श्रीमद्भागवत महापुराण/स्कंध ०३/अध्यायः ३१

विकिस्रोतः तः
← श्रीमद्भागवत महापुराण/स्कंध ०३/अध्यायः ३० श्रीमद्भागवत महापुराण/स्कंध ०३/अध्यायः ३१
[[लेखकः :|]]
श्रीमद्भागवत महापुराण/स्कंध ०३/अध्यायः ३२ →




मातुः कुक्षौ प्रविष्टस्य जीवस्य देहप्राप्तिवर्णनं गर्भस्थजीवकृता भगवत्स्तुतिः,जीवस्य बाल्यादि अवस्था क्लेशवर्णनं च -

श्रीभगवानुवाच -
कर्मणा दैवनेत्रेण जन्तुर्देहोपपत्तये ।
 स्त्रियाः प्रविष्ट उदरं पुंसो रेतःकणाश्रयः ॥ १ ॥
 कललं त्वेकरात्रेण पञ्चरात्रेण बुद्‍बुदम् ।
 दशाहेन तु कर्कन्धूः पेश्यण्डं वा ततः परम् ॥ २ ॥
 मासेन तु शिरो द्वाभ्यां बाह्वङ्घ्र्याद्यङ्गविग्रहः ।
 नखलोमास्थिचर्माणि लिङ्गच्छिद्रोद् भवस्त्रिभिः ॥ ३ ॥
 चतुर्भिर्धातवः सप्त पञ्चभिः क्षुत्तृडुद्‍भवः ।
 षड्भिर्जरायुणा वीतः कुक्षौ भ्राम्यति दक्षिणे ॥ ४ ॥
 मातुर्जग्धान्नपानाद्यैः एधद् धातुरसम्मते ।
 शेते विण्मूत्रयोर्गर्ते स जन्तुर्जन्तुसम्भवे ॥ ५ ॥
 कृमिभिः क्षतसर्वाङ्गः सौकुमार्यात्प्रतिक्षणम् ।
 मूर्च्छां आप्नोति उरुक्लेशः तत्रत्यैः क्षुधितैर्मुहुः ॥ ६ ॥
 कटुतीक्ष्णोष्णलवण रूक्षाम्लादिभिरुल्बणैः ।
 मातृभुक्तैरुपस्पृष्टः सर्वाङ्गोत्थितवेदनः ॥ ७ ॥
 उल्बेन संवृतस्तस्मिन् अन्त्रैश्च बहिरावृतः ।
 आस्ते कृत्वा शिरः कुक्षौ भुग्नपृष्ठशिरोधरः ॥ ८ ॥
 अकल्पः स्वाङ्गचेष्टायां शकुन्त इव पञ्जरे ।
 तत्र लब्धस्मृतिर्दैवात् कर्म जन्मशतोद्‍भवम् ।
 स्मरन् दीर्घमनुच्छ्वासं शर्म किं नाम विन्दते ॥ ९ ॥
 आरभ्य सप्तमान् मासात् लब्धबोधोऽपि वेपितः ।
 नैकत्रास्ते सूतिवातैः विष्ठाभूरिव सोदरः ॥ १० ॥
 नाथमान ऋषिर्भीतः सप्तवध्रिः कृताञ्जलिः ।
 स्तुवीत तं विक्लवया वाचा येनोदरेऽर्पितः ॥ ११ ॥
 जन्तुरुवाच -
तस्योपसन्नमवितुं जगदिच्छयात्त
     नानातनोर्भुवि चलत् चरणारविन्दम् ।
 सोऽहं व्रजामि शरणं ह्यकुतोभयं मे
     येनेदृशी गतिरदर्श्यसतोऽनुरूपा ॥ १२ ॥
 यस्त्वत्र बद्ध इव कर्मभिरावृतात्मा
     भूतेन्द्रियाशयमयीमवलम्ब्य मायाम् ।
 आस्ते विशुद्धमविकारमखण्डबोधम्
     आतप्यमानहृदयेऽवसितं नमामि ॥ १३ ॥
 यः पञ्चभूतरचिते रहितः शरीरे
     च्छन्नोऽयथेन्द्रियगुणार्थचिदात्मकोऽहम् ।
 तेनाविकुण्ठमहिमानमृषिं तमेनं
     वन्दे परं प्रकृतिपूरुषयोः पुमांसम् ॥ १४ ॥
 यन्माययोरुगुणकर्म निबन्धनेऽस्मिन्
     सांसारिके पथि चरन् तदभिश्रमेण ।
 नष्टस्मृतिः पुनरयं प्रवृणीत लोकं
     युक्त्या कया महदनुग्रहमन्तरेण ॥ १५ ॥
 ज्ञानं यदेतद् अदधात्कतमः स देवः
     त्रैकालिकं स्थिरचरेष्वनुवर्तितांशः ।
 तं जीवकर्मपदवीं अनुवर्तमानाः
     तापत्रयोपशमनाय वयं भजेम ॥ १६ ॥
 देह्यन्यदेहविवरे जठराग्निनासृग्
     विण्मूत्रकूपपतितो भृशतप्तदेहः ।
 इच्छन्नितो विवसितुं गणयन् स्चमासान्
     निर्वास्यते कृपणधीर्भगवन् कदा नु ॥ १७ ॥
 येनेदृशीं गतिमसौ दशमास्य ईश
     सङ्ग्राहितः पुरुदयेन भवादृशेन ।
 स्वेनैव तुष्यतु कृतेन स दीननाथः
     को नाम तत्प्रति विनाञ्जलिमस्य कुर्यात् ॥ १८ ॥
 पश्यत्ययं धिषणया ननु सप्तवध्रिः
     शारीरके दमशरीर्यपरः स्वदेहे ।
 यत्सृष्टयाऽऽसं तमहं पुरुषं पुराणं
     पश्ये बहिर्हृदि च चैत्यमिव प्रतीतम् ॥ १९ ॥
 सोऽहं वसन्नपि विभो बहुदुःखवासं
     गर्भान्न निर्जिगमिषे बहिरन्धकूपे ।
 यत्रोपयातमुपसर्पति देवमाया
     मिथ्या मतिर्यदनु संसृतिचक्रमेतत् ॥ २० ॥
 तस्मादहं विगतविक्लव उद्धरिष्य
     आत्मानमाशु तमसः सुहृदाऽऽत्मनैव ।
 भूयो यथा व्यसनमेतदनेकरन्ध्रं
     मा मे भविष्यदुपसादितविष्णुपादः ॥ २१ ॥
 कपिल उवाच -
(अनुष्टुप्)
एवं कृतमतिर्गर्भे दशमास्यः स्तुवन्नृषिः ।
 सद्यः क्षिपत्यवाचीनं प्रसूत्यै सूतिमारुतः ॥ २२ ॥
 तेनावसृष्टः सहसा कृत्वावाक् शिर आतुरः ।
 विनिष्क्रामति कृच्छ्रेण निरुच्छ्वासो हतस्मृतिः ॥ २३ ॥
 पतितो भुव्यसृङ्‌मूत्रे विष्ठाभूरिव चेष्टते ।
 रोरूयति गते ज्ञाने विपरीतां गतिं गतः ॥ २४ ॥
 परच्छन्दं न विदुषा पुष्यमाणो जनेन सः ।
 अनभिप्रेतमापन्नः प्रत्याख्यातुमनीश्वरः ॥ २५ ॥
 शायितोऽशुचिपर्यङ्के जन्तुः स्वेदजदूषिते ।
 नेशः कण्डूयनेऽङ्गानां आसनोत्थानचेष्टने ॥ २६ ॥
 तुदन्त्यामत्वचं दंशा मशका मत्कुणादयः ।
 रुदन्तं विगतज्ञानं कृमयः कृमिकं यथा ॥ २७ ॥
 इत्येवं शैशवं भुक्त्वा दुःखं पौगण्डमेव च ।
 अलब्धाभीप्सितोऽज्ञानाद् इद्धमन्युः शुचार्पितः ॥ २८ ॥
 सह देहेन मानेन वर्धमानेन मन्युना ।
 करोति विग्रहं कामी कामिष्वन्ताय चात्मनः ॥ २९ ॥
 भूतैः पञ्चभिरारब्धे देहे देह्यबुधोऽसकृत् ।
 अहं ममेत्यसद्‍ग्राहः करोति कुमतिर्मतिम् ॥ ३० ॥
 तदर्थं कुरुते कर्म यद्‍बद्धो याति संसृतिम् ।
 योऽनुयाति ददत्क्लेशं अविद्याकर्मबन्धनः ॥ ३१ ॥
 यद्यसद्‌भि पथि पुनः शिश्नोदरकृतोद्यमैः ।
 आस्थितो रमते जन्तुः तमो विशति पूर्ववत् ॥ ३२ ॥
 सत्यं शौचं दया मौनं बुद्धिः श्रीर्ह्रीर्यशः क्षमा ।
 शमो दमो भगश्चेति यत्सङ्गाद्याति सङ्क्षयम् ॥ ३३ ॥
 तेष्वशान्तेषु मूढेषु खण्डितात्मस्वसाधुषु ।
 सङ्गं न कुर्याच्छोच्येषु योषित् क्रीडामृगेषु च ॥ ३४ ॥
 न तथास्य भवेन्मोहो बन्धश्चान्यप्रसङ्गतः ।
 योषित्सङ्गात् यथा पुंसो यथा तत्सङ्‌गिसङ्गतः ॥ ३५ ॥
 प्रजापतिः स्वां दुहितरं दृष्ट्वा तद् रूपधर्षितः ।
 रोहिद्‍भूतां सोऽन्वधावद् ऋक्षरूपी हतत्रपः ॥ ३६ ॥
 तत्सृष्टसृष्टसृष्टेषु को न्वखण्डितधीः पुमान् ।
 ऋषिं नारायणमृते योषिन् मय्येह मायया ॥ ३७ ॥
 बलं मे पश्य मायायाः स्त्रीमय्या जयिनो दिशाम् ।
 या करोति पदाक्रान्तान् भ्रूविजृम्भेण केवलम् ॥ ३८ ॥
 सङ्गं न कुर्यात्प्रमदासु जातु
     योगस्य पारं परमारुरुक्षुः ।
 मत्सेवया प्रतिलब्धात्मलाभो
     वदन्ति या निरयद्वारमस्य ॥ ३९ ॥
 योपयाति शनैर्माया योषिद् देवविनिर्मिता ।
 तामीक्षेतात्मनो मृत्युं तृणैः कूपमिवावृतम् ॥ ४० ॥
 यां मन्यते पतिं मोहान् मन्मायामृषभायतीम् ।
 स्त्रीत्वं स्त्रीसङ्गतः प्राप्तो वित्तापत्यगृहप्रदम् ॥ ४१ ॥
 तां आत्मनो विजानीयात् पत्यपत्यगृहात्मकम् ।
 दैवोपसादितं मृत्युं मृगयोर्गायनं यथा ॥ ४२ ॥
 देहेन जीवभूतेन लोकात् लोकमनुव्रजन् ।
 भुञ्जान एव कर्माणि करोत्यविरतं पुमान् ॥ ४३ ॥
 जीवो ह्यस्यानुगो देहो भूतेन्द्रियमनोमयः ।
 तन्निरोधोऽस्य मरणं आविर्भावस्तु सम्भवः ॥ ४४ ॥
 द्रव्योपलब्धिस्थानस्य द्रव्येक्षायोग्यता यदा ।
 तत्पञ्चत्वं अहंमानाद् उत्पत्तिर्द्रव्यदर्शनम् ॥ ४५ ॥
 यथाक्ष्णोर्द्रव्यावयव दर्शनायोग्यता यदा ।
 तदैव चक्षुषो द्रष्टुः द्रष्टृत्वायोग्यतानयोः ॥ ४६ ॥
 तस्मान्न कार्यः सन्त्रासो न कार्पण्यं न सम्भ्रमः ।
 बुद्ध्वा जीवगतिं धीरो मुक्तसङ्गश्चरेदिह ॥ ४७ ॥
 सम्यग्दर्शनया बुद्ध्या योगवैराग्ययुक्तया ।


इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां
तृतीयस्कन्धे कपिलेयोपाख्याने जीवगतिर्नाम एकयस्त्रिंशोऽध्यायः ॥ ३१ ॥

 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥