
 कुन्दैः कुरुबकाशोकैः शिरीषैः कूटजेङ्‌गुदैः ।
 कुब्जकैः स्वर्णयूथीभिः नागपुन्नाग जातिभिः ॥ १८ ॥
 मल्लिकाशतपत्रैश्च माधवीजालकादिभिः ।
 शोभितं तीरजैश्चान्यैः नित्यर्तुभिरलं द्रुमैः ॥ १९ ॥
 तत्रैकदा तद्‌गिरिकाननाश्रयः
     करेणुभिर्वारणयूथपश्चरन् ।
 सकण्टकं कीचकवेणुवेत्रवद्
     विशालगुल्मं प्ररुजन् वनस्पतीन् ॥ २० ॥
 यद्‍गन्धमात्राद्धरयो गजेन्द्रा
     व्याघ्रादयो व्यालमृगाः सखड्गाः ।
 महोरगाश्चापि भयाद्द्रवन्ति
     सगौरकृष्णाः सरभाश्चमर्यः ॥ २१ ॥
 वृका वराहा महिषर्क्षशल्या
     गोपुच्छशालावृकमर्कटाश्च ।
 अन्यत्र क्षुद्रा हरिणाः शशादयः
     चरन्त्यभीता यदनुग्रहेण ॥ २२ ॥
 स घर्मतप्तः करिभिः करेणुभिः
     वृतो मदच्युत्कलभैरनुद्रुतः ।
 गिरिं गरिम्णा परितः प्रकम्पयन्
     निषेव्यमाणोऽलिकुलैर्मदाशनैः ॥ २३ ॥
 सरोऽनिलं पङ्‌कजरेणुरूषितं
     जिघ्रन् विदूरान् मदविह्वलेक्षणः ।
 वृतः स्वयूथेन तृषार्दितेन तत्
     सरोवराभ्याशमथागमद् द्रुतम् ॥ २४ ॥
 विगाह्य तस्मिन् अमृताम्बु निर्मलं
     हेमारविन्दोत्पलरेणुवासितम् ।
 पपौ निकामं निजपुष्करोद्धृतं
     आत्मानमद्‌भिः स्नपयन्गतक्लमः ॥ २५ ॥
 स पुष्करेणोद्‌धृतशीकराम्बुभिः
     निपाययन् संस्नपयन्यथा गृही ।
 घृणी करेणुः करभांश्च दुर्मदो
     नाचष्ट कृच्छ्रं कृपणोऽजमायया ॥ २६ ॥
 तं तत्र कश्चिन्नृप दैवचोदितो
     ग्राहो बलीयांश्चरणे रुषाग्रहीत् ।
 यदृच्छयैवं व्यसनं गतो गजो
     यथाबलं सोऽतिबलो विचक्रमे ॥ २७ ॥
 तथाऽऽतुरं यूथपतिं करेणवो
     विकृष्यमाणं तरसा बलीयसा ।
 विचुक्रुशुर्दीनधियोऽपरे गजाः
     पार्ष्णिग्रहास्तारयितुं न चाशकन् ॥ २८ ॥
 नियुध्यतोरेवमिभेन्द्रनक्रयोः
     विकर्षतोरन्तरतो बहिर्मिथः ।
 समाः सहस्रं व्यगमन् महीपते
     सप्राणयोश्चित्रममंसतामराः ॥ २९ ॥
 ततो गजेन्द्रस्य मनोबलौजसां
     कालेन दीर्घेण महानभूद् व्ययः ।
 विकृष्यमाणस्य जलेऽवसीदतो
     विपर्ययोऽभूत् सकलं जलौकसः ॥ ३० ॥
 इत्थं गजेन्द्रः स यदाप संकटं
     प्राणस्य देही विवशो यदृच्छया ।
 अपारयन्नात्मविमोक्षणे चिरं
     दध्याविमां बुद्धिमथाभ्यपद्यत ॥ ३१ ॥
 न मामिमे ज्ञातय आतुरं गजाः
     कुतः करिण्यः प्रभवन्ति मोचितुम् ।
 ग्राहेण पाशेन विधातुरावृतोऽपि
     अहं च तं यामि परं परायणम् ॥ ३२ ॥
 यः कश्चनेशो बलिनोऽन्तकोरगात्
     प्रचण्डवेगादभिधावतो भृशम् ।
 भीतं प्रपन्नं परिपाति यद्‍भयात्
     मृत्युः प्रधावत्यरणं तमीमहि ॥ ३३ ॥


इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां
अष्टमस्कन्धे मन्वन्तरानुवर्णने गजेन्द्रोपाख्याने द्वितीयोऽध्यायः ॥ २ ॥

 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥