श्रीमद्भागवत महापुराण/स्कंध ०३/अध्यायः २१

विकिस्रोतः तः
← श्रीमद्भागवत महापुराण/स्कंध ०३/अध्यायः २० श्रीमद्भागवत महापुराण/स्कंध ०३/अध्यायः २१
[[लेखकः :|]]
श्रीमद्भागवत महापुराण/स्कंध ०३/अध्यायः २२ →



मनवंशवर्णनं प्रस्तुत्य कर्दमतपस्या, भगवद् वरप्रदानम्,कर्दमस्याश्रमे स्वायंभुवमनोरागमनंच -

विदुर उवाच ।
 स्वायम्भुवस्य च मनोः अंशः परमसम्मतः ।
 कथ्यतां भगवन्यत्र मैथुनेनैधिरे प्रजाः ॥ १ ॥
 प्रियव्रतोत्तानपादौ सुतौ स्वायम्भुवस्य वै ।
 यथाधर्मं जुगुपतुः सप्तद्वीपवतीं महीम् ॥ २ ॥
 तस्य वै दुहिता ब्रह्मन् देवहूतीति विश्रुता ।
 पत्‍नी प्रजापतेरुक्ता कर्दमस्य त्वयानघ ॥ ३ ॥
 तस्यां स वै महायोगी युक्तायां योगलक्षणैः ।
 ससर्ज कतिधा वीर्यं तन्मे शुश्रूषवे वद ॥ ४ ॥
 रुचिर्यो भगवान् ब्रह्मन् दक्षो वा ब्रह्मणः सुतः ।
 यथा ससर्ज भूतानि लब्ध्वा भार्यां च मानवीम् ॥ ५ ॥
 मैत्रेय उवाच -
प्रजाः सृजेति भगवान् कर्दमो ब्रह्मणोदितः ।
 सरस्वत्यां तपस्तेपे सहस्राणां समा दश ॥ ६ ॥
 ततः समाधियुक्तेन क्रियायोगेन कर्दमः ।
 सम्प्रपेदे हरिं भक्त्या प्रपन्नवरदाशुषम् ॥ ७ ॥
 तावत्प्रसन्नो भगवान् पुष्कराक्षः कृते युगे ।
 दर्शयामास तं क्षत्तः शाब्दं ब्रह्म दधद्वपुः ॥ ८ ॥
 स तं विरजमर्काभं सितपद्मोत्पलस्रजम् ।
 स्निग्धनीलालकव्रात वक्त्राब्जं विरजोऽम्बरम् ॥ ९ ॥
 किरीटिनं कुण्डलिनं शङ्खचक्रगदाधरम् ।
 श्वेतोत्पलक्रीडनकं मनःस्पर्शस्मितेक्षणम् ॥ १० ॥
 विन्यस्तचरणाम्भोजं अंसदेशे गरुत्मतः ।
 दृष्ट्वा खेऽवस्थितं वक्षः श्रियं कौस्तुभकन्धरम् ॥ ११ ॥
 जातहर्षोऽपतन्मूर्ध्ना क्षितौ लब्धमनोरथः ।
 गीर्भिस्त्वभ्यगृणात्प्रीति स्वभावात्मा कृताञ्जलिः ॥ १२ ॥
 ऋषिरुवाच -
जुष्टं बताद्याखिलसत्त्वराशेः
     सांसिध्यमक्ष्णोस्तव दर्शनान्नः ।
 यद्दर्शनं जन्मभिरीड्य सद्‌भिः
     आशासते योगिनो रूढयोगाः ॥ १३ ॥
 ये मायया ते हतमेधसस्त्वत्
     पादारविन्दं भवसिन्धुपोतम् ।
 उपासते कामलवाय तेषां
     रासीश कामान् निरयेऽपि ये स्युः ॥ १४ ॥
 तथा स चाहं परिवोढुकामः
     समानशीलां गृहमेधधेनुम् ।
 उपेयिवान् मूलमशेषमूलं
     दुराशयः कामदुघाङ्‌घ्रिपस्य ॥ १५ ॥
 प्रजापतेस्ते वचसाधीश तन्त्या
     लोकः किलायं कामहतोऽनुबद्धः ।
 अहं च लोकानुगतो वहामि
     बलिं च शुक्लानिमिषाय तुभ्यम् ॥ १६ ॥
 लोकांश्च लोकानुगतान् पशूंश्च
     हित्वा श्रितास्ते चरणातपत्रम् ।
 परस्परं त्वद्‍गुणवादसीधु
     पीयूषनिर्यापितदेहधर्माः ॥ १७ ॥
 न तेऽजराक्षभ्रमिरायुरेषां
     त्रयोदशारं त्रिशतं षष्टिपर्व ।
 षण्नेम्यनन्तच्छदि यत्त्रिणाभि
     करालस्रोतो जगदाच्छिद्य धावत् ॥ १८ ॥
 एकः स्वयं सन्जगतः सिसृक्षया
     अद्वितीययात्मन् अधि योगमायया ।
 सृजस्यदः पासि पुनर्ग्रसिष्यसे
     यथोर्णनाभिः भगवन् स्वशक्तिभिः ॥ १९ ॥
 नैतद्‍बताधीश पदं तवेप्सितं
     यन्मायया नस्तनुषे भूतसूक्ष्मम् ।
 अनुग्रहायास्त्वपि यर्हि मायया
     लसत्तुलस्या तनुवा विलक्षितः ॥ २० ॥
 तं त्वानुभूत्योपरतक्रियार्थं
     स्वमायया वर्तितलोकतन्त्रम् ।
 नमाम्यभीक्ष्णं नमनीयपाद
     सरोजमल्पीयसि कामवर्षम् ॥ २१ ॥
 ऋषिरुवाच ।
 इत्यव्यलीकं प्रणुतोऽब्जनाभः
     तं आबभाषे वचसामृतेन ।
 सुपर्णपक्षोपरि रोचमानः
     प्रेमस्मित उद्‌वीक्षणविभ्रमद्‍भ्रूः ॥ २२ ॥
 श्रीभगवानुवाच -
विदित्वा तव चैत्यं मे पुरैव समयोजि तत् ।
 यदर्थं आत्मनियमैः त्वयैवाहं समर्चितः ॥ २३ ॥
 न वै जातु मृषैव स्यात् प्रजाध्यक्ष मदर्हणम् ।
 भवद्विधेष्वतितरां मयि सङ्गृभितात्मनाम् ॥ २४ ॥
 प्रजापतिसुतः सम्राट् मनुर्विख्यातमङ्गलः ।
 ब्रह्मावर्तं योऽधिवसन् शास्ति सप्तार्णवां महीम् ॥ २५ ॥
 स चेह विप्र राजर्षिः महिष्या शतरूपया ।
 आयास्यति दिदृक्षुस्त्वां परश्वो धर्मकोविदः ॥ २६ ॥
 आत्मजां असितापाङ्गीं वयःशीलगुणान्विताम् ।
 मृगयन्तीं पतिं दास्यति अनुरूपाय ते प्रभो ॥ २७ ॥
 समाहितं ते हृदयं यत्र इमान् परिवत्सरान् ।
 सा त्वां ब्रह्मन् नृपवधूः काममाशु भजिष्यति ॥ २८ ॥
 या ते आत्मभृतं वीर्यं नवधा प्रसविष्यति ।
 वीर्ये त्वदीये ऋषय आधास्यन्ति अञ्जसात्मनः ॥ २९ ॥
 त्वं च सम्यग् अनुष्ठाय निदेशं मे उशत्तमः ।
 मयि तीर्थीकृताशेष क्रियार्थो मां प्रपत्स्यसे ॥ ३० ॥
 कृत्वा दयां च जीवेषु दत्त्वा चाभयमात्मवान् ।
 मय्यात्मानं सह जगद् द्रक्ष्यस्यात्मनि चापि माम् ॥ ३१ ॥
 सहाहं स्वांशकलया त्वद्वीर्येण महामुने ।
 तव क्षेत्रे देवहूत्यां प्रणेष्ये तत्त्वसंहिताम् ॥ ३२ ॥
 मैत्रेय उवाच -
एवं तं अनुभाष्याथ भगवान् प्रत्यगक्षजः ।
 जगाम बिन्दुसरसः सरस्वत्या परिश्रितात् ॥ ३३ ॥
 निरीक्षतस्तस्य ययावशेष
     सिद्धेश्वराभिष्टुतसिद्धमार्गः ।
 आकर्णयन् पत्ररथेन्द्रपक्षैः
     उच्चारितं स्तोममुदीर्णसाम ॥ ३४ ॥
 अथ सम्प्रस्थिते शुक्ले कर्दमो भगवान् ऋषिः ।
 आस्ते स्म बिन्दुसरसि तं कालं प्रतिपालयन् ॥ ३५ ॥
 मनुः स्यन्दनमास्थाय शातकौम्भपरिच्छदम् ।
 आरोप्य स्वां दुहितरं सभार्यः पर्यटन् महीम् ॥ ३६ ॥
 तस्मिन् सुधन्वन्नहनि भगवान् यत्समादिशत् ।
 उपायादाश्रमपदं मुनेः शान्तव्रतस्य तत् ॥ ३७ ॥
 यस्मिन्भगवतो नेत्रान् न्यपतन् अश्रुबिन्दवः ।
 कृपया सम्परीतस्य प्रपन्नेऽर्पितया भृशम् ॥ ३८ ॥
 तद्वै बिन्दुसरो नाम सरस्वत्या परिप्लुतम् ।
 पुण्यं शिवामृतजलं महर्षिगणसेवितम् ॥ ३९ ॥
 पुण्यद्रुमलताजालैः कूजत् पुण्यमृगद्विजैः ।
 सर्वर्तुफलपुष्पाढ्यं वनराजिश्रियान्वितम् ॥ ४० ॥
 मत्त-द्विजगणैर्घुष्टं मत्तभ्रमर विभ्रमम् ।
 मत्त-बर्हिनटाटोपं आह्वयन् मत्तकोकिलम् ॥ ४१ ॥
 कदम्ब चम्पकाशोक करञ्ज बकुलासनैः ।
 कुन्दमन्दारकुटजैः चूतपोतैः अलङ्कृतम् ॥ ४२ ॥
 कारण्डवैः प्लवैर्हंसैः कुररैः जलकुक्कुटैः ।
 सारसैः चक्रवाकैश्च चकोरैः वल्गु कूजितम् ॥ ४३ ॥
 तथैव हरिणैः क्रोडैः श्वावित् गवय कुञ्जरैः ।
 गोपुच्छैः हरिभिः मर्कैः नकुलैः नाभिभिर्वृतम् ॥ ४४ ॥
 प्रविश्य तत्तीर्थवरं आदिराजः सहात्मजः ।
 ददर्श मुनिमासीनं तस्मिन् हुतहुताशनम् ॥ ४५ ॥
 विद्योतमानं वपुषा तपसि उग्रयुजा चिरम् ।
 नातिक्षामं भगवतः स्निग्धापाङ्गावलोकनात् ।
 तद्व्याहृतामृतकला पीयूषश्रवणेन च ॥ ४६ ॥
 प्रांशुं पद्मपलाशाक्षं जटिलं चीरवाससम् ।
 उपसंश्रित्य मलिनं यथार्हणं असंस्कृतम् ॥ ४७ ॥
 अथोटजमुपायातं नृदेवं प्रणतं पुरः ।
 सपर्यया पर्यगृह्णात् प्रतिनन्द्यानुरूपया ॥ ४८ ॥
 गृहीतार्हणमासीनं संयतं प्रीणयन् मुनिः ।
 स्मरन् भगवदादेशं इत्याह श्लक्ष्णया गिरा ॥ ४९ ॥
 नूनं चङ्क्रमणं देव सतां संरक्षणाय ते ।
 वधाय चासतां यस्त्वं हरेः शक्तिर्हि पालिनी ॥ ५० ॥
 योऽर्केन्दु अग्नीन्द्रवायूनां यमधर्मप्रचेतसाम् ।
 रूपाणि स्थान आधत्से तस्मै शुक्लाय ते नमः ॥ ५१ ॥
 न यदा रथमास्थाय जैत्रं मणिगणार्पितम् ।
 विस्फूर्जत् चण्डकोदण्डो रथेन त्रासयन् अघान् ॥ ५२ ॥
 स्वसैन्यचरणक्षुण्णं वेपयन् मण्डलं भुवः ।
 विकर्षन् बृहतीं सेनां पर्यटसि अंशुमानिव ॥ ५३ ॥
 तदैव सेतवः सर्वे वर्णाश्रमनिबन्धनाः ।
 भगवद् रचिता राजन् भिद्येरन् बत दस्युभिः ॥ ५४ ॥
 अधर्मश्च समेधेत लोलुपैर्व्यङ्कुशैर्नृभिः ।
 शयाने त्वयि लोकोऽयं दस्युग्रस्तो विनङ्क्ष्यति ॥ ५५ ॥
 अथापि पृच्छे त्वां वीर यदर्थं त्वं इहागतः ।
 तद्वयं निर्व्यलीकेन प्रतिपद्यामहे हृदा ॥ ५६ ॥


इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां
तृतीयस्कन्धे एकविंशोऽध्यायः ॥ २१ ॥

 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥