श्रीमद्भागवत महापुराण/स्कंध ०४/अध्यायः २७

विकिस्रोतः तः
← श्रीमद्भागवत महापुराण/स्कंध ०४/अध्यायः २६ श्रीमद्भागवत महापुराण/स्कंध ०४/अध्यायः २७
[[लेखकः :|]]
श्रीमद्भागवत महापुराण/स्कंध ०४/अध्यायः २८ →



पुरञनपुरे चंडवेगस्याक्रमणं, कालकन्याचरितं वर्णनं च -


नारद उवाच -
(अनुष्टुप्)
इत्थं पुरञ्जनं सध्र्यग् वशमानीय विभ्रमैः ।
 पुरञ्जनी महाराज रेमे रमयती पतिम् ॥ १ ॥
 स राजा महिषीं राजन् सुस्नातां रुचिराननाम् ।
 कृतस्वस्त्ययनां तृप्तां अभ्यनन्ददुपागताम् ॥ २ ॥
 तयोपगूढः परिरब्धकन्धरो
     रहोऽनुमन्त्रैरपकृष्टचेतनः ।
 न कालरंहो बुबुधे दुरत्ययं
     दिवा निशेति प्रमदापरिग्रहः ॥ ३ ॥
 शयान उन्नद्धमदो महामना
     महार्हतल्पे महिषीभुजोपधिः ।
 तामेव वीरो मनुते परं यतः
     तमोऽभिभूतो न निजं परं च यत् ॥ ४ ॥
(अनुष्टुप्)
तयैवं रममाणस्य कामकश्मलचेतसः ।
 क्षणार्धमिव राजेन्द्र व्यतिक्रान्तं नवं वयः ॥ ५ ॥
 तस्यां अजनयत् पुत्रान् पुरञ्जन्यां पुरञ्जनः ।
 शतान्येकादश विराड् आयुषोऽर्धमथात्यगात् ॥ ॥ ६ ॥
 दुहित्‍ईर्दशोत्तरशतं पितृमातृयशस्करीः ।
 शीलौदार्यगुणोपेताः पौरञ्जन्यः प्रजापते ॥ ७ ॥
 स पञ्चालपतिः पुत्रान् पितृवंशविवर्धनान् ।
 दारैः संयोजयामास दुहितॄ सदृशैर्वरैः ॥ ८ ॥
 पुत्राणां चाभवन् पुत्रा एकैकस्य शतं शतम् ।
 यैर्वै पौरञ्जनो वंशः पञ्चालेषु समेधितः ॥ ९ ॥
 तेषु तद् रिक्थहारेषु गृहकोशानुजीविषु ।
 निरूढेन ममत्वेन विषयेष्वन्वबध्यत ॥ १० ॥
 ईजे च क्रतुभिर्घोरैः दीक्षितः पशुमारकैः ।
 देवान् पितॄन् भूतपतीन् नानाकामो यथा भवान् ॥ ११ ॥
 युक्तेष्वेवं प्रमत्तस्य कुटुम्बासक्तचेतसः ।
 आससाद स वै कालो योऽप्रियः प्रिययोषिताम् ॥ १२ ॥
 चण्डवेग इति ख्यातो गन्धर्वाधिपतिर्नृप ।
 गन्धर्वास्तस्य बलिनः षष्ट्युत्तरशतत्रयम् ॥ १३ ॥
 गन्धर्व्यस्तादृशीरस्य मैथुन्यश्च सितासिताः ।
 परिवृत्त्या विलुम्पन्ति सर्वकामविनिर्मिताम् ॥ १४ ॥
 ते चण्डवेगानुचराः पुरञ्जनपुरं यदा ।
 हर्तुमारेभिरे तत्र प्रत्यषेधत् प्रजागरः ॥ १५ ॥
 स सप्तभिः शतैरेको विंशत्या च शतं समाः ।
 पुरञ्जनपुराध्यक्षो गन्धर्वैर्युयुधे बली ॥ १६ ॥
 क्षीयमाणे स्वसंबन्धे एकस्मिन् बहुभिर्युधा ।
 चिन्तां परां जगामार्तः सराष्ट्रपुरबान्धवः ॥ १७ ॥
 स एव पुर्यां मधुभुक् पञ्चालेषु स्वपार्षदैः ।
 उपनीतं बलिं गृह्णन् स्त्रीजितो नाविदद्‍भयम् ॥ १८ ॥
 कालस्य दुहिता काचित्त्रिलोकीं वरमिच्छती ।
 पर्यटन्ती न बर्हिष्मन् प्रत्यनन्दत कश्चन ॥ १९ ॥
 दौर्भाग्येनात्मनो लोके विश्रुता दुर्भगेति सा ।
 या तुष्टा राजर्षये तु वृतादात्पूरवे वरम् ॥ २० ॥
 कदाचिद् अटमाना सा ब्रह्मलोकान् महीं गतम् ।
 वव्रे बृहद्व्रतं मां तु जानती काममोहिता ॥ २१ ॥
 मयि संरभ्य विपुलं अदात् शापं सुदुःसहम् ।
 स्थातुमर्हसि नैकत्र मद् याच्ञाविमुखो मुने ॥ २२ ॥
 ततो विहतसङ्‌कल्पा कन्यका यवनेश्वरम् ।
 मयोपदिष्टमासाद्य वव्रे नाम्ना भयं पतिम् ॥ २३ ॥
 ऋषभं यवनानां त्वां वृणे वीरेप्सितं पतिम् ।
 सङ्‌कल्पस्त्वयि भूतानां कृतः किल न रिष्यति ॥ २४ ॥
 द्वौ इमौ अनुशोचन्ति बालौ असदवग्रहौ ।
 यल्लोकशास्त्रोपनतं न राति न तदिच्छति ॥ २५ ॥
 अथो भजस्व मां भद्र भजन्तीं मे दयां कुरु ।
 एतावान् पौरुषो धर्मो यदार्तान् अनुकम्पते ॥ २६ ॥
 कालकन्योदितवचो निशम्य यवनेश्वरः ।
 चिकीर्षुर्देवगुह्यं स सस्मितं तामभाषत ॥ २७ ॥
 मया निरूपितस्तुभ्यं पतिरात्मसमाधिना ।
 नाभिनन्दति लोकोऽयं त्वां अभद्रां असम्मताम् ॥ २८ ॥
 त्वं अव्यक्तगतिर्भुङ्‌क्ष्व लोकं कर्मविनिर्मितम् ।
 या हि मे पृतनायुक्ता प्रजानाशं प्रणेष्यसि ॥ २९ ॥
 प्रज्वारोऽयं मम भ्राता त्वं च मे भगिनी भव ।
 चराम्युभाभ्यां लोकेऽस्मिन् अव्यक्तो भीमसैनिकः ॥ ३० ॥


इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां
चतुर्थस्कन्धे पुरंजनोपाख्याने सप्तविंशोऽध्यायः ॥ २७ ॥

 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥