श्रीमद्भागवत महापुराण/स्कंध ०४/अध्यायः २४

विकिस्रोतः तः
← श्रीमद्भागवत महापुराण/स्कंध ०४/अध्यायः २३ श्रीमद्भागवत महापुराण/स्कंध ०४/अध्यायः २४
[[लेखकः :|]]
श्रीमद्भागवत महापुराण/स्कंध ०४/अध्यायः २५ →



मैत्रेय उवाच -
(अनुष्टुप्)
विजिताश्वोऽधिराजासीत् पृथुपुत्रः पृथुश्रवाः ।
 यवीयोभ्योऽददात्काष्ठा भ्रातृभ्यो भ्रातृवत्सलः ॥ १ ॥
 हर्यक्षायादिशत्प्राचीं धूम्रकेशाय दक्षिणाम् ।
 प्रतीचीं वृकसंज्ञाय तुर्यां द्रविणसे विभुः ॥ २ ॥
 अन्तर्धानगतिं शक्रात् लब्ध्वान्तर्धानसंज्ञितः ।
 अपत्यत्रयमाधत्त शिखण्डिन्यां सुसम्मतम् ॥ ३ ॥
 पावकः पवमानश्च शुचिरित्यग्नयः पुरा ।
 वसिष्ठशापात् उत्पन्नाः पुनर्योगगतिं गताः ॥ ४ ॥
 अन्तर्धानो नभस्वत्यां हविर्धानमविन्दत ।
 य इन्द्रं अश्वहर्तारं विद्वानपि न जघ्निवान् ॥ ५ ॥
 राज्ञां वृत्तिं करादान दण्डशुल्कादिदारुणाम् ।
 मन्यमानो दीर्घसत्र व्याजेन विससर्ज ह ॥ ६ ॥
 तत्रापि हंसं पुरुषं परमात्मानमात्मदृक् ।
 यजन् तल्लोकतामाप कुशलेन समाधिना ॥ ७ ॥
 हविर्धानाद् हविर्धानी विदुरासूत षट् सुतान् ।
 बर्हिषदं गयं शुक्लं कृष्णं सत्यं जितव्रतम् ॥ ८ ॥
 बर्हिषत् सुमहाभागो हाविर्धानिः प्रजापतिः ।
 क्रियाकाण्डेषु निष्णातो योगेषु च कुरूद्वह ॥ ९ ॥
 यस्येदं देवयजनं अनु यज्ञं वितन्वतः ।
 प्राचीनाग्रैः कुशैरासीद् आस्तृतं वसुधातलम् ॥ १० ॥
 सामुद्रीं देवदेवोक्तां उपयेमे शतद्रुतिम् ।
 यां वीक्ष्य चारुसर्वाङ्‌गीं किशोरीं सुष्ठ्वलङ्‌कृताम् ॥ ११ ॥
 परिक्रमन्तीं उद्वाहे चकमेऽग्निः शुकीमिव ॥ ११ ॥
 विबुधासुरगन्धर्व मुनिसिद्धनरोरगाः ।
 विजिताः सूर्यया दिक्षु क्वणयन्त्यैव नूपुरैः ॥ १२ ॥
 प्राचीनबर्हिषः पुत्राः शतद्रुत्यां दशाभवन् ।
 तुल्यनामव्रताः सर्वे धर्मस्नाताः प्रचेतसः ॥ १३ ॥
 पित्राऽऽदिष्टाः प्रजासर्गे तपसेऽर्णवमाविशन् ।
 दशवर्षसहस्राणि तपसाऽऽर्चन् तपस्पतिम् ॥ १४ ॥
 यदुक्तं पथि दृष्टेन गिरिशेन प्रसीदता ।
 तद्ध्यायन्तो जपन्तश्च पूजयन्तश्च संयताः ॥ १५ ॥
 विदुर उवाच -
प्रचेतसां गिरित्रेण यथाऽऽसीत्पथि सङ्‌गमः ।
 यदुताह हरः प्रीतः तन्नो ब्रह्मन् वदार्थवत् ॥ १६ ॥
 सङ्‌गमः खलु विप्रर्षे शिवेनेह शरीरिणाम् ।
 दुर्लभो मुनयो दध्युः असङ्‌गाद्यमभीप्सितम् ॥ १७ ॥
 आत्मारामोऽपि यस्त्वस्य लोककल्पस्य राधसे ।
 शक्त्या युक्तो विचरति घोरया भगवान् भवः ॥ १८ ॥
 मैत्रेय उवाच -
प्रचेतसः पितुर्वाक्यं शिरसाऽऽदाय साधवः ।
 दिशं प्रतीचीं प्रययुः तपस्यादृतचेतसः ॥ १९ ॥
 ससमुद्रं उप विस्तीर्णं अपश्यन् सुहत्सरः ।
 महन्मन इव स्वच्छं प्रसन्नसलिलाशयम् ॥ २० ॥
 नीलरक्तोत्पलाम्भोज कह्लारेन्दीवराकरम् ।
 हंससारसचक्राह्व कारण्डवनिकूजितम् ॥ २१ ॥
 मत्तभ्रमरसौस्वर्य हृष्टरोमलताङ्‌घ्रिपम् ।
 पद्मकोशरजो दिक्षु विक्षिपत्पवनोत्सवम् ॥ २२ ॥
 तत्र गान्धर्वमाकर्ण्य दिव्यमार्गमनोहरम् ।
 विसिस्म्यू राजपुत्रास्ते मृदङ्‌गपणवाद्यनु ॥ २३ ॥
 तर्ह्येव सरसस्तस्मान् निष्क्रामन्तं सहानुगम् ।
 उपगीयमानममर प्रवरं विबुधानुगैः ॥ २४ ॥
 तप्तहेमनिकायाभं शितिकण्ठं त्रिलोचनम् ।
 प्रसादसुमुखं वीक्ष्य प्रणेमुर्जातकौतुकाः ॥ २५ ॥
 स तान्प्रपन्नार्तिहरो भगवान् धर्मवत्सलः ।
 धर्मज्ञान् शीलसम्पन्नान् प्रीतः प्रीतानुवाच ह ॥ २६ ॥
 श्रीरुद्र उवाच -
यूयं वेदिषदः पुत्रा विदितं वश्चिकीर्षितम् ।
 अनुग्रहाय भद्रं व एवं मे दर्शनं कृतम् ॥ २७ ॥
 यः परं रंहसः साक्षात् त्रिगुणात् जीवसंज्ञितात् ।
 भगवन्तं वासुदेवं प्रपन्नः स प्रियो हि मे ॥ २८ ॥
 स्वधर्मनिष्ठः शतजन्मभिः पुमान्
     विरिञ्चतामेति ततः परं हि माम् ।
 अव्याकृतं भागवतोऽथ वैष्णवं
     पदं यथाहं विबुधाः कलात्यये ॥ २९ ॥
(अनुष्टुप्)
अथ भागवता यूयं प्रियाः स्थ भगवान् यथा ।
 न मद्‍भागवतानां च प्रेयानन्योऽस्ति कर्हिचित् ॥ ३० ॥
 इदं विविक्तं जप्तव्यं पवित्रं मङ्‌गलं परम् ।
 निःश्रेयसकरं चापि श्रूयतां तद्वदामि वः ॥ ३१ ॥
 मैत्रेय उवाच -
इत्यनुक्रोशहृदयो भगवानाह ताञ्छिवः ।
 बद्धाञ्जलीन्राजपुत्रान् नारायणपरो वचः ॥ ३२ ॥
 श्रीरुद्र उवाच -
जितं ते आत्मविद्‌धुर्य स्वस्तये स्वस्तिरस्तु मे ।
 भवताराधसा राद्धं सर्वस्मा आत्मने नमः ॥ ३३ ॥
 नमः पङ्‌कजनाभाय भूतसूक्ष्मेन्द्रियात्मने ।
 वासुदेवाय शान्ताय कूटस्थाय स्वरोचिषे ॥ ३४ ॥
 सङ्‌कर्षणाय सूक्ष्माय दुरन्तायान्तकाय च ।
 नमो विश्वप्रबोधाय प्रद्युम्नायान्तरात्मने ॥ ३५ ॥
 नमो नमोऽनिरुद्धाय हृषीकेशेन्द्रियात्मने ।
 नमः परमहंसाय पूर्णाय निभृतात्मने ॥ ३६ ॥
 स्वर्गापवर्गद्वाराय नित्यं शुचिषदे नमः ।
 नमो हिरण्यवीर्याय चातुर्होत्राय तन्तवे ॥ ३७ ॥
 नम ऊर्ज इषे त्रय्याः पतये यज्ञरेतसे ।
 तृप्तिदाय च जीवानां नमः सर्वरसात्मने ॥ ३८ ॥
 सर्वसत्त्वात्मदेहाय विशेषाय स्थवीयसे ।
 नमस्त्रैलोक्यपालाय सह ओजोबलाय च ॥ ३९ ॥
 अर्थलिङ्‌गाय नभसे नमोऽन्तर्बहिरात्मने ।
 नमः पुण्याय लोकाय अमुष्मै भूरिवर्चसे ॥ ४० ॥
 प्रवृत्ताय निवृत्ताय पितृदेवाय कर्मणे ।
 नमोऽधर्मविपाकाय मृत्यवे दुःखदाय च ॥ ४१ ॥
 नमस्ते आशिषामीश मनवे कारणात्मने ।
 नमो धर्माय बृहते कृष्णायाकुण्ठमेधसे ।
 पुरुषाय पुराणाय साङ्‌ख्ययोगेश्वराय च ॥ ४२ ॥
 शक्तित्रयसमेताय मीढुषेऽहङ्‌कृतात्मने ।
 चेतआकूतिरूपाय नमो वाचो विभूतये ॥ ४३ ॥
 दर्शनं नो दिदृक्षूणां देहि भागवतार्चितम् ।
 रूपं प्रियतमं स्वानां सर्वेन्द्रियगुणाञ्जनम् ॥ ४४ ॥
 स्निग्धप्रावृड्घनश्यामं सर्वसौन्दर्यसङ्‌ग्रहम् ।
 चार्वायतचतुर्बाहुं सुजातरुचिराननम् ॥ ४५ ॥
 पद्मकोशपलाशाक्षं सुन्दरभ्रु सुनासिकम् ।
 सुद्विजं सुकपोलास्यं समकर्णविभूषणम् ॥ ४६ ॥
 प्रीतिप्रहसितापाङ्‌गं अलकै रूपशोभितम् ।
 लसत्पङ्‌कजकिञ्जल्क दुकूलं मृष्टकुण्डलम् ॥ ४७ ॥
 स्फुरत्किरीटवलय हारनूपुरमेखलम् ।
 शङ्‌खचक्रगदापद्म मालामण्युत्तमर्द्धिमत् ॥ ४८ ॥
 सिंहस्कन्धत्विषो बिभ्रत् सौभग ग्रीवकौस्तुभम् ।
 श्रियानपायिन्या क्षिप्त निकषाश्मोरसोल्लसत् ॥ ४९ ॥
 पूररेचकसंविग्न वलिवल्गुदलोदरम् ।
 प्रतिसङ्‌क्रामयद् विश्वं नाभ्यावर्तगभीरया ॥ ५० ॥
 श्यामश्रोण्यधिरोचिष्णु दुकूलस्वर्णमेखलम् ।
 समचार्वङ्‌घ्रिजङ्‌घोरु निम्नजानुसुदर्शनम् ॥ ५१ ॥
 पदा शरत्पद्मपलाशरोचिषा
     नखद्युभिर्नोऽन्तरघं विधुन्वता ।
 प्रदर्शय स्वीयमपास्तसाध्वसं
     पदं गुरो मार्गगुरुस्तमोजुषाम् ॥ ५२ ॥
(अनुष्टुप्)
एतद् रूपमनुध्येयं आत्मशुद्धिमभीप्सताम् ।
 यद्‍भक्तियोगोऽभयदः स्वधर्ममनुतिष्ठताम् ॥ ५३ ॥
 भवान् भक्तिमता लभ्यो दुर्लभः सर्वदेहिनाम् ।
 स्वाराज्यस्याप्यभिमत एकान्तेनात्मविद्‍गतिः ॥ ५४ ॥
 तं दुराराध्यमाराध्य सतामपि दुरापया ।
 एकान्तभक्त्या को वाञ्छेत् पादमूलं विना बहिः ॥ ५५ ॥
 यत्र निर्विष्टमरणं कृतान्तो नाभिमन्यते ।
 विश्वं विध्वंसयन् वीर्य शौर्यविस्फूर्जितभ्रुवा ॥ ५६ ॥
 क्षणार्धेनापि तुलये न स्वर्गं नापुनर्भवम् ।
 भगवत् सङ्‌गिसङ्‌गस्य मर्त्यानां किमुताशिषः ॥ ५७ ॥
 अथानघाङ्‌घ्रेस्तव कीर्तितीर्थयोः
     अन्तर्बहिःस्नानविधूतपाप्मनाम् ।
 भूतेष्वनुक्रोशसुसत्त्वशीलिनां
     स्यात्सङ्‌गमोऽनुग्रह एष नस्तव ॥ ५८ ॥
 न यस्य चित्तं बहिरर्थविभ्रमं
     तमोगुहायां च विशुद्धमाविशत् ।
 यद्‍भक्तियोगानुगृहीतमञ्जसा
     मुनिर्विचष्टे ननु तत्र ते गतिम् ॥ ५९ ॥
(अनुष्टुप्)
यत्रेदं व्यज्यते विश्वं विश्वस्मिन् अवभाति यत् ।
 तत्त्वं ब्रह्म परं ज्योतिः आकाशमिव विस्तृतम् । ॥ ६० ॥
 यो माययेदं पुरुरूपयासृजद्
     बिभर्ति भूयः क्षपयत्यविक्रियः ।
 यद्‍भेदबुद्धिः सदिवात्मदुःस्थया
     त्वमात्मतन्त्रं भगवन्प्रतीमहि । ॥ ६१ ॥
 क्रियाकलापैरिदमेव योगिनः
     श्रद्धान्विताः साधु यजन्ति सिद्धये ।
 भूतेन्द्रियान्तःकरणोपलक्षितं
     वेदे च तन्त्रे च ते एव कोविदाः । ॥ ६२ ॥
 त्वमेक आद्यः पुरुषः सुप्तशक्तिः
     तया रजःसत्त्वतमो विभिद्यते ।
 महानहं खं मरुदग्निवार्धराः
     सुरर्षयो भूतगणा इदं यतः । ॥ ६३ ॥
 सृष्टं स्वशक्त्येदमनुप्रविष्टः
     चतुर्विधं पुरमात्मांशकेन ।
 अथो विदुस्तं पुरुषं सन्तमन्तः
     भुङ्‌क्ते हृषीकैर्मधु सारघं यः । ॥ ६४ ॥
 स एष लोकानतिचण्डवेगो
     विकर्षसि त्वं खलु कालयानः ।
 भूतानि भूतैरनुमेयतत्त्वो
     घनावलीर्वायुरिवाविषह्यः । ॥ ६५ ॥
 प्रमत्तमुच्चैरिति कृत्यचिन्तया
     प्रवृद्धलोभं विषयेषु लालसम् ।
 त्वमप्रमत्तः सहसाभिपद्यसे
     क्षुल्लेलिहानोऽहिरिवाखुमन्तकः । ॥ ६६ ॥
 कस्त्वत्पदाब्जं विजहाति पण्डितो
     यस्तेऽवमानव्ययमानकेतनः ।
 विशङ्‌कयास्मद्‍गुरुरर्चति स्म यद्
     विनोपपत्तिं मनवश्चतुर्दश । ॥ ६७ ॥
(अनुष्टुप्)
अथ त्वमसि नो ब्रह्मन् परमात्मन् विपश्चिताम् ।
 विश्वं रुद्रभयध्वस्तं अकुतश्चिद्‍भया गतिः । ॥ ६८ ॥
 इदं जपत भद्रं वो विशुद्धा नृपनन्दनाः ।
 स्वधर्ममनुतिष्ठन्तो भगवति अर्पिताशयाः । ॥ ६९ ॥
 तमेवात्मानमात्मस्थं सर्वभूतेष्ववस्थितम् ।
 पूजयध्वं गृणन्तश्च ध्यायन्तश्चासकृद्धरिम् ॥ ७० ॥
 योगादेशमुपासाद्य धारयन्तो मुनिव्रताः ।
 समाहितधियः सर्व एतदभ्यसतादृताः ॥ ७१ ॥
 इदमाह पुरास्माकं भगवान्विश्वसृक्पतिः ।
 भृग्वादीनां आत्मजानां सिसृक्षुः संसिसृक्षताम् ॥ ७२ ॥
 ते वयं नोदिताः सर्वे प्रजासर्गे प्रजेश्वराः ।
 अनेन ध्वस्ततमसः सिसृक्ष्मो विविधाः प्रजाः ॥ ७३ ॥
 अथेदं नित्यदा युक्तो जपन् अवहितः पुमान् ।
 अचिरात् श्रेय आप्नोति वासुदेवपरायणः ॥ ७४ ॥
 श्रेयसामिह सर्वेषां ज्ञानं निःश्रेयसं परम् ।
 सुखं तरति दुष्पारं ज्ञाननौर्व्यसनार्णवम् ॥ ७५ ॥
 य इमं श्रद्धया युक्तो मद्‍गीतं भगवत्स्तवम् ।
 अधीयानो दुराराध्यं हरिं आराधयत्यसौ ॥ ७६ ॥
 विन्दते पुरुषोऽमुष्माद् यद्यद् इच्छत्यसत्वरम् ।
 मद्‍गीतगीतात्सुप्रीतात् श्रेयसामेकवल्लभात् ॥ ७७ ॥
 इदं यः कल्य उत्थाय प्राञ्जलिः श्रद्धयान्वितः ।
 शृणुयात् श्रावयेन्मर्त्यो मुच्यते कर्मबन्धनैः ॥ ७८ ॥
 गीतं मयेदं नरदेवनन्दनाः
     परस्य पुंसः परमात्मनः स्तवम् ।
 जपन्त एकाग्रधियस्तपो महत्
     चरध्वमन्ते तत आप्स्यथेप्सितम् ॥ ७९ ॥


इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां
चतुर्थस्कन्धे रुद्रगीतं नाम चतुर्विंशोऽध्यायः ॥ २४ ॥

 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥