श्रीमद्भागवत महापुराण/स्कंध ०४/अध्यायः ३०

विकिस्रोतः तः
← श्रीमद्भागवत महापुराण/स्कंध ०४/अध्यायः २९ श्रीमद्भागवत महापुराण/स्कंध ०४/अध्यायः ३०
[[लेखकः :|]]
श्रीमद्भागवत महापुराण/स्कंध ०४/अध्यायः ३१ →



दशप्रचेतसां भगवद्दर्शनं वरप्राप्तिश्च, तेभ्यो मारिषागर्भाद् दक्षोत्पत्तीश्च -



विदुर उवाच -
(अनुष्टुप्)
ये त्वयाभिहिता ब्रह्मन् सुताः प्राचीनबर्हिषः ।
 ते रुद्रगीतेन हरिं सिद्धिमापुः प्रतोष्य काम् ॥ १ ॥
 किं बार्हस्पत्येह परत्र वाथ
     कैवल्यनाथप्रियपार्श्ववर्तिनः ।
 आसाद्य देवं गिरिशं यदृच्छया
     प्रापुः परं नूनमथ प्रचेतसः ॥ २ ॥
 मैत्रेय उवाच -
(अनुष्टुप्)
प्रचेतसोऽन्तरुदधौ पितुरादेशकारिणः ।
 अपयज्ञेन तपसा पुरञ्जनण् अतोषयन् ॥ ३ ॥
 दशवर्षसहस्रान्ते पुरुषस्तु सनातनः ।
 तेषां आविरभूत् कृच्छ्रं शान्तेन शमयन् रुचा ॥ ४ ॥
 सुपर्णस्कन्धमारूढो मेरुश्रूङ्‌गमिवाम्बुदः ।
 पीतवासा मणिग्रीवः कुर्वन् वितिमिरा दिशः ॥ ५ ॥
 काशिष्णुना कनकवर्णविभूषणेन
     भ्राजत्कपोलवदनो विलसत्किरीटः ।
 अष्टायुधैरनुचरैर्मुनिभिः सुरेन्द्रैः
     आसेवितो गरुडकिन्नरगीतकीर्तिः ॥ ६ ॥
 पीनायताष्टभुजमण्डल मध्यलक्ष्म्या
     स्पर्धच्छ्रिया परिवृतो वनमालयाऽऽद्यः ।
 बर्हिष्मतः पुरुष आह सुतान् प्रपन्नान्
     पर्जन्यनादरुतया सघृणावलोकः ॥ ७ ॥
 श्रीभगवानुवाच -
(अनुष्टुप्)
वरं वृणीध्वं भद्रं वो यूयं मे नृपनन्दनाः ।
 सौहार्देनापृथग्धर्माः तुष्टोऽहं सौहृदेन वः ॥ ८ ॥
 योऽनुस्मरति सन्ध्यायां युष्मान् अनुदिनं नरः ।
 तस्य भ्रातृष्वात्मसाम्यं तथा भूतेषु सौहृदम् ॥ ९ ॥
 ये तु मां रुद्रगीतेन सायं प्रातः समाहिताः ।
 स्तुवन्त्यहं कामवरान् दास्ये प्रज्ञां च शोभनाम् ॥ १० ॥
 यद्यूयं पितुरादेशं अग्रहीष्ट मुदान्विताः ।
 अथो व उशती कीर्तिः लोकाननु भविष्यति ॥ ११ ॥
 भविता विश्रुतः पुत्रो ऽनवमो ब्रह्मणो गुणैः ।
 य एतां आत्मवीर्येण त्रिलोकीं पूरयिष्यति ॥ १२ ॥
 कण्डोः प्रम्लोचया लब्धा कन्या कमललोचना ।
 तां चापविद्धां जगृहुः भूरुहा नृपनन्दनाः ॥ १३ ॥
 क्षुत्क्षामाया मुखे राजा सोमः पीयूषवर्षिणीम् ।
 देशिनीं रोदमानाया निदधे स दयान्वितः ॥ १४ ॥
 प्रजाविसर्ग आदिष्टाः पित्रा मां अनुवर्तता ।
 तत्र कन्यां वरारोहां तां उद्वहत मा चिरम् ॥ १५ ॥
 अपृथग्धर्मशीलानां सर्वेषां वः सुमध्यमा ।
 अपृथग्धर्मशीलेयं भूयात् पत्‍न्यर्पिताशया ॥ १६ ॥
 दिव्यवर्षसहस्राणां सहस्रमहतौजसः ।
 भौमान् भोक्ष्यथ भोगान् वै दिव्यान् चानुग्रहान्मम ॥ १७ ॥
 अथ मय्यनपायिन्या भक्त्या पक्वगुणाशयाः ।
 उपयास्यथ मद्धाम निर्विद्य निरयादतः ॥ १८ ॥
 गृहेष्वाविशतां चापि पुंसां कुशलकर्मणाम् ।
 मद् वार्तायातयामानां न बन्धाय गृहा मताः ॥ १९ ॥
 नव्यवद्‌ हृदये यज्ज्ञो ब्रह्मैतद्‍ब्रह्मवादिभिः ।
 न मुह्यन्ति न शोचन्ति न हृष्यन्ति यतो गताः ॥ २० ॥
 मैत्रेय उवाच -
एवं ब्रुवाणं पुरुषार्थभाजनं
     जनार्दनं प्राञ्जलयः प्रचेतसः ।
 तद्दर्शनध्वस्ततमोरजोमला
     गिरागृणन् गद्‍गदया सुहृत्तमम् ॥ २१ ॥
 प्रचेतस ऊचुः -
नमो नमः क्लेशविनाशनाय
     निरूपितोदारगुणाह्वयाय ।
 मनोवचोवेगपुरोजवाय
     सर्वाक्षमार्गैरगताध्वने नमः ॥ २२ ॥
 शुद्धाय शान्ताय नमः स्वनिष्ठया
     मनस्यपार्थं विलसद्द्वयाय ।
 नमो जगत्स्थानलयोदयेषु
     गृहीतमायागुणविग्रहाय ॥ २३ ॥
(अनुष्टुप्)
नमो विशुद्धसत्त्वाय हरये हरिमेधसे ।
 वासुदेवाय कृष्णाय प्रभवे सर्वसात्वताम् ॥ २४ ॥
 नमः कमलनाभाय नमः कमलमालिने ।
 नमः कमलपादाय नमस्ते कमलेक्षण ॥ २५ ॥
 नमः कमलकिञ्जल्क पिशङ्‌गामलवाससे ।
 सर्वभूतनिवासाय नमोऽयुङ्‌क्ष्महि साक्षिणे ॥ २६ ॥
 रूपं भगवता त्वेतद् अशेषक्लेशसङ्‌क्षयम् ।
 आविष्कृतं नः क्लिष्टानां किं अन्यद् अनुकंपितम् ॥ २७ ॥
 एतावत्त्वं हि विभुभिः भाव्यं दीनेषु वत्सलैः ।
 यदनुस्मर्यते काले स्वबुद्ध्याभद्ररन्धन ॥ २८ ॥
 येनोपशान्तिर्भूतानां क्षुल्लकानामपीहताम् ।
 अन्तर्हितोऽन्तर्हृदये कस्मान्नो वेद नाशिषः ॥ २९ ॥
 असौ एव वरोऽस्माकं ईप्सितो जगतः पते ।
 प्रसन्नो भगवान्येषां अपवर्गः गुरुर्गतिः ॥ ३० ॥
 वरं वृणीमहेऽथापि नाथ त्वत्परतः परात् ।
 न ह्यन्तस्त्वद् विभूतीनां सोऽनन्त इति गीयसे ॥ ३१ ॥
 पारिजातेऽञ्जसा लब्धे सारङ्‌गोऽन्यन्न सेवते ।
 त्वदङ्‌घ्रिमूलमासाद्य साक्षात्किं किं वृणीमहि ॥ ३२ ॥
 यावत्ते मायया स्पृष्टा भ्रमाम इह कर्मभिः ।
 तावद्‍भवत् प्रसङ्‌गानां सङ्‌गः स्यान्नो भवे भवे ॥ ३३ ॥
 तुलयाम लवेनापि न स्वर्गं न अपुनर्भवम् ।
 भगवत् सङ्‌गिसङ्‌गस्य मर्त्यानां किमुताशिषः ॥ ३४ ॥
 यत्रेड्यन्ते कथा मृष्टाः तृष्णायाः प्रशमो यतः ।
 निर्वैरं यत्र भूतेषु नोद्वेगो यत्र कश्चन ॥ ३५ ॥
 यत्र नारायणः साक्षाद् भगवान् न्यासिनां गतिः ।
 संस्तूयते सत्कथासु मुक्तसङ्‌गैः पुनः पुनः ॥ ३६ ॥
 तेषां विचरतां पद्‍भ्यां तीर्थानां पावनेच्छया ।
 भीतस्य किं न रोचेत तावकानां समागमः ॥ ३७ ॥
 वयं तु साक्षाद्‍भगवन् भवस्य
     प्रियस्य सख्युः क्षणसङ्‌गमेन ।
 सुदुश्चिकित्स्यस्य भवस्य मृत्योः
     भिषक्तमं त्वाद्य गतिं गताः स्म ॥ ३८ ॥
 यन्नः स्वधीतं गुरवः प्रसादिता
     विप्राश्च वृद्धाश्च सदानुवृत्त्या ।
 आर्या नताः सुहृदो भ्रातरश्च
     सर्वाणि भूतान्यनसूययैव ॥ ३९ ॥
 यन्नः सुतप्तं तप एतदीश
     निरन्धसां कालमदभ्रमप्सु ।
 सर्वं तदेतत्पुरुषस्य भूम्नो
     वृणीमहे ते परितोषणाय ॥ ४० ॥
 मनुः स्वयम्भूर्भगवान् भवश्च
     येऽन्ये तपोज्ञानविशुद्धसत्त्वाः ।
 अदृष्टपारा अपि यन्महिम्नः
     स्तुवन्त्यथो त्वात्मसमं गृणीमः ॥ ४१ ॥
(अनुष्टुप्)
नमः समाय शुद्धाय पुरुषाय पराय च ।
 वासुदेवाय सत्त्वाय तुभ्यं भगवते नमः ॥ ४२ ॥
 मैत्रेय उवाच -
इति प्रचेतोभिरभिष्टुतो हरिः
     प्रीतस्तथेत्याह शरण्यवत्सलः ।
 अनिच्छतां यान् अमतृप्तचक्षुषां
     ययौ स्वधामानपवर्गवीर्यः ॥ ४३ ॥
(अनुष्टुप्)
अथ निर्याय सलिलात् प्रचेतस उदन्वतः ।
 वीक्ष्याकुप्यन् द्रुमैश्छन्नां गां गां रोद्धुः इवोच्छ्रितैः ॥ ४४ ॥
 ततोऽग्निमारुतौ राजन् अमुञ्चन्मुखतो रुषा ।
 महीं निर्वीरुधं कर्तुं संवर्तक इवात्यये ॥ ४५ ॥
 भस्मसात् क्रियमाणान् तान् द्रुमान् वीक्ष्य पितामहः ।
 आगतः शमयामास पुत्रान् बर्हिष्मतो नयैः ॥ ४६ ॥
 तत्रावशिष्टा ये वृक्षा भीता दुहितरं तदा ।
 उज्जह्रुस्ते प्रचेतोभ्य उपदिष्टाः स्वयम्भुवा ॥ ४७ ॥
 ते च ब्रह्मण आदेशान् मारिषामुपयेमिरे ।
 यस्यां महदवज्ञानाद् अजन्यजनयोनिजः ॥ ४८ ॥
 चाक्षुषे त्वन्तरे प्राप्ते प्राक्सर्गे कालविद्रुते ।
 यः ससर्ज प्रजा इष्टाः स दक्षो दैवचोदितः ॥ ४९ ॥
 यो जायमानः सर्वेषां तेजस्तेजस्विनां रुचा ।
 स्वयोपादत्त दाक्ष्याच्च कर्मणां दक्षमब्रुवन् ॥ ५० ॥
 तं प्रजासर्गरक्षायां अनादिरभिषिच्य च ।
 युयोज युयुजेऽन्यांश्च स वै सर्वप्रजापतीन् ॥ ५१ ॥


इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां
चतुर्थस्कन्धे प्राचेतसे चरिते त्रिंशोऽध्यायः ॥ ३० ॥

 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥