श्रीमद्भागवत महापुराण/स्कंध ०३/अध्यायः १८

विकिस्रोतः तः
← श्रीमद्भागवत महापुराण/स्कंध ०३/अध्यायः १७ श्रीमद्भागवत महापुराण/स्कंध ०३/अध्यायः १८
[[लेखकः :|]]
श्रीमद्भागवत महापुराण/स्कंध ०३/अध्यायः १९ →



पृथिव्या उद्धारकाले हिरण्याक्षवराहसमागमः तयोयुद्धवर्णनं च -

मैत्रेय उवाच ।
 तदेवमाकर्ण्य जलेशभाषितं
     महामनास्तद् विगणय्य दुर्मदः ।
 हरेर्विदित्वा गतिमङ्‌ग नारदाद्
     रसातलं निर्विविशे त्वरान्वितः ॥ १ ॥
 ददर्श तत्राभिजितं धराधरं
     प्रोन्नीयमान अवनिं अग्रदंष्ट्रया ।
 मुष्णन्तमक्ष्णा स्वरुचोऽरुणश्रिया
     जहास चाहो वनगोचरो मृगः ॥ २ ॥
 आहैनमेह्यज्ञ महीं विमुञ्च नो
     रसौकसां विश्वसृजेयमर्पिता ।
 न स्वस्ति यास्यस्यनया ममेक्षतः
     सुराधमासादितसूकराकृते ॥ ३ ॥
 त्वं नः सपत्‍नैः अभवाय किं भृतो
     यो मायया हन्त्यसुरान् परोक्षजित् ।
 त्वां योगमायाबलमल्पपौरुषं
     संस्थाप्य मूढ प्रमृजे सुहृच्छुचः ॥ ४ ॥
 त्वयि संस्थिते गदया शीर्णशीर्षणि
     अस्मद्‍भुजच्युतया ये च तुभ्यम् ।
 बलिं हरन्ति ऋषयो ये च देवाः
     स्वयं सर्वे न भविष्यन्त्यमूलाः ॥ ५ ॥
 स तुद्यमानोऽरिदुरुक्ततोमरैः
     दंष्ट्राग्रगां गां उपलक्ष्य भीताम् ।
 तोदं मृषन् निरगाद् अम्बुमध्याद्
     ग्राहाहतः सकरेणुर्यथेभः ॥ ६ ॥
 तं निःसरन्तं सलिलाद् अनुद्रुतो
     हिरण्यकेशो द्विरदं यथा झषः ।
 करालदंष्ट्रोऽशनिनिस्वनोऽब्रवीद्‌
     गतह्रियां किं त्वसतां विगर्हितम् ॥ ७ ॥
 स गां उदस्तात् सलिलस्य गोचरे
     विन्यस्य तस्यां अदधात् स्वसत्त्वम् ।
 अभिष्टुतो विश्वसृजा प्रसूनैः
     आपूर्यमाणो विबुधैः पश्यतोऽरेः ॥ ८ ॥
 परानुषक्तं तपनीयोपकल्पं
     महागदं काञ्चनचित्रदंशम् ।
 मर्माण्यभीक्ष्णं प्रतुदन्तं दुरुक्तैः
     प्रचण्डमन्युः प्रहसन् तं बभाषे ॥ ९ ॥
 श्रीभगवानुवाच -
सत्यं वयं भो वनगोचरा मृगा
     युष्मद्विधान्मृगये ग्रामसिंहान् ।
 न मृत्युपाशैः प्रतिमुक्तस्य वीरा
     विकत्थनं तव गृह्णन्त्यभद्र ॥ १० ॥
 एते वयं न्यासहरा रसौकसां
     गतह्रियो गदया द्रावितास्ते ।
 तिष्ठामहेऽथापि कथञ्चिदाजौ
     स्थेयं क्व यामो बलिनोत्पाद्य वैरम् ॥ ११ ॥
 त्वं पद्-रथानां किल यूथपाधिपो
     घटस्व नोऽस्वस्तय आश्वनूहः ।
 संस्थाप्य चास्मान् प्रमृजाश्रु स्वकानां
     यः स्वां प्रतिज्ञां नातिपिपर्त्यसभ्यः ॥ १२ ॥
 मैत्रेय उवाच -
सोऽधिक्षिप्तो भगवता प्रलब्धश्च रुषा भृशम् ।
 आजहारोल्बणं क्रोधं क्रीड्यमानोऽहिराडिव ॥ १३ ॥
 सृजन् अमर्षितः श्वासान् मन्युप्रचलितेन्द्रियः ।
 आसाद्य तरसा दैत्यो गदया न्यहनद् हरिम् ॥ १४ ॥
 भगवान् तु गदावेगं विसृष्टं रिपुणोरसि ।
 अवञ्चयत् तिरश्चीनो योगारूढ इवान्तकम् ॥ १५ ॥
 पुनर्गदां स्वां आदाय भ्रामयन्तं अभीक्ष्णशः ।
 अभ्यधावद् हरिः क्रुद्धः संरम्भाद् दष्टदच्छदम् ॥ १६ ॥
 ततश्च गदयारातिं दक्षिणस्यां भ्रुवि प्रभुः ।
 आजघ्ने स तु तां सौम्य गदया कोविदोऽहनत् ॥ १७ ॥
 एवं गदाभ्यां गुर्वीभ्यां हर्यक्षो हरिरेव च ।
 जिगीषया सुसंरब्धौ अन्योन्यं अभिजघ्नतुः ॥ १८ ॥
 तयोः स्पृधोस्तिग्मगदाहताङ्‌गयोः
     क्षतास्रवघ्राणविवृद्धमन्य्वोः ।
 विचित्रमार्गांश्चरतोर्जिगीषया
     व्यभादिलायामिव शुष्मिणोर्मृधः ॥ १९ ॥
 दैत्यस्य यज्ञावयवस्य माया
     गृहीतवाराहतनोर्महात्मनः ।
 कौरव्य मह्यां द्विषतोर्विमर्दनं
     दिदृक्षुरागाद् ऋषिभिर्वृतः स्वराट् ॥ २० ॥
 आसन्नशौण्डीरमपेतसाध्वसं
     कृतप्रतीकारमहार्यविक्रमम् ।
 विलक्ष्य दैत्यं भगवान् सहस्रणीः
     जगाद नारायणमादिसूकरम् ॥ २१ ॥
 ब्रह्मोवाच -
एष ते देव देवानां अङ्‌‌घ्रिमूलमुपेयुषाम् ।
 विप्राणां सौरभेयीणां भूतानां अपि अनागसाम् ॥ २२ ॥
 आगस्कृद् भयकृद् दुष्कृद् अस्मद् राद्धवरोऽसुरः ।
 अन्वेषन् अप्रतिरथो लोकान् अटति कण्टकः ॥ २३ ॥
 मैनं मायाविनं दृप्तं निरङ्‌कुशमसत्तमम् ।
 आक्रीड बालवद्देव यथाऽऽशीविषमुत्थितम् ॥ २४ ॥
 न यावदेष वर्धेत स्वां वेलां प्राप्य दारुणः ।
 स्वां देव मायां आस्थाय तावत् जह्यघमच्युत ॥ २५ ॥
 एषा घोरतमा सन्ध्या लोकच्छम्बट्करी प्रभो ।
 उपसर्पति सर्वात्मन् सुराणां जयमावह ॥ २६ ॥
 अधुनैषोऽभिजिन्नाम योगो मौहूर्तिको ह्यगात् ।
 शिवाय नस्त्वं सुहृदां आशु निस्तर दुस्तरम् ॥ २७ ॥
 दिष्ट्या त्वां विहितं मृत्युं अयं आसादितः स्वयम् ।
 विक्रम्यैनं मृधे हत्वा लोकान् आधेहि शर्मणि ॥ २८ ॥


इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां
तृतीयस्कन्धे अष्टादशोऽध्यायः ॥ १८ ॥

 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥