श्रीमद्भागवत महापुराण/स्कंध ०४/अध्यायः ०१

विकिस्रोतः तः
← श्रीमद्भागवत महापुराण/स्कंध ०३/अध्यायः ३३ श्रीमद्भागवत महापुराण/स्कंध ०४/अध्यायः ०१
[[लेखकः :|]]
श्रीमद्भागवत महापुराण/स्कंध ०४/अध्यायः ०२ →



मनु कन्यानां वंशवर्णनम्, यज्ञदत्तयोरवतारः, नरनारायणावतारश्चः -

मैत्रेय उवाच -
(अनुष्टुप्)
मनोस्तु शतरूपायां तिस्रः कन्याश्च जज्ञिरे ।
 आकूतिर्देवहूतिश्च प्रसूतिरिति विश्रुताः ॥ १ ॥
 आकूतिं रुचये प्रादाद् अपि भ्रातृमतीं नृपः ।
 पुत्रिकाधर्ममाश्रित्य शतरूपानुमोदितः ॥ २ ॥
 प्रजापतिः स भगवान् रुचिस्तस्यां अजीजनत् ।
 मिथुनं ब्रह्मवर्चस्वी परमेण समाधिना ॥ ३ ॥
 यस्तयोः पुरुषः साक्षात् विष्णुर्यज्ञस्वरूपधृक् ।
 या स्त्री सा दक्षिणा भूतेः अंशभूतानपायिनी ॥ ४ ॥
 आनिन्ये स्वगृहं पुत्र्याः पुत्रं विततरोचिषम् ।
 स्वायम्भुवो मुदा युक्तो रुचिर्जग्राह दक्षिणाम् ॥ ५ ॥
 तां कामयानां भगवान् उवाह यजुषां पतिः ।
 तुष्टायां तोषमापन्नोऽ जनयद् द्वादशात्मजान् ॥ ॥ ६ ॥
 तोषः प्रतोषः सन्तोषो भद्रः शान्तिरिडस्पतिः ।
 इध्मः कविर्विभुः स्वह्नः सुदेवो रोचनो द्विषट् ॥ ७ ॥
 तुषिता नाम ते देवा आसन् स्वायम्भुवान्तरे ।
 मरीचिमिश्रा ऋषयो यज्ञः सुरगणेश्वरः ॥ ८ ॥
 प्रियव्रतोत्तानपादौ मनुपुत्रौ महौजसौ ।
 तत्पुत्रपौत्रनप्तॄणां अनुवृत्तं तदन्तरम् ॥ ९ ॥
 देवहूतिमदात् तात कर्दमायात्मजां मनुः ।
 तत्संबन्धि श्रुतप्रायं भवता गदतो मम ॥ १० ॥
 दक्षाय ब्रह्मपुत्राय प्रसूतिं भगवान्मनुः ।
 प्रायच्छद्यत्कृतः सर्गः त्रिलोक्यां विततो महान् ॥ ११ ॥
 याः कर्दमसुताः प्रोक्ता नव ब्रह्मर्षिपत्‍नयः ।
 तासां प्रसूतिप्रसवं प्रोच्यमानं निबोध मे ॥ १२ ॥
 पत्‍नी मरीचेस्तु कला सुषुवे कर्दमात्मजा ।
 कश्यपं पूर्णिमानं च ययोः आपूरितं जगत् ॥ १३ ॥
 पूर्णिमासूत विरजं विश्वगं च परन्तप ।
 देवकुल्यां हरेः पाद शौचाद्याभूत्सरिद्दिवः ॥ १४ ॥
 अत्रेः पत्‍न्यनसूया त्रीन् जज्ञे सुयशसः सुतान् ।
 दत्तं दुर्वाससं सोमं आत्मेशब्रह्मसम्भवान् ॥ १५ ॥
 विदुर उवाच -
अत्रेर्गृहे सुरश्रेष्ठाः स्थित्युत्पत्त्यन्तहेतवः ।
 किञ्चित् चिकीर्षवो जाता एतदाख्याहि मे गुरो ॥ १६ ॥
 मैत्रेय उवाच -
ब्रह्मणा चोदितः सृष्टौ अत्रिर्ब्रह्मविदां वरः ।
 सह पत्‍न्या ययावृक्षं कुलाद्रिं तपसि स्थितः ॥ १७ ॥
 तस्मिन् प्रसूनस्तबक पलाशाशोककानने ।
 वार्भिः स्रवद्‌भिरुद्‍घुष्टे निर्विन्ध्यायाः समन्ततः ॥ १८ ॥
 प्राणायामेन संयम्य मनो वर्षशतं मुनिः ।
 अतिष्ठत् एकपादेन निर्द्वन्द्वोऽनिलभोजनः ॥ १९ ॥
 शरणं तं प्रपद्येऽहं य एव जगदीश्वरः ।
 प्रजां आत्मसमां मह्यं प्रयच्छत्विति चिन्तयन् ॥ २० ॥
 तप्यमानं त्रिभुवनं प्राणायामैधसाग्निना ।
 निर्गतेन मुनेर्मूर्ध्नः समीक्ष्य प्रभवस्त्रयः ॥ २१ ॥
 अप्सरोमुनिगन्धर्व सिद्धविद्याधरोरगैः ।
 वितायमानयशसः तदा आश्रमपदं ययुः ॥ २२ ॥
 तत्प्रादुर्भावसंयोग विद्योतितमना मुनिः ।
 उत्तिष्ठन्नेकपादेन ददर्श विबुधर्षभान् ॥ २३ ॥
 प्रणम्य दण्डवद्‍भूमौ उपतस्थेऽर्हणाञ्जलिः ।
 वृषहंससुपर्णस्थान् स्वैः स्वैश्चिह्नैश्च चिह्नितान् ॥ २४ ॥
 कृपावलोकेन हसद् वदनेनोपलम्भितान् ।
 तद् रोचिषा प्रतिहते निमील्य मुनिरक्षिणी ॥ २५ ॥
 चेतस्तत्प्रवणं युञ्जन् नस्तावीत्संहताञ्जलिः ।
 श्लक्ष्णया सूक्तया वाचा सर्वलोकगरीयसः ॥ २६ ॥
 अत्रिरुवाच -
विश्वोद्‍भवस्थितिलयेषु विभज्यमानैः
     मायागुणैरनुयुगं विगृहीतदेहाः ।
 ते ब्रह्मविष्णुगिरिशाः प्रणतोऽस्म्यहं वः
     तेभ्यः क एव भवतां मे इहोपहूतः ॥ २७ ॥
 एको मयेह भगवान् विविधप्रधानैः
     चित्तीकृतः प्रजननाय कथं नु यूयम् ।
 अत्रागतास्तनुभृतां मनसोऽपि दूराद्
     ब्रूत प्रसीदत महानिह विस्मयो मे ॥ २८ ॥
 मैत्रेय उवाच -
(अनुष्टुप्)
इति तस्य वचः श्रुत्वा त्रयस्ते विबुधर्षभाः ।
 प्रत्याहुः श्लक्ष्णया वाचा प्रहस्य तं ऋषिं प्रभो ॥ २९ ॥
 देवा ऊचुः -
यथा कृतस्ते सङ्‌कल्पो भाव्यं तेनैव नान्यथा ।
 सत्सङ्‌कल्पस्य ते ब्रह्मन् यद्वै ध्यायति ते वयम् ॥ ३० ॥
 अथास्मद् अंशभूतास्ते आत्मजा लोकविश्रुताः ।
 भवितारोऽङ्‌ग भद्रं ते विस्रप्स्यन्ति च ते यशः ॥ ३१ ॥
 एवं कामवरं दत्त्वा प्रतिजग्मुः सुरेश्वराः ।
 सभाजितास्तयोः सम्यग् दम्पत्योर्मिषतोस्ततः ॥ ३२ ॥
 सोमोऽभूद्‍ब्रह्मणोंऽशेन दत्तो विष्णोस्तु योगवित् ।
 दुर्वासाः शंकरस्यांशो निबोधाङ्‌गिरसः प्रजाः ॥ ३३ ॥
 श्रद्धा त्वङ्‌गिरसः पत्‍नी चतस्रोऽसूत कन्यकाः ।
 सिनीवाली कुहू राका चतुर्थ्यनुमतिस्तथा ॥ ३४ ॥
 तत्पुत्रावपरावास्तां ख्यातौ स्वारोचिषेऽन्तरे ।
 उतथ्यो भगवान् साक्षात् ब्रह्मिष्ठश्च बृहस्पतिः ॥ ३५ ॥
 पुलस्त्योऽजनयत्पत्‍न्यां अगस्त्यं च हविर्भुवि ।
 सोऽन्यजन्मनि दह्राग्निः विश्रवाश्च महातपाः ॥ ३६ ॥
 तस्य यक्षपतिर्देवः कुबेरस्त्विडविडासुतः ।
 रावणः कुम्भकर्णश्च तथान्यस्यां विभीषणः ॥ ३७ ॥
 पुलहस्य गतिर्भार्या त्रीनसूत सती सुतान् ।
 कर्मश्रेष्ठं वरीयांसं सहिष्णुं च महामते ॥ ३८ ॥
 क्रतोरपि क्रिया भार्या वालखिल्यानसूयत ।
 ऋषीन्षष्टिसहस्राणि ज्वलतो ब्रह्मतेजसा ॥ ३९ ॥
 ऊर्जायां जज्ञिरे पुत्रा वसिष्ठस्य परंतप ।
 चित्रकेतुप्रधानास्ते सप्त ब्रह्मर्षयोऽमलाः ॥ ४० ॥
 चित्रकेतुः सुरोचिश्च विरजा मित्र एव च ।
 उल्बणो वसुभृद्यानो द्युमान् शक्त्यादयोऽपरे ॥ ४१ ॥
 चित्तिस्त्वथर्वणः पत्‍नी लेभे पुत्रं धृतव्रतम् ।
 दध्यञ्चमश्वशिरसं भृगोर्वंशं निबोध मे ॥ ४२ ॥
 भृगुः ख्यात्यां महाभागः पत्‍न्यां पुत्रानजीजनत् ।
 धातारं च विधातारं श्रियं च भगवत्पराम् ॥ ४३ ॥
 आयतिं नियतिं चैव सुते मेरुस्तयोरदात् ।
 ताभ्यां तयोरभवतां मृकण्डः प्राण एव च ॥ ४४ ॥
 मार्कण्डेयो मृकण्डस्य प्राणाद्वेदशिरा मुनिः ।
 कविश्च भार्गवो यस्य भगवानुशना सुतः ॥ ४५ ॥
 ते एते मुनयः क्षत्तः लोकान् सर्गैरभावयन् ।
 एष कर्दमदौहित्र सन्तानः कथितस्तव ।
 श्रृण्वतः श्रद्दधानस्य सद्यः पापहरः परः ॥ ४६ ॥
 प्रसूतिं मानवीं दक्ष उपयेमे ह्यजात्मजः ।
 तस्यां ससर्ज दुहितॄः षोडशामललोचनाः ॥ ४७ ॥
 त्रयोदशादाद्धर्माय तथैकामग्नये विभुः ।
 पितृभ्य एकां युक्तेभ्यो भवायैकां भवच्छिदे ॥ ४८ ॥
 श्रद्धा मैत्री दया शान्तिः तुष्टिः पुष्टिः क्रियोन्नतिः ।
 बुद्धिर्मेधा तितिक्षा ह्रीः मूर्तिर्धर्मस्य पत्‍नयः ॥ ४९ ॥
 श्रद्धासूत शुभं मैत्री प्रसादं अभयं दया ।
 शान्तिः सुखं मुदं तुष्टिः स्मयं पुष्टिः असूयत ॥ ५० ॥
 योगं क्रियोन्नतिर्दर्पं अर्थं बुद्धिरसूयत ।
 मेधा स्मृतिं तितिक्षा तु क्षेमं ह्रीः प्रश्रयं सुतम् ॥ ५१ ॥
 मूर्तिः सर्वगुणोत्पत्तिः नरनारायणौ ऋषी ।
 ययोर्जन्मन्यदो विश्वं अभ्यनन्दत् सुनिर्वृतम् ।
 मनांसि ककुभो वाताः प्रसेदुः सरितोऽद्रयः ॥ ५३ ॥
 दिव्यवाद्यन्त तूर्याणि पेतुः कुसुमवृष्टयः ।
 मुनयस्तुष्टुवुस्तुष्टा जगुर्गन्धर्वकिन्नराः ॥ ५४ ॥
 नृत्यन्ति स्म स्त्रियो देव्य आसीत् परममङ्‌गलम् ।
 देवा ब्रह्मादयः सर्वे उपतस्थुरभिष्टवैः ॥ ५५ ॥
 देवा ऊचुः -
यो मायया विरचितं निजयात्मनीदं
     खे रूपभेदमिव तत्प्रतिचक्षणाय ।
 एतेन धर्मसदने ऋषिमूर्तिनाद्य
     प्रादुश्चकार पुरुषाय नमः परस्मै ॥ ५६ ॥
 सोऽयं स्थितिव्यतिकरोपशमाय सृष्टान्
     सत्त्वेन नः सुरगणान् अनुमेयतत्त्वः ।
 दृश्याददभ्रकरुणेन विलोकनेन
     यच्छ्रीनिकेतममलं क्षिपतारविन्दम् ॥ ५७ ॥
(अनुष्टुप्)
एवं सुरगणैस्तात भगवन्तावभिष्टुतौ ।
 लब्धावलोकैर्ययतुः अर्चितौ गन्धमादनम् ॥ ५८ ॥
 तौ इमौ वै भगवतो हरेरंशाविहागतौ ।
 भारव्ययाय च भुवः कृष्णौ यदुकुरूद्वहौ ॥ ५९ ॥
 स्वाहाभिमानिनश्चाग्नेः आत्मजान् त्रीन् अजीजनत् ।
 पावकं पवमानं च शुचिं च हुतभोजनम् ॥ ६० ॥
 तेभ्योऽग्नयः समभवन् चत्वारिंशच्च पञ्च च ।
 ते एवैकोनपञ्चाशत् साकं पितृपितामहैः । ॥ ६१ ॥
 वैतानिके कर्मणि यत् नामभिर्ब्रह्मवादिभिः ।
 आग्नेय्य इष्टयो यज्ञे निरूप्यन्तेऽग्नयस्तु ते । ॥ ६२ ॥
 अग्निष्वात्ता बर्हिषदः सौम्याः पितर आज्यपाः ।
 साग्नयोऽनग्नयस्तेषां पत्‍नी दाक्षायणी स्वधा । ॥ ६३ ॥
 तेभ्यो दधार कन्ये द्वे वयुनां धारिणीं स्वधा ।
 उभे ते ब्रह्मवादिन्यौ ज्ञानविज्ञानपारगे । ॥ ६४ ॥
 भवस्य पत्‍नी तु सती भवं देवमनुव्रता ।
 आत्मनः सदृशं पुत्रं न लेभे गुणशीलतः । ॥ ६५ ॥
 पितर्यप्रतिरूपे स्वे भवायानागसे रुषा ।
 अप्रौढैवात्मनात्मानं अजहाद् योगसंयुता । ॥ ६६ ॥


इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां
चतुर्थस्कन्धे विदुरमैत्रेयसंवादे प्रथमोऽध्यायः ॥ १ ॥

 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥