शिवपुराणम्/संहिता ५ (उमासंहिता)/अध्यायः ३४

विकिस्रोतः तः
← अध्यायः ३३ शिवपुराणम्/संहिता ५ (उमासंहिता)
अध्यायः ३४
वेदव्यासः
अध्यायः ३५ →

।। शौनक उवाच।।
मन्वंतराणि सर्वाणि विस्तरेणानुकीर्तय ।।
यावंतो मनवश्चैव श्रोतुमिच्छामि तानहम्।।१।।
सूत उवाच।।
स्वायंभुवो मनुश्चैव ततस्स्त्वारोचिषस्तथा।।
उत्तमस्तामसश्चैव रैवतश्चाक्षुषस्तथा ।।२।।
एते च मनवः षट् ते संप्रोक्ता मुनिपुंगव।।
वैवस्वतो मुनिश्रेष्ठ सांप्रतं मनुरुच्यते ।।३।।
सावर्णिश्च मनुश्चैव ततो रौच्यस्तथा परः ।।
तथैव ब्रह्मसावर्णिश्चत्वारो मनवस्तथा ।।४।।
तथैव धर्मसावर्णी रुद्रसावर्णिरेव च ।।
देवसावर्णिराख्यातं इंद्रसावर्णिरेव च।। ५ ।।
अतीता वर्तमानाश्च तथैवानागताश्च ये ।।
कीर्तिता मनवश्चापि मयैवैते यथा श्रुताः।।६।।
मुने चतुर्दशैतानि त्रिकालानुगतानि ते ।।
प्रोक्तानि निर्मितः कल्पो युगसाहस्रपर्य्ययः।।७।।
ऋषींस्तेषां प्रवक्ष्यामि पुत्त्रान्देवगणांस्तथा।।
शृणु शौनक सुप्रीत्या क्रमशस्तान्यशस्विनः ।।८।।
मरीचिरत्रिर्भगवानङ्गिराः पुलहः क्रतुः ।।
पुलस्त्यश्च वसिष्ठश्च सप्तैते ब्रह्मणस्सुताः ।। ९ ।।
उत्तरस्यां दिशि तथा मुने सप्तर्ष यस्तथा ।।
यामा नाम तथा देवा आसन्स्वायंभुवेंतरे ।। 5.34.१० ।।
आग्नीध्रश्चाग्निबाहुश्च मेधा मेधातिथिर्वसुः ।।
ज्योतिष्मान्धृतिमान्हव्यः सवनश्शुभ्र एव च ।।११।।
स्वायंभुवस्य पुत्रास्ते मनोर्दश महात्मनः ।।
कीर्तिता मुनिशार्दूल तत्रेन्द्रो यज्ञ उच्यते ।।१२।।
प्रथमं कथितं तात दिव्यं मन्वतरं तथा।।
द्वितीयं ते प्रवक्ष्यामि तन्निबोध यथातथम् ।।१३।।
ऊर्जस्तंभः परस्तंभ ऋषभो वसुमां स्तथा ।।
ज्योतिष्मान्द्युतिमांश्चैव रोचिष्मान्सप्तमस्तथा ।। १४ ।।
एते महर्षयो ज्ञेयास्तत्रेन्द्रो रोचनस्तथा ।।
देवाश्च तुषिता नाम स्मृताः स्वारोचिषेंऽतरे ।। १५ ।।
हरिघ्नस्सुकृतिर्ज्योतिरयोमूर्तिरयस्मयः ।।
प्रथितश्च मनस्युश्च नभस्सूर्यस्तथैव च ।। १६ ।।
स्वारोचिषस्य पुत्रास्ते मनोर्दशमहात्मनः।।
कीर्तिता मुनिशार्दूल महावीर्यपराक्रमाः ।।१७।।
द्वितीयमेतत्कथितं मुने मन्वन्तरं मया।।
तृतीयं तव वक्ष्यामि तन्निबोध यथातथम्।।१८।।
वसिष्ठपुत्राः सप्तासन्वासिष्ठा इति विश्रुताः।।
हिरण्यगर्भस्य सुता ऊर्जा नाम महौजसः ।।१९।।
ऋषयोऽत्र समाख्याताः कीर्त्यमानान्निबोध मे।।
औत्तमेया ऋषिश्रेष्ठ दशपुत्रा मनोः स्मृताः।5.34.२०।
इष ऊर्जित ऊर्जश्च मधुर्माधव एव च।।
शुचिश्शुक्रवहश्चैव नभसो नभ एव च ।।२१।।
ऋषभस्तत्र देवाश्च सत्यवेद श्रुतादयः ।।
तत्रेन्द्रस्सत्यजिन्नाम त्रैलोक्याधिपतिर्मुने ।। २२ ।।
तृतीयमेतत्परमं मन्वतरमुदाहृतम् ।।
मन्वतरं चतुर्थं ते कथयामि मुने शृणु ।।२३।।
गार्ग्यः पृथुस्तथा वाग्मी जयो धाता कपीनकः ।।
कपीवान्सप्तऋषयः सत्या देवगणास्तथा ।। २४ ।।
तत्रेंद्रस्त्रिशिखो ज्ञेयो मनुपुत्रान्मुने शृणु ।।
द्यूतिपोतस्सौतपस्यस्तमश्शूलश्च तापनः ।। २५ ।।
तपोरतिरकल्माषो धन्वी खड्गी महानृषिः ।।
तामसस्य स्मृता एते दश पुत्रा महाव्रताः ।।२६।।
तामसस्यांतरं चैव मनो मे कथितं तव ।।
चतुर्थं पञ्चमं तात शृणु मन्वंतरं परम् ।। २७ ।।
देवबाहुर्जयश्चैव मुनिर्वेदशिरास्तथा।।
हिरण्यरोमा पर्जन्य ऊर्ध्वबाहुश्च सोमपाः ।।२८।।
सत्यनेत्ररताश्चान्ये एते सप्तर्षयोऽपरे।।
देवाश्च भूतरजसस्तपःप्रकृतयस्तथा ।।२९।।
तत्रेंद्रो विभुनामा च त्रैलोक्याधिपतिस्तथा ।।
रैवताख्यो मनुस्तत्र ज्ञेयस्तामससोदरः ।। 5.34.३० ।।
अर्जुनः पंक्तिविंध्यो वा दयायास्त नया मुने ।।
महता तपसा युक्ता मेरुपृष्ठे वसंति हि ।। ३१ ।।
रुचेः प्रजापतिः पुत्रो रौच्यो नाम मनुः स्मृतः ।।
भूत्या चोत्पादितो देव्यां भौत्यो नामाभवत्सुतः ।। ३२ ।।
अनागताश्च सप्तैते कल्पेऽस्मिन्मनवस्स्मृताः ।।
अनागताश्च सप्तैव स्मृता दिवि महर्षयः ।। ३३ ।।
रामो व्यासस्तथात्रेयो दीप्तिमान्सु बहुश्रुतः।।
भरद्वाजस्तथा द्रौणिरश्वत्थामा महाद्युतिः।।३४।।
गौतमस्यात्मजश्चैव शरद्वान् गौतमः कृपः ।।
कौशिको गालवश्चैव रुरुः कश्यप एव च ।।३५।।
एते सप्त महात्मानो भविष्या मुनिसत्तमाः ।।
देवाश्चानागतास्तत्र त्रयः प्रोक्तास्स्वयंभुवा ।।३६।।
मरीचेश्चैव पुत्रास्ते कश्यपस्य महात्मनः ।।
तेषां विरोचनसुतो बलिरिंद्रो भविष्यति।।३७।।
विषांङ्गश्चावनीवांश्च सुमंतो धृतिमान्वसुः ।।
सूरिः सुराख्यो विष्णुश्च राजा सुमतिरेव च ।।३८।।
सावर्णेश्च मनोः पुत्रा भविष्या दश शौनक।।
इहाष्टमं हि कथितं नवमं चान्तरं शृणु ।। ३९ ।।
प्रथमं दक्षसावर्णि प्रवक्ष्यामि मनुं शृणु ।।
मेधातिथिश्च पौलस्त्यो वसुः कश्यप एव च ।। 5.34.४० ।।
ज्योतिष्मान्भार्गवश्चैव धृतिमानंगिरास्तथा ।।
सवनश्चैव वासिष्ठ आत्रेयो हव्य एव च ।। ४१ ।।
पुलहस्सप्त इत्येते ऋषयो रौहितेंतरे ।।
देवतानां गणास्तत्र त्रय एव महामुने ।। ४२ ।।
दीक्षापुत्रस्य पुत्रास्ते रोहितस्य प्रजापतेः ।।
धृष्टकेतुर्दीप्तकेतुः पंचहस्तो निराकृतिः ।। ४३ ।।
पृथुश्रवा भूरिद्युम्नो ऋचीको बृहतो गयः ।।
प्रथमस्य तु सावर्णेर्नव पुत्रा महौजस ।। ४४ ।।
दशमे त्वथ पर्याये द्वितीयस्यांतरे मनोः ।।
हविष्मान्पुलहश्चैव प्रकृतिश्चैव भार्गवः ।। ४५ ।।
आयो मुक्तिस्तथात्रेयो वसिष्ठश्चाव्ययस्स्मृतः ।।
पौलस्त्यः प्रयतिश्चैव भामारश्चैव कश्यपः ।।४६।।
अङ्गिरानेनसस्सत्यः सप्तैते परमर्षयः ।।
देवतानां गणाश्चापि द्विषिमंतश्च ते स्मृताः ।। ।। ४७ ।।
तेषामिन्द्रस्स्मृतः शम्भुस्त्वयमेव महेश्वरः ।।
अक्षत्वानुत्तमौजाश्च भूरिषेणश्च वीर्यवान् ।।४८।।
शतानीको निरामित्रो वृषसेनो जयद्रथः ।।
भूरिद्युम्नः सुवर्चार्चिर्दश त्वेते मनोस्सुताः ।। ४९ ।।
एकादशे तु पर्याये तृतीयस्यांतरे मनोः ।।
तस्यापि सप्त ऋषयः कीर्त्यमानान्निबोध मे ।। 5.34.५० ।।
हविष्मान्कश्यपश्चापि वपुष्मांश्चैव वारुणः ।।
अत्रेयोऽथ वसिष्ठश्च ह्यनयस्त्वंगिरास्तथा ।। ५१ ।।
चारुधृष्यश्च पौलस्त्यो निःस्वरोऽग्निस्तु तैजसः ।।
सप्तैते ऋषयः प्रोक्तास्त्रयो देवगणास्स्मृताः।।५२।।
ब्रह्मणस्तु सुतास्ते हि त इमे वैधृताः स्मृताः ।।
सर्वगश्च सुशर्म्मा च देवानीकस्तु क्षेमकः ।। ५३ ।।
दृढेषुः खंडको दर्शः कुहुर्बाहुर्मनोः स्मृताः ।।
सावर्णस्य तु पौत्रा वै तृतीयस्य नव स्मृताः ।। ५४ ।।
चतुर्थस्य तु सावर्णेर्ऋषीन्सप्त निबोध मे ।।
द्युतिर्वसिष्ठपुत्रश्च आत्रेयस्सुतपास्तथा ।। ५५ ।।
अंगिरास्तपसो मूर्तिस्तपस्वी कश्यपस्तथा ।।
तपोधनश्च पौलस्त्यः पुलहश्च तपोरतिः ।। ५६ ।।
भार्गवस्सप्तमस्तेषां विज्ञेय तपसो निधिः ।।
पंच देवगणाः प्रोक्ता मानसा ब्रह्मणस्सुताः ।। ५७ ।।
ऋतधामा तदिन्द्रो हि त्रिलोकी राज्यकृत्सुखी ।।
द्वादशे चैव पर्याये भाव्ये रौच्यांतरे मुने ।। ५८ ।।
अंगिराश्चैव धृतिमान्पौलस्त्यो हव्यवांस्तु यः।।
पौलहस्तत्त्वदर्शी च भार्गवश्च निरुत्सवः ।। ५९ ।।
निष्प्रपंचस्तथात्रेयो निर्देहः कश्यपस्तथा ।।
सुतपाश्चैव वासिष्ठस्सप्तैवैते महर्षयः ।। 5.34.६० ।।
त्रय एव गणाः प्रोक्ता देवतानां स्वयंभुवा ।।
दिवस्पतिस्तमिन्द्रो वै विचित्रश्चित्र एव च ।। ६१ ।।
नयो धर्मो धृतोंध्रश्च सुनेत्रः क्षत्रवृद्धकः ।।
निर्भयस्सुतपा द्रोणो मनो रौच्यस्य ते सुताः ।। ६२ ।।
चतुर्द्दशे तु पर्याये सत्यस्यैवांतरे मनोः ।।
आग्नीध्रः काश्यपश्चैव पौलस्त्यो मागधश्च यः ।। ६३ ।।
भार्गवोऽप्यतिवाह्यश्च शुचिरांगिरसस्तथा ।।
युक्तश्चैव तथात्रेयः पौत्रो वाशिष्ठ एव च ।। ६४ ।।
अजितः पुलहश्चैव ह्यंत्यास्सप्तर्षयश्च ते ।।
पवित्राश्चाक्षुषा देवाः शुचिरिन्द्रो भविष्यति ।। ६५ ।।
एतेषां कल्य उत्थाय कीर्तनात्सुखमेधते ।।
अतीतानागतानां वै महर्षीणां नरैस्सदा ।।६६।।
देवतानां गणाः प्रोक्ताश्शृणु पंच महामुने ।।
तुरंगभीरुर्बुध्नश्च तनुग्रोऽनूग्र एव च ।। ६७ ।।
अतिमानी प्रवीणश्च विष्णुस्संक्रंदनस्तथा ।।
तेजस्वी सबलश्चैव सत्यस्त्वेते मनोस्सुता ।। ६८ ।।
भौमस्यैवाधिकारे वै पूर्वकल्पस्तु पूर्यते ।।
इत्येतेऽनागताऽतीता मनवः कीर्तिता मया ।। ६९ ।।
उक्तास्सनत्कुमारेण व्यासायामिततेजसा ।।
पूर्णे युगसहस्रांते परिपाल्यः स्वधर्मतः ।।5.34.७०।।
प्रजाभिस्तपसा युक्ता ब्रह्मलोकं व्रजंति ते ।।
युगानि सप्रतिस्त्वेकं साग्राण्यंतरमुच्यते ।। ७१ ।।
चतुर्दशैते मनवः कीर्तिता कीर्तिवर्धनाः ।।
मन्वंतरेषु सर्वेषु संहारांते पुनर्भवः ।। ७२ ।।
न शक्यमन्तरं तेषां वक्तुं वर्षशतैरपि ।।
पूर्णे शतसहस्रे तु कल्पो निःशेष उच्यते ।। ७३ ।। ७४ ।।
तत्र सर्वाणि भूतानि दग्धान्यादित्यरश्मिभिः ।।
ब्रह्माणमग्रतः कृत्वा सदादित्यगणैर्मुने ।७५।।
प्रविशंति सुरश्रेष्ठ हरिं नारायणं परम्।।
स्रष्टारं सर्व भूतानां कल्पांतेषु पुनःपुनः ।। ७६ ।।
भूयोपि भगवान् रुद्रस्संहर्ता काल एव हि ।।
कल्पांते तत्प्रवक्ष्यामि मनोर्वैवस्वतस्य वै ।। ७७ ।।
इति ते कथितं सर्वं मन्वंतरसमुद्भवम् ।।
विसर्गं पुण्यमाख्यानं धन्यं कुलविवर्द्धनम् ।। ७८ ।।
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां सर्वमन्वतरानुर्कार्तनं नाम चतुस्त्रिंशोऽध्यायः ।।३४।।