श्रीमद्भागवत महापुराण/स्कंध ०३/अध्यायः २४

विकिस्रोतः तः
← श्रीमद्भागवत महापुराण/स्कंध ०३/अध्यायः २३ श्रीमद्भागवत महापुराण/स्कंध ०३/अध्यायः २४
[[लेखकः :|]]
श्रीमद्भागवत महापुराण/स्कंध ०३/अध्यायः २५ →



कपिलावतारः, नवकन्यानां विवाहः, कर्दमकपिलसंवादः कर्दमस्य भगवत्पद प्राप्तिश्च -

मैत्रेय उवाच -
निर्वेदवादिनीमेवं मनोर्दुहितरं मुनिः ।
 दयालुः शालिनीमाह शुक्लाभिव्याहृतं स्मरन् ॥ १ ॥
 ऋषिरुवाच -
मा खिदो राजपुत्रीत्थं आत्मानं प्रत्यनिन्दिते ।
 भगवान् तेऽक्षरो गर्भं अदूरात्सम्प्रपत्स्यते ॥ २ ॥
 धृतव्रतासि भद्रं ते दमेन नियमेन च ।
 तपोद्रविणदानैश्च श्रद्धया चेश्वरं भज ॥ ३ ॥
 स त्वयाऽऽराधितः शुक्लो वितन्वन् मामकं यशः ।
 छेत्ता ते हृदयग्रन्थिं औदर्यो ब्रह्मभावनः ॥ ४ ॥
 मैत्रेय उवाच -
देवहूत्यपि सन्देशं गौरवेण प्रजापतेः ।
 सम्यक् श्रद्धाय पुरुषं कूटस्थं अभजद्‍गुरुम् ॥ ५ ॥
 तस्यां बहुतिथे काले भगवान् मधुसूदनः ।
 कार्दमं वीर्यमापन्नो जज्ञेऽग्निरिव दारुणि ॥ ६ ॥
 अवादयन् तदा व्योम्नि वादित्राणि घनाघनाः ।
 गायन्ति तं स्म गन्धर्वा नृत्यन्ति अप्सरसो मुदा ॥ ७ ॥
 पेतुः सुमनसो दिव्याः खेचरैः अपवर्जिताः ।
 प्रसेदुश्च दिशः सर्वा अम्भांसि च मनांसि च ॥ ८ ॥
 तत्कर्दमाश्रमपदं सरस्वत्या परिश्रितम् ।
 स्वयम्भूः साकं ऋषिभिः मरीच्यादिभिरभ्ययात् ॥ ९ ॥
 भगवन्तं परं ब्रह्म सत्त्वेनांशेन शत्रुहन् ।
 तत्त्वसङ्ख्यानविज्ञप्त्यै जातं विद्वानजः स्वराट् ॥ १० ॥
 सभाजयन् विशुद्धेन चेतसा तच्चिकीर्षितम् ।
 प्रहृष्यमाणैरसुभिः कर्दमं चेदमभ्यधात् ॥ ११ ॥
 ब्रह्मोवाच -
त्वया मेऽपचितिस्तात कल्पिता निर्व्यलीकतः ।
 यन्मे सञ्जगृहे वाक्यं भवान्मानद मानयन् ॥ १२ ॥
 एतावत्येव शुश्रूषा कार्या पितरि पुत्रकैः ।
 बाढं इति अनुमन्येत गौरवेण गुरोर्वचः ॥ १३ ॥
 इमा दुहितरः सभ्य तव वत्स सुमध्यमाः ।
 सर्गमेतं प्रभावैः स्वैः बृंहयिष्यन्ति अनेकधा ॥ १४ ॥
 अतस्त्वं ऋषिमुख्येभ्यो यथाशीलं यथारुचि ।
 आत्मजाः परिदेह्यद्य विस्तृणीहि यशो भुवि ॥ १५ ॥
 वेदाहमाद्यं पुरुषं अवतीर्णं स्वमायया ।
 भूतानां शेवधिं देहं बिभ्राणं कपिलं मुने ॥ १६ ॥
 ज्ञानविज्ञानयोगेन कर्मणां उद्धरन्जटाः ।
 हिरण्यकेशः पद्माक्षः पद्ममुद्रापदाम्बुजः ॥ १७ ॥
 एष मानवि ते गर्भं प्रविष्टः कैटभार्दनः ।
 अविद्यासंशयग्रन्थिं छित्त्वा गां विचरिष्यति ॥ १८ ॥
 अयं सिद्धगणाधीशः साङ्ख्याचार्यैः सुसम्मतः ।
 लोके कपिल इत्याख्यां गन्ता ते कीर्तिवर्धनः ॥ १९ ॥
 मैत्रेय उवाच -
तौ आवाश्वास्य जगत्स्रष्टा कुमारैः सहनारदः ।
 हंसो हंसेन यानेन त्रिधामपरमं ययौ ॥ २० ॥
 गते शतधृतौ क्षत्तः कर्दमस्तेन चोदितः ।
 यथोदितं स्वदुहितॄः प्रादाद्विश्वसृजां ततः ॥ २१ ॥
 मरीचये कलां प्रादाद् अनसूयां अथात्रये ।
 श्रद्धां अङ्‌गिरसेऽयच्छत् पुलस्त्याय हविर्भुवम् ॥ २२ ॥
 पुलहाय गतिं युक्तां क्रतवे च क्रियां सतीम् ।
 ख्यातिं च भृगवेऽयच्छद् वसिष्ठायाप्यरुन्धतीम् ॥ २३ ॥
 अथर्वणेऽददाच्छान्तिं यया यज्ञो वितन्यते ।
 विप्रर्षभान् कृतोद्वाहान् सदारान् समलालयत् ॥ २४ ॥
 ततस्त ऋषयः क्षत्तः कृतदारा निमन्त्र्य तम् ।
 प्रातिष्ठन् नन्दिमापन्नाः स्वं स्वमाश्रम मण्डलम् ॥ २५ ॥
 स चावतीर्णं त्रियुगं आज्ञाय विबुधर्षभम् ।
 विविक्त उपसङ्गम्य प्रणम्य समभाषत ॥ २६ ॥
 अहो पापच्यमानानां निरये स्वैरमङ्गलैः ।
 कालेन भूयसा नूनं प्रसीदन्तीह देवताः ॥ २७ ॥
 बहुजन्मविपक्वेन सम्यग् योगसमाधिना ।
 द्रष्टुं यतन्ते यतयः शून्यागारेषु यत्पदम् ॥ २८ ॥
 स एव भगवानद्य हेलनं न गणय्य नः ।
 गृहेषु जातो ग्राम्याणां यः स्वानां पक्षपोषणः ॥ २९ ॥
 स्वीयं वाक्यमृतं कर्तुमं अतीर्णोऽसि मे गृहे ।
 चिकीर्षुर्भगवान् ज्ञानं भक्तानां मानवर्धनः ॥ ३० ॥
 तान्येव तेऽभिरूपाणि रूपाणि भगवंस्तव ।
 यानि यानि च रोचन्ते स्वजनानां अरूपिणः ॥ ३१ ॥
 त्वां सूरिभिस्तत्त्वबुभुत्सयाद्धा
     सदाभिवादार्हणपादपीठम् ।
 ऐश्वर्यवैराग्ययशोऽवबोध
     वीर्यश्रिया पूर्तमहं प्रपद्ये ॥ ३२ ॥
 परं प्रधानं पुरुषं महान्तं
     कालं कविं त्रिवृतं लोकपालम् ।
 आत्मानुभूत्यानुगतप्रपञ्चं
     स्वच्छन्दशक्तिं कपिलं प्रपद्ये ॥ ३३ ॥
 आ स्माभिपृच्छेऽद्य पतिं प्रजानां
     त्वयावतीर्णर्ण उताप्तकामः ।
 परिव्रजत्पदवीमास्थितोऽहं
     चरिष्ये त्वां हृदि युञ्जन् विशोकः ॥ ३४ ॥
 श्रीभगवानुवाच -
मया प्रोक्तं हि लोकस्य प्रमाणं सत्यलौकिके ।
 अथाजनि मया तुभ्यं यदवोचमृतं मुने ॥ ३५ ॥
 एतन्मे जन्म लोकेऽस्मिन् मुमुक्षूणां दुराशयात् ।
 प्रसङ्ख्यानाय तत्त्वानां सम्मतायात्मदर्शने ॥ ३६ ॥
 एष आत्मपथोऽव्यक्तो नष्टः कालेन भूयसा ।
 तं प्रवर्तयितुं देहं इमं विद्धि मया भृतम् ॥ ३७ ॥
 गच्छ कामं मयाऽऽपृष्टो मयि सन्न्यस्तकर्मणा ।
 जित्वा सुदुर्जयं मृत्युं अमृतत्वाय मां भज ॥ ३८ ॥
 मामात्मानं स्वयंज्योतिः सर्वभूतगुहाशयम् ।
 आत्मन्येवात्मना वीक्ष्य विशोकोऽभयमृच्छसि ॥ ३९ ॥
 मात्र आध्यात्मिकीं विद्यां शमनीं सर्वकर्मणाम् ।
 वितरिष्ये यया चासौ भयं चातितरिष्यति ॥ ४० ॥
 मैत्रेय उवाच -
एवं समुदितस्तेन कपिलेन प्रजापतिः ।
 दक्षिणीकृत्य तं प्रीतो वनमेव जगाम ह ॥ ४१ ॥
 व्रतं स आस्थितो मौनं आत्मैकशरणो मुनिः ।
 निःसङ्गो व्यचरत् क्षोणीं अनग्निरनिकेतनः ॥ ४२ ॥
 मनो ब्रह्मणि युञ्जानो यत्तत् सदसतः परम् ।
 गुणावभासे विगुण एकभक्त्यानुभाविते ॥ ४३ ॥
 निरहङ्कृतिर्निर्ममश्च निर्द्वन्द्वः समदृक् स्वदृक् ।
 प्रत्यक्प्रशान्तधीर्धीरः प्रशान्तोर्मिरिवोदधिः ॥ ४४ ॥
 वासुदेवे भगवति सर्वज्ञे प्रत्यगात्मनि ।
 परेण भक्तिभावेन लब्धात्मा मुक्तबन्धनः ॥ ४५ ॥
 आत्मानं सर्वभूतेषु भगवन्तं अवस्थितम् ।
 अपश्यत्सर्वभूतानि भगवत्यपि चात्मनि ॥ ४६ ॥
 इच्छाद्वेषविहीनेन सर्वत्र समचेतसा ।
 भगवद्‍भक्तियुक्तेन प्राप्ता भागवती गतिः ॥ ४७ ॥


इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां
तृतीयस्कन्धे चतुर्विंशोऽध्यायः ॥ २४ ॥

 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥