श्रीमद्भागवत महापुराण/स्कंध ०४/अध्यायः २३

विकिस्रोतः तः
← श्रीमद्भागवत महापुराण/स्कंध ०४/अध्यायः २२ श्रीमद्भागवत महापुराण/स्कंध ०४/अध्यायः २३
[[लेखकः :|]]
श्रीमद्भागवत महापुराण/स्कंध ०४/अध्यायः २४ →



मैत्रेय उवाच -
(अनुष्टुप्)
दृष्ट्वात्मानं प्रवयसं एकदा वैन्य आत्मवान् ।
 आत्मना वर्धिताशेष स्वानुसर्गः प्रजापतिः ॥ १ ॥
 जगतस्तस्थुषश्चापि वृत्तिदो धर्मभृत्सताम् ।
 निष्पादितेश्वरादेशो यदर्थमिह जज्ञिवान् ॥ २ ॥
 आत्मजेष्वात्मजां न्यस्य विरहाद् रुदतीमिव ।
 प्रजासु विमनःस्वेकः सदारोऽगात्तपोवनम् ॥ ३ ॥
 तत्राप्यदाभ्यनियमो वैखानससुसम्मते ।
 आरब्ध उग्रतपसि यथा स्वविजये पुरा ॥ ४ ॥
 कन्दमूलफलाहारः शुष्कपर्णाशनः क्वचित् ।
 अब्भक्षः कतिचित्पक्षान् वायुभक्षस्ततः परम् ॥ ५ ॥
 ग्रीष्मे पञ्चतपा वीरो वर्षास्वासारषाण्मुनिः ।
 आकण्ठमग्नः शिशिरे उदके स्थण्डिलेशयः ॥ ६ ॥
 तितिक्षुर्यतवाग्दान्त ऊर्ध्वरेता जितानिलः ।
 आरिराधयिषुः कृष्णं अचरत् तप उत्तमम् ॥ ७ ॥
 तेन क्रमानुसिद्धेन ध्वस्तकर्ममलाशयः ।
 प्राणायामैः सन्निरुद्ध षड्वर्गश्छिन्नबन्धनः ॥ ८ ॥
 सनत्कुमारो भगवान् यदाहाध्यात्मिकं परम् ।
 योगं तेनैव पुरुषं अभजत् पुरुषर्षभः ॥ ९ ॥
 भगवद्धर्मिणः साधोः श्रद्धया यततः सदा ।
 भक्तिर्भगवति ब्रह्मणि अनन्यविषयाभवत् ॥ १० ॥
 तस्यानया भगवतः परिकर्मशुद्ध
     सत्त्वात्मनस्तदनु संस्मरणानुपूर्त्या ।
 ज्ञानं विरक्तिमदभूत् निशितेन येन
     चिच्छेद संशयपदं निजजीवकोशम् ॥ ११ ॥
 छिन्नान्यधीरधिगतात्मगतिर्निरीहः
     तत्तत्यजेऽच्छिनदिदं वयुनेन येन ।
 तावन्न योगगतिभिर्यतिरप्रमत्तो
     यावद्‍गदाग्रजकथासु रतिं न कुर्यात् ॥ १२ ॥
(अनुष्टुप्)
एवं स वीरप्रवरः संयोज्यात्मानमात्मनि ।
 ब्रह्मभूतो दृढं काले तत्याज स्वं कलेवरम् ॥ १३ ॥
 सम्पीड्य पायुं पार्ष्णिभ्यां वायुमुत्सारयन् शनैः ।
 नाभ्यां कोष्ठेष्ववस्थाप्य हृदुरःकण्ठशीर्षणि ॥ १४ ॥
 उत्सर्पयंस्तु तं मूर्ध्नि क्रमेणावेश्य निःस्पृहः ।
 वायुं वायौ क्षितौ कायं तेजस्तेजस्ययूयुजत् ॥ १५ ॥
 खान्याकाशे द्रवं तोये यथास्थानं विभागशः ।
 क्षितिमम्भसि तत्तेजसि अदो वायौ नभस्यमुम् ॥ १६ ॥
 इन्द्रियेषु मनस्तानि तन्मात्रेषु यथोद्‍भवम् ।
 भूतादिनामून्युत्कृष्य महत्यात्मनि सन्दधे ॥ १७ ॥
 तं सर्वगुणविन्यासं जीवे मायामये न्यधात् ।
 तं चानुशयमात्मस्थं असावनुशयी पुमान् ।
 नानवैराग्यवीर्येण स्वरूपस्थोऽजहात्प्रभुः ॥ १८ ॥
 अर्चिर्नाम महाराज्ञी तत्पत्‍न्यनुगता वनम् ।
 सुकुमार्यतदर्हा च यत्पद्‍भ्यां स्पर्शनं भुवः ॥ १९ ॥
 अतीव भर्तुर्व्रतधर्मनिष्ठया
     शुश्रूषया चारषदेहयात्रया ।
 नाविन्दतार्तिं परिकर्शितापि सा
     प्रेयस्करस्पर्शनमाननिर्वृतिः ॥ २० ॥
 देहं विपन्नाखिलचेतनादिकं
     पत्युः पृथिव्या दयितस्य चात्मनः ।
 आलक्ष्य किञ्चिच्च विलप्य सा सती
     चितामथारोपयदद्रिसानुनि ॥ २१ ॥
 विधाय कृत्यं ह्रदिनीजलाप्लुता
     दत्त्वोदकं भर्तुरुदारकर्मणः ।
 नत्वा दिविस्थांस्त्रिदशांस्त्रिः परीत्य
     विवेश वह्निं ध्यायती भर्तृपादौ ॥ २२ ॥
(अनुष्ट्प्)
विलोक्यानुगतां साध्वीं पृथुं वीरवरं पतिम् ।
 तुष्टुवुर्वरदा देवैः देवपत्‍न्यः सहस्रशः ॥ २३ ॥
 कुर्वत्यः कुसुमासारं तस्मिन् मन्दरसानुनि ।
 नदत्स्वमरतूर्येषु गृणन्ति स्म परस्परम् ॥ २४ ॥
 देव्य ऊचुः -
अहो इयं वधूर्धन्या या चैवं भूभुजां पतिम् ।
 सर्वात्मना पतिं भेजे यज्ञेशं श्रीर्वधूरिव ॥ २५ ॥
 सैषा नूनं व्रजत्यूर्ध्वमनु वैन्यं पतिं सती ।
 पश्यतास्मानतीत्यार्चिः दुर्विभाव्येन कर्मणा ॥ २६ ॥
 तेषां दुरापं किं त्वन्यन् मर्त्यानां भगवत्पदम् ।
 भुवि लोलायुषो ये वै नैष्कर्म्यं साधयन्त्युत ॥ २७ ॥
 स वञ्चितो बतात्मध्रुक् कृच्छ्रेण महता भुवि ।
 लब्ध्वापवर्ग्यं मानुष्यं विषयेषु विषज्जते ॥ २८ ॥
 मैत्रेय उवाच -
स्तुवतीष्वमरस्त्रीषु पतिलोकं गता वधूः ।
 यं वा आत्मविदां धुर्यो वैन्यः प्रापाच्युताश्रयः ॥ २९ ॥
 इत्थम्भूतानुभावोऽसौ पृथुः स भगवत्तमः ।
 कीर्तितं तस्य चरितं उद्दामचरितस्य ते ॥ ३० ॥
 य इदं सुमहत्पुण्यं श्रद्धयावहितः पठेत् ।
 श्रावयेत् श्रुणुयाद्वापि स पृथोः पदवीमियात् ॥ ३१ ॥
 ब्राह्मणो ब्रह्मवर्चस्वी राजन्यो जगतीपतिः ।
 वैश्यः पठन् विट्पतिः स्यात् शूद्रः सत्तमतामियात् ॥ ३२ ॥
 त्रिकृत्व इदमाकर्ण्य नरो नार्यथवाऽऽदृता ।
 अप्रजः सुप्रजतमो निर्धनो धनवत्तमः ॥ ३३ ॥
 अस्पष्टकीर्तिः सुयशा मूर्खो भवति पण्डितः ।
 इदं स्वस्त्ययनं पुंसां अमङ्‌गल्यनिवारणम् ॥ ३४ ॥
 धन्यं यशस्यमायुष्यं स्वर्ग्यं कलिमलापहम् ।
 धर्मार्थकाममोक्षाणां सम्यक् सिद्धिमभीप्सुभिः ॥ ३५ ॥
 श्रद्धयैतदनुश्राव्यं चतुर्णां कारणं परम् ॥ ३५ ॥
 विजयाभिमुखो राजा श्रुत्वैतदभियाति यान् ।
 बलिं तस्मै हरन्त्यग्रे राजानः पृथवे यथा ॥ ३६ ॥
 मुक्तान्यसङ्‌गो भगवति अमलां भक्तिमुद्वहन् ।
 वैन्यस्य चरितं पुण्यं श्रृणुयात् श्रावयेत्पठेत् ॥ ३७ ॥
 वैचित्रवीर्याभिहितं महन्माहात्म्यसूचकम् ।
 अस्मिन्कृतमतिमर्त्यं पार्थवीं गतिमाप्नुयात् ॥ ३८ ॥
 अनुदिनमिदमादरेण श्रृण्वन्
     पृथुचरितं प्रथयन् विमुक्तसङ्‌गः ।
 भगवति भवसिन्धुपोतपादे
     स च निपुणां लभते रतिं मनुष्यः ॥ ३९ ॥


इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां
चतुर्थस्कन्धे पृथुचरिते त्रयोविंशोऽध्यायः ॥ २३ ॥

 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥