श्रीमद्भागवत महापुराण/स्कंध ०१/अध्यायः १२

विकिस्रोतः तः
← श्रीमद्भागवत महापुराण/स्कंध ०१/अध्यायः ११ श्रीमद्भागवत महापुराण/स्कंध ०१/अध्यायः १२
[[लेखकः :|]]
श्रीमद्भागवत महापुराण/स्कंध ०१/अध्यायः १३ →



परीक्षितो जन्मोत्सवः -



शौनक उवाच ।
 अश्वत्थाम्नोपसृष्टेन ब्रह्मशीर्ष्णोरुतेजसा ।
 उत्तराया हतो गर्भ ईशेनाजीवितः पुनः ॥ १ ॥
 तस्य जन्म महाबुद्धेः कर्माणि च महात्मनः ।
 निधनं च यथैवासीत् स प्रेत्य गतवान् यथा ॥ २ ॥
 तदिदं श्रोतुमिच्छामो गदितुं यदि मन्यसे ।
 ब्रूहि नः श्रद्दधानानां यस्य ज्ञानमदाच्छुकः ॥ ३ ॥
 सूत उवाच ।
 अपीपलद्धर्मराजः पितृवद् रञ्जयन् प्रजाः ।
 निःस्पृहः सर्वकामेभ्यः कृष्णपादानुसेवया ॥ ४ ॥
 सम्पदः क्रतवो लोका महिषी भ्रातरो मही ।
 जम्बूद्वीपाधिपत्यं च यशश्च त्रिदिवं गतम् ॥ ५ ॥
 किं ते कामाः सुरस्पार्हा मुकुन्दमनसो द्विजाः ।
 अधिजह्रुर्मुदं राज्ञः क्षुधितस्य यथेतरे ॥ ६ ॥
 मातुर्गर्भगतो वीरः स तदा भृगुनन्दन ।
 ददर्श पुरुषं कञ्चिद् दह्यमानोऽस्त्रतेजसा ॥ ७ ॥
 अङ्‌गुष्ठमात्रममलं स्फुरत् पुरट मौलिनम् ।
 अपीव्यदर्शनं श्यामं तडिद् वाससमच्युतम् ॥ ८ ॥
 श्रीमद् दीर्घचतुर्बाहुं तप्तकाञ्चन कुण्डलम् ।
 क्षतजाक्षं गदापाणिं आत्मनः सर्वतो दिशम् ।
 परिभ्रमन्तं उल्काभां भ्रामयन्तं गदां मुहुः ॥ ९ ॥
 अस्त्रतेजः स्वगदया नीहारमिव गोपतिः ।
 विधमन्तं सन्निकर्षे पर्यैक्षत क इत्यसौ ॥ १० ॥
 विधूय तदमेयात्मा भगवान् धर्मगुब् विभुः ।
 मिषतो दशमासस्य तत्रैवान्तर्दधे हरिः ॥ ११ ॥
 ततः सर्वगुणोदर्के सानुकूल ग्रहोदये ।
 जज्ञे वंशधरः पाण्डोः भूयः पाण्डुरिवौजसा ॥ १२ ॥
 तस्य प्रीतमना राजा विप्रैर्धौम्य कृपादिभिः ।
 जातकं कारयामास वाचयित्वा च मङ्‌गलम् ॥ १३ ॥
 हिरण्यं गां महीं ग्रामान् हस्त्यश्वान् नृपतिर्वरान् ।
 प्रादात्स्वन्नं च विप्रेभ्यः प्रजातीर्थे स तीर्थवित् ॥ १४ ॥
 तमूचुर्ब्राह्मणास्तुष्टा राजानं प्रश्रयान्वितम् ।
 एष ह्यस्मिन् प्रजातन्तौ पुरूणां पौरवर्षभ ॥ १५ ॥
 दैवेनाप्रतिघातेन शुक्ले संस्थामुपेयुषि ।
 रातो वोऽनुग्रहार्थाय विष्णुना प्रभविष्णुना ॥ १६ ॥
 तस्मान्नाम्ना विष्णुरात इति लोके बृहच्छ्रवाः ।
 भविष्यति न सन्देहो महाभागवतो महान् ॥ १७ ॥
 युधिष्ठिर उवाच ।
 अप्येष वंश्यान् राजर्षीन् पुण्यश्लोकान् महात्मनः ।
 अनुवर्तिता स्विद्यशसा साधुवादेन सत्तमाः ॥ १८ ॥
 ब्राह्मणा ऊचुः ।
 पार्थ प्रजाविता साक्षात् इक्ष्वाकुरिव मानवः ।
 ब्रह्मण्यः सत्यसन्धश्च रामो दाशरथिर्यथा ॥ १९ ॥
 एष दाता शरण्यश्च यथा ह्यौशीनरः शिबिः ।
 यशो वितनिता स्वानां दौष्यन्तिरिव यज्वनाम् ॥ २० ॥
 धन्विनामग्रणीरेष तुल्यश्चार्जुनयोर्द्वयोः ।
 हुताश इव दुर्धर्षः समुद्र इव दुस्तरः ॥ २१ ॥
 मृगेन्द्र इव विक्रान्तो निषेव्यो हिमवानिव ।
 तितिक्षुर्वसुधेवासौ सहिष्णुः पितराविव ॥ २२ ॥
 पितामहसमः साम्ये प्रसादे गिरिशोपमः ।
 आश्रयः सर्वभूतानां यथा देवो रमाश्रयः ॥ २३ ॥
 सर्वसद्‍गुणमाहात्म्ये एष कृष्णमनुव्रतः ।
 रन्तिदेव इवोदारो ययातिरिव धार्मिकः ॥ २४ ॥
 धृत्या बलिसमः कृष्णे प्रह्राद इव सद्‍ग्रहः ।
 आहर्तैषोऽश्वमेधानां वृद्धानां पर्युपासकः ॥ २५ ॥
 राजर्षीणां जनयिता शास्ता चोत्पथगामिनाम् ।
 निग्रहीता कलेरेष भुवो धर्मस्य कारणात् ॥ २६ ॥
 तक्षकादात्मनो मृत्युं द्विजपुत्रोपसर्जितात् ।
 प्रपत्स्यत उपश्रुत्य मुक्तसङ्‌गः पदं हरेः ॥ २७ ॥
 जिज्ञासितात्म याथार्थ्यो मुनेर्व्याससुतादसौ ।
 हित्वेदं नृप गङ्‌गायां यास्यत्यद्धा अकुतोभयम् ॥ २८ ॥
 इति राज्ञ उपादिश्य विप्रा जातककोविदाः ।
 लब्धापचितयः सर्वे प्रतिजग्मुः स्वकान् गृहान् ॥ २९ ॥
 स एष लोके विख्यातः परीक्षिदिति यत्प्रभुः ।
 पूर्वं दृष्टमनुध्यायन् परीक्षेत नरेष्विह ॥ ३० ॥
 स राजपुत्रो ववृधे आशु शुक्ल इवोडुपः ।
 आपूर्यमाणः पितृभिः काष्ठाभिरिव सोऽन्वहम् ॥ ३१ ॥
 यक्ष्यमाणोऽश्वमेधेन ज्ञातिद्रोहजिहासया ।
 राजा लब्धधनो दध्यौ अन्यत्र करदण्डयोः ॥ ३२ ॥
 तदभिप्रेतमालक्ष्य भ्रातरोऽच्युतचोदिताः ।
 धनं प्रहीणमाजह्रुः उदीच्यां दिशि भूरिशः ॥ ३३ ॥
 तेन सम्भृतसम्भारो धर्मपुत्रो युधिष्ठिरः ।
 वाजिमेधैः त्रिभिर्भीतो यज्ञैः समयजत् हरिम् ॥ ३४ ॥
 आहूतो भगवान् राज्ञा याजयित्वा द्विजैर्नृपम् ।
 उवास कतिचित् मासान् सुहृदां प्रियकाम्यया ॥ ३५ ॥
 ततो राज्ञाभ्यनुज्ञातः कृष्णया सहबन्धुभिः ।
 ययौ द्वारवतीं ब्रह्मन् सार्जुनो यदुभिर्वृतः ॥ ३६ ॥


इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां
प्रथमस्कन्धे नैमिषीयोपाख्याने परीक्षिज्जन्माद्युत्कर्षो नाम द्वादशोऽध्यायः ॥ १२ ॥

 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥