श्रीमद्भागवत महापुराण/स्कंध ०४/अध्यायः २८

विकिस्रोतः तः
← श्रीमद्भागवत महापुराण/स्कंध ०४/अध्यायः २७ श्रीमद्भागवत महापुराण/स्कंध ०४/अध्यायः २८
[[लेखकः :|]]
श्रीमद्भागवत महापुराण/स्कंध ०४/अध्यायः २९ →



पुरध्वंसे पुरञ्जनस्य शोकः, भयादिकृतयातनानुभवः,
जन्मांतरे स्त्रीभावापत्ति, अविज्ञातनाम्नः सख्यरुपदेशान्मुक्तिश्च -


नारद उवाच -
(अनुष्टुप्)
सैनिका भयनाम्नो ये बर्हिष्मन् दिन्दिष्टकारिणः ।
 प्रज्वारकालकन्याभ्यां विचेरुः अवनीमिमाम् ॥ १ ॥
 ते एकदा तु रभसा पुरञ्जनपुरीं नृप ।
 रुरुधुर्भौमभोगाढ्यां जरत्पन्नगपालिताम् ॥ २ ॥
 कालकन्यापि बुभुजे पुरञ्जनपुरं बलात् ।
 ययाभिभूतः पुरुषः सद्यो निःसारतामियात् ॥ ३ ॥
 तयोपभुज्यमानां वै यवनाः सर्वतोदिशम् ।
 द्वार्भिः प्रविश्य सुभृशं प्रार्दयन् सकलां पुरीम् ॥ ४ ॥
 तस्यां प्रपीड्यमानायां अभिमानी पुरञ्जनः ।
 अवापोरुविधान् तापान् कुटुम्बी ममताकुलः ॥ ५ ॥
 कन्योपगूढो नष्टश्रीः कृपणो विषयात्मकः ।
 नष्टप्रज्ञो हृतैश्वर्यो गन्धर्वयवनैर्बलात् ॥ ॥ ६ ॥
 विशीर्णां स्वपुरीं वीक्ष्य प्रतिकूलाननादृतान् ।
 पुत्रान् पौत्रानुगामात्यान् जायां च गतसौहृदाम् ॥ ७ ॥
 आत्मानं कन्यया ग्रस्तं पञ्चालान् अरिदूषितान् ।
 दुरन्तचिन्तामापन्नो न लेभे तत्प्रतिक्रियाम् ॥ ८ ॥
 कामानभिलषन्दीनो यातयामांश्च कन्यया ।
 विगतात्मगतिस्नेहः पुत्रदारांश्च लालयन् ॥ ९ ॥
 गन्धर्वयवनाक्रान्तां कालकन्योपमर्दिताम् ।
 हातुं प्रचक्रमे राजा तां पुरीमनिकामतः ॥ १० ॥
 भयनाम्नोऽग्रजो भ्राता प्रज्वारः प्रत्युपस्थितः ।
 ददाह तां पुरीं कृत्स्नां भ्रातुः प्रियचिकीर्षया ॥ ११ ॥
 तस्यां सन्दह्यमानायां सपौरः सपरिच्छदः ।
 कौटुम्बिकः कुटुम्बिन्या उपातप्यत सान्वयः ॥ १२ ॥
 यवनोपरुद्धायतनो ग्रस्तायां कालकन्यया ।
 पुर्यां प्रज्वारसंसृष्टः पुरपालोऽन्वतप्यत ॥ १३ ॥
 न शेके सोऽवितुं तत्र पुरुकृच्छ्रोरुवेपथुः ।
 गन्तुमैच्छत्ततो वृक्ष कोटरादिव सानलात् ॥ १४ ॥
 शिथिलावयवो यर्हि गन्धर्वैर्हृतपौरुषः ।
 यवनैररिभी राजन् उपरुद्धो रुरोद ह ॥ १५ ॥
 दुहितॄ पुत्रपौत्रांश्च जामिजामातृपार्षदान् ।
 स्वत्वावशिष्टं यत्किञ्चिद् गृहकोशपरिच्छदम् ॥ १६ ॥
 अहं ममेति स्वीकृत्य गृहेषु कुमतिर्गृही ।
 दध्यौ प्रमदया दीनो विप्रयोग उपस्थिते ॥ १७ ॥
 लोकान्तरं गतवति मय्यनाथा कुटुम्बिनी ।
 वर्तिष्यते कथं त्वेषा बालकान् अनुशोचती ॥ १८ ॥
 न मय्यनाशिते भुङ्‌क्ते नास्नाते स्नाति मत्परा ।
 मयि रुष्टे सुसन्त्रस्ता भर्त्सिते यतवाग्भयात् ॥ १९ ॥
 प्रबोधयति माविज्ञं व्युषिते शोककर्शिता ।
 वर्त्मैतद् हृहमेधीयं वीरसूरपि नेष्यति ॥ २० ॥
 कथं नु दारका दीना दारकीर्वापरायणाः ।
 वर्तिष्यन्ते मयि गते भिन्ननाव इवोदधौ ॥ २१ ॥
 एवं कृपणया बुद्ध्या शोचन्तमतदर्हणम् ।
 ग्रहीतुं कृतधीरेनं भयनामाभ्यपद्यत ॥ २२ ॥
 पशुवद्यवनैरेष नीयमानः स्वकं क्षयम् ।
 अन्वद्रवन्ननुपथाः शोचन्तो भृशमातुराः ॥ २३ ॥
 पुरीं विहायोपगत उपरुद्धो भुजङ्‌गमः ।
 यदा तमेवानु पुरी विशीर्णा प्रकृतिं गता ॥ २४ ॥
 विकृष्यमाणः प्रसभं यवनेन बलीयसा ।
 नाविन्दत्तमसाऽऽविष्टः सखायं सुहृदं पुरः ॥ २५ ॥
 तं यज्ञपशवोऽनेन संज्ञप्ता येऽदयालुना ।
 कुठारैश्चिच्छिदुः क्रुद्धाः स्मरन्तोऽमीवमस्य तत् ॥ २६ ॥
 अनन्तपारे तमसि मग्नो नष्टस्मृतिः समाः ।
 शाश्वतीरनुभूयार्तिं प्रमदासङ्‌गदूषितः ॥ २७ ॥
 तामेव मनसा गृह्णन् बभूव प्रमदोत्तमा ।
 अनन्तरं विदर्भस्य राजसिंहस्य वेश्मनि ॥ २८ ॥
 उपयेमे वीर्यपणां वैदर्भीं मलयध्वजः ।
 युधि निर्जित्य राजन्यान् पाण्ड्यः परपुरञ्जयः ॥ २९ ॥
 तस्यां स जनयां चक्र आत्मजामसितेक्षणाम् ।
 यवीयसः सप्त सुतान् सप्त द्रविडभूभृतः ॥ ३० ॥
 एकैकस्याभवत्तेषां राजन् अर्बुदमर्बुदम् ।
 भोक्ष्यते यद्वंशधरैः मही मन्वन्तरं परम् ॥ ३१ ॥
 अगस्त्यः प्राग्दुहितरं उपयेमे धृतव्रताम् ।
 यस्यां दृढच्युतो जात इध्मवाहात्मजो मुनिः ॥ ३२ ॥
 विभज्य तनयेभ्यः क्ष्मां राजर्षिर्मलयध्वजः ।
 आरिराधयिषुः कृष्णं स जगाम कुलाचलम् ॥ ३३ ॥
 हित्वा गृहान् सुतान् भोगान् वैदर्भी मदिरेक्षणा ।
 अन्वधावत पाण्ड्येशं ज्योत्स्नेव रजनीकरम् ॥ ३४ ॥
 तत्र चन्द्रवसा नाम ताम्रपर्णी वटोदका ।
 तत्पुण्यसलिलैर्नित्यं उभयत्रात्मनो मृजन् ॥ ३५ ॥
 कन्दाष्टिभिर्मूलफलैः पुष्पपर्णैस्तृणोदकैः ।
 वर्तमानः शनैर्गात्र कर्शनं तप आस्थितः ॥ ३६ ॥
 शीतोष्णवातवर्षाणि क्षुत्पिपासे प्रियाप्रिये ।
 सुखदुःखे इति द्वन्द्वान् यजयत्समदर्शनः ॥ ३७ ॥
 तपसा विद्यया पक्व कषायो नियमैर्यमैः ।
 युयुजे ब्रह्मण्यात्मानं विजिताक्षानिलाशयः ॥ ३८ ॥
 आस्ते स्थाणुरिवैकत्र दिव्यं वर्षशतं स्थिरः ।
 वासुदेवे भगवति नान्यद् वेदोद्वहन् रतिम् ॥ ३९ ॥
 स व्यापकतयाऽऽत्मानं व्यतिरिक्ततयाऽऽत्मनि ।
 विद्वान्स्वप्न इवामर्श साक्षिणं विरराम ह ॥ ४० ॥
 साक्षाद्‍भगवतोक्तेन गुरुणा हरिणा नृप ।
 विशुद्धज्ञानदीपेन स्फुरता विश्वतोमुखम् ॥ ४१ ॥
 परे ब्रह्मणि चात्मानं परं ब्रह्म तथात्मनि ।
 वीक्षमाणो विहायेक्षां अस्माद् उपरराम ह ॥ ४२ ॥
 पतिं परमधर्मज्ञं वैदर्भी मलयध्वजम् ।
 प्रेम्णा पर्यचरद्धित्वा भोगान् सा पतिदेवता ॥ ४३ ॥
 चीरवासा व्रतक्षामा वेणीभूतशिरोरुहा ।
 बभावुपपतिं शान्ता शिखा शान्तमिवानलम् ॥ ४४ ॥
 अजानती प्रियतमं यदोपरतमङ्‌गना ।
 सुस्थिरासनमासाद्य यथापूर्वमुपाचरत् ॥ ४५ ॥
 यदा नोपलभेता^‍घ्रौ ऊष्माणं पत्युरर्चती ।
 आसीत् संविग्नहृदया यूथभ्रष्टा मृगी यथा ॥ ४६ ॥
 आत्मानं शोचती दीनं अबन्धुं विक्लवाश्रुभिः ।
 स्तनौ आसिच्य विपिने सुस्वरं प्ररुरोद सा ॥ ४७ ॥
 उत्तिष्ठोत्तिष्ठ राजर्षे इमां उदधिमेखलाम् ।
 दस्युभ्यः क्षत्रबन्धुभ्यो बिभ्यतीं पातुमर्हसि ॥ ४८ ॥
 एवं विलपन्ती बाला विपिनेऽनुगता पतिम् ।
 पतिता पादयोर्भर्तू रुदत्यश्रूण्यवर्तयत् ॥ ४९ ॥
 चितिं दारुमयीं चित्वा तस्यां पत्युः कलेवरम् ।
 आदीप्य चानुमरणे विलपन्ती मनो दधे ॥ ५० ॥
 तत्र पूर्वतरः कश्चित् सखा ब्राह्मण आत्मवान् ।
 सान्त्वयन्वल्गुना साम्ना तामाह रुदतीं प्रभो ॥ ५१ ॥
 ब्राह्मण उवाच -
का त्वं कस्यासि को वायं शयानो यस्य शोचसि ।
 जानासि किं सखायं मां येनाग्रे विचचर्थ ह ॥ ५२ ॥
 अपि स्मरसि चात्मानंअ अविज्ञातसखं सखे ।
 हित्वा मां पदमन्विच्छन् भौमभोगरतो गतः ॥ ५३ ॥
 हंसावहं च त्वं चार्य सखायौ मानसायनौ ।
 अभूतामन्तरा वौकः सहस्रपरिवत्सरान् ॥ ५४ ॥
 स त्वं विहाय मां बन्धो गतो ग्राम्यमतिर्महीम् ।
 विचरन् पदमद्राक्षीः कयाचिन् निर्मितं स्त्रिया ॥ ५५ ॥
 पञ्चारामं नवद्वारं एकपालं त्रिकोष्ठकम् ।
 षट्कुलं पञ्चविपणं पञ्चप्रकृति स्त्रीधवम् ॥ ५६ ॥
 पञ्चेन्द्रियार्था आरामा द्वारः प्राणा नव प्रभो ।
 तेजोऽबन्नानि कोष्ठानि कुलमिन्द्रियसङ्‌ग्रहः ॥ ५७ ॥
 विपणस्तु क्रियाशक्तिः भूतप्रकृतिरव्यया ।
 शक्त्यधीशः पुमांस्त्वत्र प्रविष्टो नावबुध्यते ॥ ५८ ॥
 तस्मिंस्त्वं रामया स्पृष्टो रममाणोऽश्रुतस्मृतिः ।
 तत्सङ्‌गादीदृशीं प्राप्तो दशां पापीयसीं प्रभो ॥ ५९ ॥
 न त्वं विदर्भदुहिता नायं वीरः सुहृत्तव ।
 न पतिस्त्वं पुरञ्जन्या रुद्धो नवमुखे यया । ॥ ६० ॥
 माया ह्येषा मया सृष्टा यत्पुमांसं स्त्रियं सतीम् ।
 मन्यसे नोभयं यद्वै हंसौ पश्यावयोर्गतिम् । ॥ ६१ ॥
 अहं भवान्न चान्यस्त्वं त्वमेवाहं विचक्ष्व भोः ।
 न नौ पश्यन्ति कवयः छिद्रं जातु मनागपि । ॥ ६२ ॥
 यथा पुरुष आत्मानं एकं आदर्शचक्षुषोः ।
 द्विधाभूतमवेक्षेत तथैवान्तरमावयोः । ॥ ६३ ॥
 एवं स मानसो हंसो हंसेन प्रतिबोधितः ।
 स्वस्थस्तद्व्यभिचारेण नष्टामाप पुनः स्मृतिम् । ॥ ६४ ॥
 बर्हिष्मन्नेतदध्यात्मं पारोक्ष्येण प्रदर्शितम् ।
 यत्परोक्षप्रियो देवो भगवान्विश्वभावनः । ॥ ६५ ॥


इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां
चतुर्थस्कन्धे पुरंजनोपाख्याने अष्टाविंशोऽध्यायः ॥ २८ ॥

 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥