श्रीमद्भागवत महापुराण/स्कंध ०४/अध्यायः ०२

विकिस्रोतः तः
← श्रीमद्भागवत महापुराण/स्कंध ०४/अध्यायः ०१ श्रीमद्भागवत महापुराण/स्कंध ०४/अध्यायः ०२
[[लेखकः :|]]
श्रीमद्भागवत महापुराण/स्कंध ०४/अध्यायः ०३ →



विश्वसृजां सत्रेदक्षशिवयोर्वैरकारणमुभयपक्षतोऽन्योन्यं शापप्रयोगश्च -

विदुर उवाच -
(अनुष्टुप्)
भवे शीलवतां श्रेष्ठे दक्षो दुहितृवत्सलः ।
 विद्वेषं अकरोत् कस्माद् अनादृत्यात्मजां सतीम् ॥ १ ॥
 कस्तं चराचरगुरुं निर्वैरं शान्तविग्रहम् ।
 आत्मारामं कथं द्वेष्टि जगतो दैवतं महत् ॥ २ ॥
 एतदाख्याहि मे ब्रह्मन् जामातुः श्वशुरस्य च ।
 विद्वेषस्तु यतः प्राणान् तत्यजे दुस्त्यजान्सती ॥ ३ ॥
 मैत्रेय उवाच -
पुरा विश्वसृजां सत्रे समेताः परमर्षयः ।
 तथामरगणाः सर्वे सानुगा मुनयोऽग्नयः ॥ ४ ॥
 तत्र प्रविष्टमृषयो दृष्ट्वार्कमिव रोचिषा ।
 भ्राजमानं वितिमिरं कुर्वन्तं तन्महत्सदः ॥ ५ ॥
 उदतिष्ठन् सदस्यास्ते स्वधिष्ण्येभ्यः सहाग्नयः ।
 ऋते विरिञ्चां शर्वं च तद्‍भासाक्षिप्तचेतसः ॥ ६ ॥
 सदसस्पतिभिर्दक्षो भगवान् साधु सत्कृतः ।
 अज लोकगुरुं नत्वा निषसाद तदाज्ञया ॥ ७ ॥
 प्राङ्‌निषण्णं मृडं दृष्ट्वा नामृष्यत् तद् अनादृतः ।
 उवाच वामं चक्षुर्भ्यां अभिवीक्ष्य दहन्निव ॥ ८ ॥
 श्रूयतां ब्रह्मर्षयो मे सहदेवाः सहाग्नयः ।
 साधूनां ब्रुवतो वृत्तं न अज्ञानात् न च मत्सरात् ॥ ९ ॥
 अयं तु लोकपालानां यशोघ्नो निरपत्रपः ।
 सद्‌भिः आचरितः पन्था येन स्तब्धेन दूषितः ॥ १० ॥
 एष मे शिष्यतां प्राप्तो यन्मे दुहितुरग्रहीत् ।
 पाणिं विप्राग्निमुखतः सावित्र्या इव साधुवत् ॥ ११ ॥
 गृहीत्वा मृगशावाक्ष्याः पाणिं मर्कटलोचनः ।
 प्रत्युत्थानाभिवादार्हे वाचाप्यकृत नोचितम् ॥ १२ ॥
 लुप्तक्रियायाशुचये मानिने भिन्नसेतवे ।
 अनिच्छन्नप्यदां बालां शूद्रायेवोशतीं गिरम् ॥ १३ ॥
 प्रेतावासेषु घोरेषु प्रेतैर्भूतगणैर्वृतः ।
 अटतु उन्मत्तवत् नग्नो व्युप्तकेशो हसन् रुदन् ॥ १४ ॥
 चिताभस्मकृतस्नानः प्रेतस्रङ्‌ अस्थिभूषणः ।
 शिवापदेशो ह्यशिवो मत्तो मत्तजनप्रियः ।
 पतिः प्रमथनाथानां तमोमात्रात्मकात्मनाम् ॥ १५ ॥
 तस्मा उन्मादनाथाय नष्टशौचाय दुर्हृदे ।
 दत्ता बत मया साध्वी चोदिते परमेष्ठिना ॥ १६ ॥
 मैत्रेय उवाच -
विनिन्द्यैवं स गिरिशं अप्रतीपमवस्थितम् ।
 दक्षोऽथाप उपस्पृश्य क्रुद्धः शप्तुं प्रचक्रमे ॥ १७ ॥
 अयं तु देवयजन इन्द्रोपेन्द्रादिभिर्भवः ।
 सह भागं न लभतां देवैर्देवगणाधमः ॥ १८ ॥
 निषिध्यमानः स सदस्यमुख्यैः
     दक्षो गिरित्राय विसृज्य शापम् ।
 तस्माद् विनिष्क्रम्य विवृद्धमन्युः
     जगाम कौरव्य निजं निकेतनम् ॥ १९ ॥
 विज्ञाय शापं गिरिशानुगाग्रणीः
     नन्दीश्वरो रोषकषायदूषितः ।
 दक्षाय शापं विससर्ज दारुणं
     ये चान्वमोदन् तदवाच्यतां द्विजाः ॥ २० ॥
(अनुष्टुप्)
य एतन्मर्त्यमुद्दिश्य भगवत्यप्रतिद्रुहि ।
 द्रुह्यत्यज्ञः पृथग्दृष्टिः तत्त्वतो विमुखो भवेत् ॥ २१ ॥
 गृहेषु कूटधर्मेषु सक्तो ग्राम्यसुखेच्छया ।
 कर्मतन्त्रं वितनुते वेदवादविपन्नधीः ॥ २२ ॥
 बुद्ध्या पराभिध्यायिन्या विस्मृतात्मगतिः पशुः ।
 स्त्रीकामः सोऽस्त्वतितरां दक्षो बस्तमुखोऽचिरात् ॥ २३ ॥
 विद्याबुद्धिः अविद्यायां कर्ममय्यामसौ जडः ।
 संसरन्त्विह ये चामुं अनु शर्वावमानिनम् ॥ २४ ॥
 गिरः श्रुतायाः पुष्पिण्या मधुगन्धेन भूरिणा ।
 मथ्ना चोन्मथितात्मानः सम्मुह्यन्तु हरद्विषः ॥ २५ ॥
 सर्वभक्षा द्विजा वृत्त्यै धृतविद्यातपोव्रताः ।
 वित्तदेहेन्द्रियारामा याचका विचरन्त्विह ॥ २ ॥ ६ ॥
 तस्यैवं वदतः शापं श्रुत्वा द्विजकुलाय वै ।
 भृगुः प्रत्यसृजच्छापं ब्रह्मदण्डं दुरत्ययम् ॥ २७ ॥
 भवव्रतधरा ये च ये च तान् समनुव्रताः ।
 पाषण्डिनस्ते भवन्तु सच्छास्त्रपरिपन्थिनः ॥ २८ ॥
 नष्टशौचा मूढधियो जटाभस्मास्थिधारिणः ।
 विशन्तु शिवदीक्षायां यत्र दैवं सुरासवम् ॥ २९ ॥
 ब्रह्म च ब्राह्मणांश्चैव यद्यूयं परिनिन्दथ ।
 सेतुं विधारणं पुंसां अतः पाषण्डमाश्रिताः ॥ ३० ॥
 एष एव हि लोकानां शिवः पन्थाः सनातनः ।
 यं पूर्वे चानुसन्तस्थुः यत्प्रमाणं जनार्दनः ॥ ३१ ॥
 तद्‍ब्रह्म परमं शुद्धं सतां वर्त्म सनातनम् ।
 विगर्ह्य यात पाषण्डं दैवं वो यत्र भूतराट् ॥ ३२ ॥
 मैत्रेय उवाच -
तस्यैवं वदतः शापं भृगोः स भगवान्भवः ।
 निश्चक्राम ततः किञ्चित् विमना इव सानुगः ॥ ३३ ॥
 तेऽपि विश्वसृजः सत्रं सहस्रपरिवत्सरान् ।
 संविधाय महेष्वास यत्रेज्य ऋषभो हरिः ॥ ३४ ॥
 आप्लुत्यावभृथं यत्र गङ्‌गा यमुनयान्विता ।
 विरजेनात्मना सर्वे स्वं स्वं धाम ययुस्ततः ॥ ३५ ॥


इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां
चतुर्थस्कन्धे दक्षशापो नाम द्वितीयोऽध्यायः ॥ २ ॥

 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥