श्रीमद्भागवत महापुराण/स्कंध ०४/अध्यायः २६

विकिस्रोतः तः
← अध्यायः २५ श्रीमद्भागवत महापुराण/स्कंध ०४/अध्यायः २६
[[लेखकः :|]]
अध्यायः २७ →



पुरञ्जनस्य मृगया वर्णनं, तत्प्रियायाः प्रणयकोपश्च -


नारद उवाच -
(अनुष्टुप्)
स एकदा महेष्वासो रथं पञ्चाश्वमाशुगम् ।
 द्वीषं द्विचक्रमेकाक्षं त्रिवेणुं पञ्चबन्धुरम् ॥ १ ॥
 एकरश्म्येकदमनम् एकनीडं द्विकूबरम् ।
 पञ्चप्रहरणं सप्त वरूथं पञ्चविक्रमम् ॥ २ ॥
 हैमोपस्करमारुह्य स्वर्णवर्माक्षयेषुधिः ।
 एकादशचमूनाथः पञ्चप्रस्थमगाद्वनम् ॥ ३ ॥
 चचार मृगयां तत्र दृप्त आत्तेषुकार्मुकः ।
 विहाय जायामतदर्हां मृगव्यसनलालसः ॥ ४ ॥
 आसुरीं वृत्तिमाश्रित्य घोरात्मा निरनुग्रहः ।
 न्यहनन् निशितैर्बाणैः वनेषु वनगोचरान् ॥ ५ ॥
 तीर्थेषु प्रतिदृष्टेषु राजा मेध्यान् पशून् वने ।
 यावदर्थमलं लुब्धो हन्यादिति नियम्यते ॥ ६ ॥
 य एवं कर्म नियतं विद्वान्कुर्वीत मानवः ।
 कर्मणा तेन राजेन्द्र ज्ञानेन न स लिप्यते ॥ ७ ॥
 अन्यथा कर्म कुर्वाणो मानारूढो निबध्यते ।
 गुणप्रवाहपतितो नष्टप्रज्ञो व्रजत्यधः ॥ ८ ॥
 तत्र निर्भिन्नगात्राणां चित्रवाजैः शिलीमुखैः ।
 विप्लवोऽभूद् दुःखितानां दुःसहः करुणात्मनाम् ॥ ९ ॥
 शशान् वराहान् महिषान् गवयान् रुरुशल्यकान् ।
 मेध्यानन्यांश्च विविधान् विनिघ्नन् श्रममध्यगात् ॥ १० ॥
 ततः क्षुत्तृट्परिश्रान्तो निवृत्तो गृहमेयिवान् ।
 कृतस्नानोचिताहारः संविवेश गतक्लमः ॥ ११ ॥
 आत्मानमर्हयां चक्रे धूपालेपस्रगादिभिः ।
 साध्वलङ्‌कृतसर्वाङ्‌गो महिष्यां आदधे मनः ॥ १२ ॥
 तृप्तो हृष्टः सुदृप्तश्च कन्दर्पाकृष्टमानसः ।
 न व्यचष्ट वरारोहां गृहिणीं गृहमेधिनीम् ॥ १३ ॥
 अन्तःपुरस्त्रियोऽपृच्छद् विमना इव वेदिषत् ।
 अपि वः कुशलं रामाः सेश्वरीणां यथा पुरा ॥ १४ ॥
 न तथैतर्हि रोचन्ते गृहेषु गृहसम्पदः ।
 यदि न स्याद्‍गृहे माता पत्‍नी वा पतिदेवता ।
 व्यङ्‌गे रथ इव प्राज्ञः को नामासीत दीनवत् ॥ १५ ॥
 क्व वर्तते सा ललना मज्जन्तं व्यसनार्णवे ।
 या मामुद्धरते प्रज्ञां दीपयन्ती पदे पदे ॥ १६ ॥
 रामा ऊचुः -
नरनाथ न जानीमः त्वत्प्रिया यद्व्यवस्यति ।
 भूतले निरवस्तारे शयानां पश्य शत्रुहन् ॥ १७ ॥
 नारद उवाच -
पुरञ्जनः स्वमहिषीं निरीक्ष्य अवधुतां भुवि ।
 तत्सङ्‌गोन्मथितज्ञानो वैक्लव्यं परमं ययौ ॥ १८ ॥
 सान्त्वयन् श्कक्ष्णया वाचा हृदयेन विदूयता ।
 प्रेयस्याः स्नेहसंरम्भ लिङ्‌गमात्मनि नाभ्यगात् ॥ १९ ॥
 अनुनिन्येऽथ शनकैः वीरोऽनुनयकोविदः ।
 पस्पर्श पादयुगलं आह चोत्सङ्‌गलालिताम् ॥ २० ॥
 पुरञ्जन उवाच -
नूनं त्वकृतपुण्यास्ते भृत्या येष्वीश्वराः शुभे ।
 कृतागःस्वात्मसात्कृत्वा शिक्षादण्डं न युञ्जते ॥ २१ ॥
 परमोऽनुग्रहो दण्डो भृत्येषु प्रभुणार्पितः ।
 बालो न वेद तत्तन्वि बन्धुकृत्यममर्षणः ॥ २२ ॥
 सा त्वं मुखं सुदति सुभ्र्वनुरागभार
     व्रीडाविलम्बविलसद् हसितावलोकम् ।
 नीलालकालिभिरुपस्कृतमुन्नसं नः
     स्वानां प्रदर्शय मनस्विनि वल्गुवाक्यम् ॥ २३ ॥
 तस्मिन्दधे दममहं तव वीरपत्‍नि
     योऽन्यत्र भूसुरकुलात्कृतकिल्बिषस्तम् ।
 पश्ये न वीतभयमुन्मुदितं त्रिलोक्यां
     अन्यत्र वै मुररिपोरितरत्र दासात् ॥ २४ ॥
 वक्त्रं न ते वितिलकं मलिनं विहर्षं
     संरम्भभीममविमृष्टमपेतरागम् ।
 पश्ये स्तनावपि शुचोपहतौ सुजातौ
     बिम्बाधरं विगतकुङ्‌कुमपङ्‌करागम् ॥ २५ ॥
 तन्मे प्रसीद सुहृदः कृतकिल्बिषस्य
     स्वैरं गतस्य मृगयां व्यसनातुरस्य ।
 का देवरं वशगतं कुसुमास्त्रवेग
     विस्रस्तपौंस्नमुशती न भजेत कृत्ये ॥ २६ ॥


इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां
चतुर्थस्कन्धे पुरंजनोपाख्याने षड्‌विंशोऽध्यायः ॥ २६ ॥

 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥