श्रीमद्भागवत महापुराण/स्कंध ०३/अध्यायः ३२

विकिस्रोतः तः
← श्रीमद्भागवत महापुराण/स्कंध ०३/अध्यायः ३१ श्रीमद्भागवत महापुराण/स्कंध ०३/अध्यायः ३२
[[लेखकः :|]]
श्रीमद्भागवत महापुराण/स्कंध ०३/अध्यायः ३३ →



धूर्मार्चिराख्यमार्गद्वयगतानां विभिन्नगतिः, कर्मासक्तचेससां निन्दा, भक्तोयोगस्योत्कर्षवर्णनं च -

मातुः कुक्षौ प्रविष्टस्य जीवस्य देहप्राप्तिवर्णनं गर्भस्थजीवकृता
भगवत्स्तुतिः,जीवस्य बाल्यादि अवस्था क्लेशवर्णनं च -

कपिल उवाच -
अथ यो गृहमेधीयान् धर्मानेवावसन्गृहे ।
 काममर्थं च धर्मान् स्वान् दोग्धि भूयः पिपर्ति तान् ॥ १ ॥
 स चापि भगवद्धर्मात् काममूढः पराङ्‌मुखः ।
 यजते क्रतुभिर्देवान् पितॄंश्च श्रद्धयान्वितः ॥ २ ॥
 तत् श्रद्धया क्रान्तमतिः पितृदेवव्रतः पुमान् ।
 गत्वा चान्द्रमसं लोकं सोमपाः पुनरेष्यति ॥ ३ ॥
 यदा चाहीन्द्रशय्यायां शेतेऽनन्तासनो हरिः ।
 तदा लोका लयं यान्ति ते एते गृहमेधिनाम् ॥ ४ ॥
 ये स्वधर्मान्न दुह्यन्ति धीराः कामार्थहेतवे ।
 निःसङ्गा न्यस्तकर्माणः प्रशान्ताः शुद्धचेतसः ॥ ५ ॥
 निवृत्तिधर्मनिरता निर्ममा निरहङ्कृताः ।
 स्वधर्माप्तेन सत्त्वेन परिशुद्धेन चेतसा ॥ ६ ॥
 सूर्यद्वारेण ते यान्ति पुरुषं विश्वतोमुखम् ।
 परावरेशं प्रकृतिं अस्योत्पत्त्यन्तभावनम् ॥ ७ ॥
 द्विपरार्धावसाने यः प्रलयो ब्रह्मणस्तु ते ।
 तावद् अध्यासते लोकं परस्य परचिन्तकाः ॥ ८ ॥
 क्ष्माम्भोऽनलानिलवियन् मनैन्द्रियार्थ
     भूतादिभिः परिवृतं प्रतिसञ्जिहीर्षुः ।
 अव्याकृतं विशति यर्हि गुणत्रयात्मा
     कालं पराख्यमनुभूय परः स्वयम्भूः ॥ ९ ॥
 एवं परेत्य भगवन् तमनुप्रविष्टा
     ये योगिनो जितमरुन्मनसो विरागाः ।
 तेनैव साकममृतं पुरुषं पुराणं
     ब्रह्म प्रधानमुपयान्ति अगताभिमानाः ॥ १० ॥
(अनुष्टुप्)
अथ तं सर्वभूतानां हृत्पद्मेषु कृतालयम् ।
 श्रुतानुभावं शरणं व्रज भावेन भामिनि ॥ ११ ॥
 आद्यः स्थिरचराणां यो वेदगर्भः सहर्षिभिः ।
 योगेश्वरैः कुमाराद्यैः सिद्धैर्योगप्रवर्तकैः ॥ १२ ॥
 भेददृष्ट्याभिमानेन निःसङ्गेनापि कर्मणा ।
 कर्तृत्वात्सगुणं ब्रह्म पुरुषं पुरुषर्षभम् ॥ १३ ॥
 स संसृत्य पुनः काले कालेनेश्वरमूर्तिना ।
 जाते गुणव्यतिकरे यथापूर्वं प्रजायते ॥ १४ ॥
 ऐश्वर्यं पारमेष्ठ्यं च तेऽपि धर्मविनिर्मितम् ।
 निषेव्य पुनरायान्ति गुणव्यतिकरे सति ॥ १५ ॥
 ये त्विहासक्तमनसः कर्मसु श्रद्धयान्विताः ।
 कुर्वन्ति अप्रतिषिद्धानि नित्यान्यपि च कृत्स्नशः ॥ १६ ॥
 रजसा कुण्ठमनसः कामात्मानोऽजितेन्द्रियाः ।
 पितॄन् यजन्ति अनुदिनं गृहेष्वभिरताशयाः ॥ १७ ॥
 त्रैवर्गिकास्ते पुरुषा विमुखा हरिमेधसः ।
 कथायां कथनीयोरु विक्रमस्य मधुद्विषः ॥ १८ ॥
 नूनं दैवेन विहता ये चाच्युतकथासुधाम् ।
 हित्वा शृण्वन्ति असद्‍गाथाः पुरीषमिव विड्भुजः ॥ १९ ॥
 दक्षिणेन पथार्यम्णः पितृलोकं व्रजन्ति ते ।
 प्रजामनु प्रजायन्ते श्मशानान्तक्रियाकृतः ॥ २० ॥
 ततस्ते क्षीणसुकृताः पुनर्लोकमिमं सति ।
 पतन्ति विवशा देवैः सद्यो विभ्रंशितोदयाः ॥ २१ ॥
 तस्मात्त्वं सर्वभावेन भजस्व परमेष्ठिनम् ।
 तद्‍गुणाश्रयया भक्त्या भजनीयपदाम्बुजम् ॥ २२ ॥
 वासुदेवे भगवति भक्तियोगः प्रयोजितः ।
 जनयत्याशु वैराग्यं ज्ञानं यद्‍ब्रह्मदर्शनम् ॥ २३ ॥
 यदास्य चित्तमर्थेषु समेष्विन्द्रियवृत्तिभिः ।
 न विगृह्णाति वैषम्यं प्रियं अप्रियमित्युत ॥ २४ ॥
 स तदैवात्मनात्मानं निःसङ्गं समदर्शनम् ।
 हेयोपादेय रहितं आरूढं पदमीक्षते ॥ २५ ॥
 ज्ञानमात्रं परं ब्रह्म परमात्मेश्वरः पुमान् ।
 दृश्यादिभिः पृथग्भावैः भगवान् एक ईयते ॥ २६ ॥
 एतावानेव योगेन समग्रेणेह योगिनः ।
 युज्यतेऽभिमतो ह्यर्थो यद् असङ्गस्तु कृत्स्नशः ॥ २७ ॥
 ज्ञानमेकं पराचीनैः इन्द्रियैर्ब्रह्म निर्गुणम् ।
 अवभात्यर्थरूपेण भ्रान्त्या शब्दादिधर्मिणा ॥ २८ ॥
 यथा महान् अहंरूपः त्रिवृत् पञ्चविधः स्वराट् ।
 एकादशविधस्तस्य वपुरण्डं जगद्यतः ॥ २९ ॥
 एतद्वै श्रद्धया भक्त्या योगाभ्यासेन नित्यशः ।
 समाहितात्मा निःसङ्गो विरक्त्या परिपश्यति ॥ ३० ॥
 इत्येतत्कथितं गुर्वि ज्ञानं तद्‍ब्रह्मदर्शनम् ।
 येन अनुबुद्ध्यते तत्त्वं प्रकृतेः पुरुषस्य च ॥ ३१ ॥
 ज्ञानयोगश्च मन्निष्ठो नैर्गुण्यो भक्तिलक्षणः ।
 द्वयोरप्येक एवार्थो भगवत् शब्दलक्षणः ॥ ३२ ॥
 यथेन्द्रियैः पृथग्द्वारैः अर्थो बहुगुणाश्रयः ।
 एको नानेयते तद्वद् भगवान् शास्त्रवर्त्मभिः ॥ ३३ ॥
 क्रियया क्रतुभिर्दानैः तपःस्वाध्यायमर्शनैः ।
 आत्मेन्द्रियजयेनापि सन्न्यासेन च कर्मणाम् ॥ ३४ ॥
 योगेन विविधाङ्गेन भक्तियोगेन चैव हि ।
 धर्मेणोभयचिह्नेन यः प्रवृत्तिनिवृत्तिमान् ॥ ३५ ॥
 आत्मतत्त्वावबोधेन वैराग्येण दृढेन च ।
 ईयते भगवानेभिः सगुणो निर्गुणः स्वदृक् ॥ ३६ ॥
 प्रावोचं भक्तियोगस्य स्वरूपं ते चतुर्विधम् ।
 कालस्य च अक्तगतेः योऽन्तर्धावति जन्तुषु ॥ ३७ ॥
 जीवस्य संसृतीर्बह्वीः अविद्याकर्म निर्मिताः ।
 यास्वङ्ग प्रविशन्नात्मा न वेद गतिमात्मनः ॥ ३८ ॥
 नैतत्खलायोपदिशेन् नाविनीताय कर्हिचित् ।
 न स्तब्धाय न भिन्नाय नैव धर्मध्वजाय च ॥ ३९ ॥
 न लोलुपायोपदिशेत् न गृहारूढचेतसे ।
 नाभक्ताय च मे जातु न मद्‍भक्तद्विषामपि ॥ ४० ॥
 श्रद्दधानाय भक्ताय विनीताय अनसूयवे ।
 भूतेषु कृतमैत्राय शुश्रूषाभिरताय च ॥ ४१ ॥
 बहिर्जातविरागाय शान्तचित्ताय दीयताम् ।
 निर्मत्सराय शुचये यस्याहं प्रेयसां प्रियः ॥ ४२ ॥
 य इदं श्रृणुयाद् अम्ब श्रद्धया पुरुषः सकृत् ।
 यो वाभिधत्ते मच्चित्तः स ह्येति पदवीं च मे ॥ ४३ ॥


इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां
तृतीयस्कन्धे कपिलेये द्वात्रिंशोऽध्यायः ॥ ३२ ॥

 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥