श्रीमद्भागवत महापुराण/स्कंध ०४/अध्यायः २९

विकिस्रोतः तः
← अध्यायः २८ श्रीमद्भागवत महापुराण/स्कंध ०४/अध्यायः २९
[[लेखकः :|]]
अध्यायः ३० →




पुरञ्जनोपाख्यानस्य तात्पर्यं, नारदेपदेशः, प्राचीनबर्हिषो मुक्तिश्च -




प्राचीनबर्हिरुवाच -
(अनुष्टुप्)
भगवंस्ते वचोऽस्माभिः न सम्यक् अवगम्यते ।
 कवयस्तद्विजानन्ति न वयं कर्ममोहिताः ॥ १ ॥
 नारद उवाच -
पुरुषं पुरञ्जनं विद्याद् यद् व्यनक्त्यात्मनः पुरम् ।
 एक द्वि त्रि चतुष्पादं बहुपादमपादकम् ॥ २ ॥
 योऽविज्ञाताहृतस्तस्य पुरुषस्य सखेश्वरः ।
 यन्न विज्ञायते पुम्भिः नामभिर्वा क्रियागुणैः ॥ ३ ॥
 यदा जिघृक्षन् पुरुषः कार्त्स्न्येन प्रकृतेर्गुणान् ।
 नवद्वारं द्विहस्ताङ्‌‌घ्रि तत्रामनुत साध्विति ॥ ४ ॥
 बुद्धिं तु प्रमदां विद्यान् ममाहमिति यत्कृतम् ।
 यामधिष्ठाय देहेऽस्मिन् पुमान् भुङ्‌क्तेऽक्षभिर्गुणान् ॥ ५ ॥
 सखाय इन्द्रियगणा ज्ञानं कर्म च यत्कृतम् ।
 सख्यस्तद्‌वृत्तयः प्राणः पञ्चवृत्तिर्यथोरगः ॥ ॥ ६ ॥
 बृहद्‍बलं मनो विद्याद् उभयेन्द्रियनायकम् ।
 पञ्चालाः पञ्च विषया यन्मध्ये नवखं पुरम् ॥ ७ ॥
 अक्षिणी नासिके कर्णौ मुखं शिश्नगुदौ इति ।
 द्वे द्वे द्वारौ बहिर्याति यस्तद् इन्द्रियसंयुतः ॥ ८ ॥
 अक्षिणी नासिके आस्यं इति पञ्च पुरः कृताः ।
 दक्षिणा दक्षिणः कर्ण उत्तरा चोत्तरः स्मृतः ॥ ९ ॥
 पश्चिमे इत्यधो द्वारौ गुदं शिश्नमिहोच्यते ।
 खद्योताऽऽविर्मुखी चात्र नेत्रे एकत्र निर्मिते ।
 रूपं विभ्राजितं ताभ्यां विचष्टे चक्षुषेश्वरः ॥ १० ॥
 नलिनी नालिनी नासे गन्धः सौरभ उच्यते ।
 घ्राणोऽवधूतो मुख्यास्यं विपणो वाग् रसविद्‌रसः ॥ ११ ॥
 आपणो व्यवहारोऽत्र चित्रमन्धो बहूदनम् ।
 पितृहूर्दक्षिणः कर्ण उत्तरो देवहूः स्मृतः ॥ १२ ॥
 प्रवृत्तं च निवृत्तं च शास्त्रं पञ्चालसंज्ञितम् ।
 पितृयानं देवयानं श्रोत्रात् श्रुतधराद्व्रजेत् ॥ १३ ॥
 आसुरी मेढ्रमर्वाग्द्वाः व्यवायो ग्रामिणां रतिः ।
 उपस्थो दुर्मदः प्रोक्तो निर्‌ऋतिर्गुद उच्यते ॥ १४ ॥
 वैशसं नरकं पायुः लुब्धकोऽन्धौ तु मे शृणु ।
 हस्तपादौ पुमांस्ताभ्यां युक्तो याति करोति च ॥ १५ ॥
 अन्तःपुरं च हृदयं विषूचिर्मन उच्यते ।
 तत्र मोहं प्रसादं वा हर्षं प्राप्नोति तद्‍गुणैः ॥ १६ ॥
 यथा यथा विक्रियते गुणाक्तो विकरोति वा ।
 तथा तथोपद्रष्टात्मा तद्‌वृत्तीरनुकार्यते ॥ १७ ॥
 देहो रथस्त्विन्द्रियाश्वः संवत्सररयोऽगतिः ।
 द्विकर्मचक्रस्त्रिगुण ध्वजः पञ्चासुबन्धुरः ॥ १८ ॥
 मनोरश्मिर्बुद्धिसूतो हृन्नीडो द्वन्द्वकूबरः ।
 पञ्चेन्द्रियार्थप्रक्षेपः सप्तधातुवरूथकः ॥ १९ ॥
 आकूतिर्विक्रमो बाह्यो मृगतृष्णां प्रधावति ।
 एकादशेन्द्रियचमूः पञ्चसूनाविनोदकृत् ॥ २० ॥
 संवत्सरश्चण्डवेगः कालो येनोपलक्षितः ।
 तस्याहानीह गन्धर्वा गन्धर्व्यो रात्रयः स्मृताः ।
 हरन्त्यायुः परिक्रान्त्या षष्ट्युत्तरशतत्रयम् ॥ २१ ॥
 कालकन्या जरा साक्षात् लोकस्तां नाभिनन्दति ।
 स्वसारं जगृहे मृत्युः क्षयाय यवनेश्वरः ॥ २२ ॥
 आधयो व्याधयस्तस्य सैनिका यवनाश्चराः ।
 भूतोपसर्गाशुरयः प्रज्वारो द्विविधो ज्वरः ॥ २३ ॥
 एवं बहुविधैर्दुःखैः दैवभूतात्मसम्भवैः ।
 क्लिश्यमानः शतं वर्षं देहे देही तमोवृतः ॥ २४ ॥
 प्राणेन्द्रियमनोधर्मान् आत्मन्यध्यस्य निर्गुणः ।
 शेते कामलवान्ध्यायन् ममाहं इति कर्मकृत् ॥ २५ ॥
 यद् आत्मानं अविज्ञाय भगवन्तं परं गुरुम् ।
 पुरुषस्तु विषज्जेत गुणेषु प्रकृतेः स्वदृक् ॥ २६ ॥
 गुणाभिमानी स तदा कर्माणि कुरुतेऽवशः ।
 शुक्लं कृष्णं लोहितं वा यथाकर्माभिजायते ॥ २७ ॥
 शुक्लात् प्रकाशभूयिष्ठान् लोकान् आप्नोति कर्हिचित् ।
 दुःखोदर्कान् क्रियायासान् तमःशोकोत्कटान् क्वचित् ॥ २८ ॥
 क्वचित् पुमान् क्वचिच्च स्त्री क्वचिद् नोभयमन्धधीः ।
 देवो मनुष्यस्तिर्यग्वा यथाकर्मगुणं भवः ॥ २९ ॥
 क्षुत्परीतो यथा दीनः सारमेयो गृहं गृहम् ।
 चरन्विन्दति यद्दिष्टं दण्डमोदनमेव वा ॥ ३० ॥
 तथा कामाशयो जीव उच्चावचपथा भ्रमन् ।
 उपर्यधो वा मध्ये वा याति दिष्टं प्रियाप्रियम् ॥ ३१ ॥
 दुःखेष्वेकतरेणापि दैवभूतात्महेतुषु ।
 जीवस्य न व्यवच्छेदः स्यात् चेत् तत्तत् प्रतिक्रिया ॥ ३२ ॥
 यथा हि पुरुषो भारं शिरसा गुरुमुद्वहन् ।
 तं स्कन्धेन स आधत्ते तथा सर्वाः प्रतिक्रियाः ॥ ३३ ॥
 नैकान्ततः प्रतीकारः कर्मणां कर्म केवलम् ।
 द्वयं ह्यविद्योपसृतं स्वप्ने स्वप्न इवानघ ॥ ३४ ॥
 अर्थे हि अविद्यमानेऽपि संसृतिर्न निवर्तते ।
 मनसा लिङ्‌गरूपेण स्वप्ने विचरतो यथा ॥ ३५ ॥
 अथात्मनोऽर्थभूतस्य यतोऽनर्थपरंपरा ।
 संसृतिस्तद्व्यवच्छेदो भक्त्या परमया गुरौ ॥ ३६ ॥
 वासुदेवे भगवति भक्तियोगः समाहितः ।
 सध्रीचीनेन वैराग्यं ज्ञानं च जनयिष्यति ॥ ३७ ॥
 सोऽचिराद् एव राजर्षे स्याद् अच्युतकथाश्रयः ।
 श्रृण्वतः श्रद्दधानस्य नित्यदा स्यादधीयतः ॥ ३८ ॥
 यत्र भागवता राजन्साधवो विशदाशयाः ।
 भगवद्‍गुणानुकथन श्रवणव्यग्रचेतसः ॥ ३९ ॥
 तस्मिन्महन्मुखरिता मधुभिच्चरित्र
     पीयूषशेषसरितः परितः स्रवन्ति ।
 ता ये पिबन्त्यवितृषो नृप गाढकर्णैः
     तान्न स्पृशन्त्यशनतृड्भयशोकमोहाः ॥ ४० ॥
(अनुष्टुप्)
एतैरुपद्रुतो नित्यं जीवलोकः स्वभावजैः ।
 न करोति हरेर्नूनं कथामृतनिधौ रतिम् ॥ ४१ ॥
 प्रजापतिपतिः साक्षाद् भगवान् गिरिशो मनुः ।
 दक्षादयः प्रजाध्यक्षा नैष्ठिकाः सनकादयः ॥ ४२ ॥
 मरीचिः अत्रि अङ्‌गिरसौ पुलस्त्यः पुलहः क्रतुः ।
 भृगुर्वसिष्ठ इत्येते मदन्ता ब्रह्मवादिनः ॥ ४३ ॥
 अद्यापि वाचस्पतयः तपोविद्यासमाधिभिः ।
 पश्यन्तोऽपि न पश्यन्ति पश्यन्तं परमेश्वरम् ॥ ४४ ॥
 शब्दब्रह्मणि दुष्पारे चरन्त उरुविस्तरे ।
 मन्त्रलिङ्‌गैः व्यवच्छिन्नं भजन्तो न विदुः परम् ॥ ४५ ॥
 यदा यस्य अनुगृह्णाति भगवान् आत्मभावितः ।
 स जहाति मतिं लोके वेदे च परिनिष्ठिताम् ॥ ४६ ॥
 तस्मात्कर्मसु बर्हिष्मन् अज्ञानात् अर्थकाशिषु ।
 मार्थदृष्टिं कृथाः श्रोत्र स्पर्शिष्वस्पृष्टवस्तुषु ॥ ४७ ॥
 स्वं लोकं न विदुस्ते वै यत्र देवो जनार्दनः ।
 आहुर्धूम्रधियो वेदं सकर्मकमतद्विदः ॥ ४८ ॥
 आस्तीर्य दर्भैः प्रागग्रैः कार्त्स्न्येन क्षितिमण्डलम् ।
 स्तब्धो बृहद् वधात् मानी कर्म नावैषि यत्परम् ।
 तत्कर्म हरितोषं यत् सा विद्या तन्मतिर्यया ॥ ४९ ॥
 हरिर्देहभृतामात्मा स्वयं प्रकृतिरीश्वरः ।
 तत्पादमूलं शरणं यतः क्षेमो नृणामिह ॥ ५० ॥
 स वै प्रियतमश्चात्मा यतो न भयमण्वपि ।
 इति वेद स वै विद्वान् यो विद्वान् स गुरुर्हरिः ॥ ५१ ॥
 नारद उवाच -
प्रश्न एवं हि सञ्छिन्नो भवतः पुरुषर्षभ ।
 अत्र मे वदतो गुह्यं निशामय सुनिश्चितम् ॥ ५२ ॥
 क्षुद्रं चरं सुमनसां शरणे मिथित्वा
     रक्तं षडङ्‌घ्रिगणसामसु लुब्धकर्णम् ।
 अग्रे वृकान् असुतृपोऽविगणय्य यान्तं
     पृष्ठे मृगं मृगय लुब्धकबाणभिन्नम् ॥ ५३ ॥
 अस्यार्थः - सुमनःसमधर्मणां स्त्रीणां शरण आश्रमे
 पुष्पमधु गन्धवत् क्षुद्रतमं । काम्यकर्मविपाकजं
 कामसुखलवं जैह्व्यौपस्थ्यादि विचिन्वन्तं मिथुनीभूय
 तद् अभिनिवेशित मनसं । षडङ्‌घ्रिगण सामगीतवत्
 अतिमनोहर वनितादि जन आलापेषु अतितरां अति
 प्रलोभित कर्णमग्रे । वृकयूथवदात्मन आयुर्हरतो
 अहोरात्रान् तान् काल लव विशेषान् अविगणय्य
 गृहेषु विहरन्तं पृष्ठत एव । परोक्षमनुप्रवृत्तो लुब्धकः
 कृतान्तोऽन्तः शरेण यमिह पराविध्यति तं इमं
 आत्मानमहो । राजन् भिन्नहृदयं द्रष्टुमर्हसीति ॥ ५४ ॥
 स त्वं विचक्ष्य मृगचेष्टितमात्मनोऽन्तः
     चित्तं नियच्छ हृदि कर्णधुनीं च चित्ते ।
 जह्यङ्‌गनाश्रममसत् तमयूथगाथं
     प्रीणीहि हंसशरणं विरम क्रमेण ॥ ५५ ॥
 राजोवाच -
(अनुष्टुप्)
श्रुतमन्वीक्षितं ब्रह्मन् भगवान् यदभाषत ।
 नैतज्जानन्ति उपाध्यायाः किं न ब्रूयुर्विदुर्यदि ॥ ५६ ॥
 संशयोऽत्र तु मे विप्र सञ्छिन्नस्तत्कृतो महान् ।
 ऋषयोऽपि हि मुह्यन्ति यत्र नेन्द्रियवृत्तयः ॥ ५७ ॥
 कर्माण्यारभते येन पुमानिह विहाय तम् ।
 अमुत्रान्येन देहेन जुष्टानि स यदश्नुते ॥ ५८ ॥
 इति वेदविदां वादः श्रूयते तत्र तत्र ह ।
 कर्म यत्क्रियते प्रोक्तं परोक्षं न प्रकाशते ॥ ५९ ॥
 नारद उवाच -
येनैवारभते कर्म तेनैवामुत्र तत्पुमान् ।
 भुङ्‌क्ते हि अव्यवधानेन लिङ्‌गेन मनसा स्वयम् ॥ ६० ॥
 शयानं इमं उत्सृज्य श्वसन्तं पुरुषो यथा ।
 कर्मात्मन्याहितं भुङ्‌क्ते तादृशेनेतरेण वा । ॥ ६१ ॥
 ममैते मनसा यद्यद् असौ अहं इति ब्रुवन् ।
 गृह्णीयात् तत्पुमान् राद्धं कर्म येन पुनर्भवः ॥ ६२ ॥
 यथानुमीयते चित्तं उभयैरिन्द्रियेहितैः ।
 एवं प्राग्देहजं कर्म लक्ष्यते चित्तवृत्तिभिः ॥ ६३ ॥
 नानुभूतं क्व चानेन देहेनादृष्टमश्रुतम् ।
 कदाचिद् उपलभ्येत यद् रूपं यादृगात्मनि ॥ ६४ ॥
 तेनास्य तादृशं राजन् लिङ्‌गिनो देहसम्भवम् ।
 श्रद्धत्स्वाननुभूतोऽर्थो न मनः स्प्रष्टुमर्हति ॥ ६५ ॥
 मन एव मनुष्यस्य पूर्वरूपाणि शंसति ।
 भविष्यतश्च भद्रं ते तथैव न भविष्यतः ॥ ६६ ॥
 अदृष्टमश्रुतं चात्र क्वचित् मनसि दृश्यते ।
 यथा तथानुमन्तव्यं देशकालक्रियाश्रयम् ॥ ६७ ॥
 सर्वे क्रमानुरोधेन मनसीन्द्रियगोचराः ।
 आयान्ति बहुशो यान्ति सर्वे समनसो जनाः ॥ ६८ ॥
 सत्त्वैकनिष्ठे मनसि भगवत्पार्श्ववर्तिनि ।
 तमश्चन्द्रमसीवेदं उपरज्यावभासते ॥ ६९ ॥
 नाहं ममेति भावोऽयं पुरुषे व्यवधीयते ।
 यावद्‍बुद्धिमनोऽक्षार्थ गुणव्यूहो ह्यनादिमान् ॥ ७० ॥
 सुप्तिमूर्च्छोपतापेषु प्राणायनविघाततः ।
 नेहतेऽहमिति ज्ञानं मृत्युप्रज्वारयोरपि ॥ ७१ ॥
 गर्भे बाल्येऽप्यपौष्कल्याद् एकादशविधं तदा ।
 लिङ्‌गं न दृश्यते यूनः कुह्वां चन्द्रमसो यथा ॥ ७२ ॥
 अर्थे हि अविद्यमानेऽपि संसृतिर्न निवर्तते ।
 ध्यायतो विषयानस्य स्वप्नेऽनर्थागमो यथा ॥ ७३ ॥
 एवं पञ्चविधं लिङ्‌गं त्रिवृत्षोडश विस्तृतम् ।
 एष चेतनया युक्तो जीव इत्यभिधीयते ॥ ७४ ॥
 अनेन पुरुषो देहान् उपादत्ते विमुञ्चति ।
 हर्षं शोकं भयं दुःखं सुखं चानेन विन्दति ॥ ७५ ॥
 यथा तृणजलूकेयं नापयात्यपयाति च ।
 न त्यजेन्म्रियमाणोऽपि प्राग्देहाभिमतिं जनः ॥ ७६ ॥
 अदृष्टं दृष्टवन्नङ्‌क्षेद्‍भूतं स्वप्नवदन्यथा ।
 भूतं भवद्‍भविष्यच्च सुप्तं सर्वरहोरहः ॥ ७७ ॥
 यावदन्यं न विन्देत व्यवधानेन कर्मणाम् ।
 मन एव मनुष्येन्द्र भूतानां भवभावनम् ॥ ७७ ॥
 यदाक्षैश्चरितान् ध्यायन् कर्माण्याचिनुतेऽसकृत् ।
 सति कर्मण्यविद्यायां बन्धः कर्मण्यनात्मनः ॥ ७८ ॥
 अतस्तद् अपवादार्थं भज सर्वात्मना हरिम् ।
 पश्यन् तदात्मकं विश्वं स्थित्युत्पत्त्यप्यया यतः ॥ ७९ ॥
 मैत्रेय उवाच -
भागवतमुख्यो भगवान् नारदो हंसयोर्गतिम् ।
 प्रदर्श्य ह्यमुमामन्त्र्य सिद्धलोकं ततोऽगमत् ॥ ८० ॥
 प्राचीनबर्ही राजर्षिः प्रजासर्गाभिरक्षणे ।
 आदिश्य पुत्रानगमत् तपसे कपिलाश्रमम् ॥ ८१ ॥
 तत्रैकाग्रमना धीरो गोविन्द चरणाम्बुजम् ।
 विमुक्तसङ्‌गोऽनुभजन् भक्त्या तत्साम्यतामगात् ॥ ८२ ॥
 एतदध्यात्मपारोक्ष्यं गीतं देवर्षिणानघ ।
 यः श्रावयेत् यः श्रृणुयात् स लिङ्‌गेन विमुच्यते ॥ ८३ ॥
 एतन्मुकुन्दयशसा भुवनं पुनानं
     देवर्षिवर्यमुखनिःसृतमात्मशौचम् ।
 यः कीर्त्यमानमधिगच्छति पारमेष्ठ्यं
     नास्मिन् भवे भ्रमति मुक्तसमस्तबन्धः ॥ ८४ ॥
(अनुष्टुप्)
अध्यात्मपारोक्ष्यमिदं मयाधिगतमद्‍भुतम् ।
 एवं स्त्रियाऽऽश्रमः पुंसश्छिन्नोऽमुत्र च संशयः ॥ ८५ ॥


इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां
चतुर्थस्कन्धे प्राचीनबर्हिर्नारदसंवादो मान एकोनत्रिंशोऽध्यायः ॥ २९ ॥

 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥