शिवपुराणम्/संहिता ५ (उमासंहिता)/अध्यायः ०६

विकिस्रोतः तः
← अध्यायः ०५ शिवपुराणम्/संहिता ५ (उमासंहिता)
अध्यायः ०६
वेदव्यासः
अध्यायः ०७ →

सनत्कुमार उवाच ।।
द्विजद्रव्यापहरणमपि दायव्यतिक्रमः ।।
अतिमानोऽतिकोपश्च दांभिकत्वं कृतघ्नता।।१।।'
अत्यंतविषयासक्तिः कार्पण्यं साधुमत्सरः ।।
परदाराभिगमनं साधुकन्यासुदूषणम् ।। २ ।।
परिवित्तिः परिवेत्ता च यया च परिविद्यते ।।
तयोर्दानं च कन्यायास्तयोरेव च याजनम् ।। ३ ।।
शिवाश्रमतरूणां च पुष्पारामविनाशनम् ।।
यः पीडामाश्रमस्थानामाचरेदल्पिकामपि ।। ४ ।।
सभृत्यपरिवारस्य पशुधान्यधनस्य च ।।
कुप्यधान्यपशुस्तेयमपां व्यापावनं तथा ।। ५ ।।
यज्ञारामतडागानां दारापत्यस्य विक्रयम् ।।
तीर्थयात्रोपवासानां व्रतोपनयकर्म्मिणाम् ।। ६ ।।
स्त्रीधनान्युपजीवंति स्त्रीभिरप्यन्तनिर्जिताः ।।
अरक्षणं च नारीणां मायया स्त्रीनिषेवणम् ।। ७ ।।
कालागताप्रदानं च धान्यवृद्ध्युपसेवनम् ।।
निंदिताच्च धनादानं पण्यानां कूट जीवनम् ।। ८ ।।
विषमारण्यपत्राणां सततं वृषवाहनम् ।।
उच्चाटनाभिचारं च धान्यादानं भिषक्क्रिया ।।९।।
जिह्वाकामोपभोगार्थं यस्यारंभः सुकर्मसु ।।
मूलेनख्यापको नित्यं वेदज्ञानादिकं च यत् ।।5.6.१०।।
ब्राह्म्यादिव्रतसंत्यागश्चान्याचारनिषेवणम् ।।
असच्छास्त्राधिगमनं शुष्कतर्कावलम्बनम् ।। ११ ।।
देवाग्निगुरुसाधूनां निन्दया ब्राह्मणस्य च ।।
प्रत्यक्षं वा परोक्षं वा राज्ञां मण्डलिनामपि ।। १२ ।।
उत्सन्नपितृदेवेज्या स्वकर्म्मत्यागिनश्च ये ।।
दुःशीला नास्तिकाः पापास्सदा वाऽसत्यवादिनः ।। १३ ।।
पर्वकाले दिवा वाप्सु वियोनौ पशुयोनिषु ।।
रजस्वलाया योनौ च मैथुनं यः समाचरेत् ।।१४।।
स्त्रीपुत्रमित्रसंप्राप्तावाशाच्छेदकराश्च ये ।।
जनस्याप्रिय वक्तारः क्रूरा समयवेदिनः ।। १५ ।।
भेत्ता तडागकूपानां संक्रयाणां रसस्य च ।।
एकपंक्तिस्थितानां च पाकभेदं करोति यः ।। १६ ।।।
इत्येतैः स्त्रीनराः पापैरुपपातकिनः स्मृताः ।।
युक्ता एभिस्तथान्येऽपि शृणु तांस्तु ब्रवीमि ते ।।१७।।
ये गोब्राह्मणकन्यानां स्वामिमित्रतपस्विनाम् ।।
विनाशयंति कार्य्याणि ते नरा नारकाः स्मृताः ।। १८ ।।
परस्त्रियाभितप्यंते ये परद्रव्यसूचकाः ।।
परद्रव्यहरा नित्यं तौलमिथ्यानुसारकाः ।।१९।।
द्विजदुःखकरा ये च प्रहारं चोद्धरंति ये ।।
सेवन्ते तु द्विजाश्शूद्रां सुरां बध्नंति कामतः ।।5.6.२०।।
ये पापनिरताः क्रूराः येऽपि हिंसाप्रिया नराः।।
वृत्त्यर्थं येऽपि कुर्वंति दानयज्ञादिकाः क्रियाः।।२१।।
गोष्ठाग्निजलरथ्यासु तरुच्छाया नगेषु च।।
त्यजंति ये पुरीषाद्यानारामायतनेषु च।।२२।
लज्जाश्रमप्रासादेषु मयपानरताश्च ये।।
कृतकेलिभुजंगाश्च रन्ध्रान्वेषणतत्पराः।।२३।।
वंशेष्टका शिलाकाष्ठैः शृङ्गैश्शंकुभिरेव च।।
ये मार्गमनुरुंधंति परसीमां हरंति ये।।२४।।
कूटशासनकर्तारः कूटकर्मक्रियारताः।।
कूटपाकान्नवस्त्राणां कूटसंव्यवहारिणः।।२५।।
धनुषः शस्त्रशल्यानां कर्ता यः क्रयविक्रयी।।
निर्द्दयोऽतीवभृत्येषु पशूनां दमनश्च यः।।२६।।
मिथ्या प्रवदतो वाच आकर्णयति यश्शनैः।।
स्वामिमित्रगुरुद्रोही मायावी चपलश्शठः।।२७।।
ये भार्य्यापुत्रमित्राणि बालवृद्धकृशातुरान्।।
भृत्यानतिथिबंधूंश्च त्यक्त्वाश्नंति बुभुक्षितान् ।।२८।।
यः स्वयं मिष्टमश्नाति विप्रेभ्यो न प्रयच्छति ।।
वृथापाकस्स विज्ञेयो ब्रह्मवादिषु गर्हितः ।। २९ ।।
नियमान्स्वयमादाय ये त्यजंत्यजितेन्द्रियाः ।।
प्रव्रज्यावासिता ये च हरस्यास्यप्रभेदकाः ।। 5.6.३० ।।
ये ताडयंति गां क्रूरा दमयंते मुहुर्मुहुः ।।
दुर्बलान्ये न पुष्णंति सततं ये त्यजंति च ।। ३१ ।।
पीडयंत्यतिभारेणाऽसहंतं वाहयंति च ।।
योजयन्नकृताहारान्न विमुंचंति संयतान् ।। ३२ ।।
ये भारक्षतरोगार्तान्गोवृषांश्च क्षुधातुरान् ।।
न पालयंति यत्नेन गोघ्नास्ते नारकास्स्मृताः ।। ३३ ।।
वृषाणां वृषणान्ये च पापिष्ठा गालयंति च ।।
वाहयंति च गां वंध्यां महानारकिनो नराः ।। ३४ ।।
आशया समनुप्राप्तान्क्षुत्तृष्णाश्रमकर्शितान् ।।
अतिथींश्च तथानाथान्स्वतन्त्रा गृहमागतान् ।। ३५ ।।
अन्नाभिलाषान्दीनान्वा बालवृद्धकृशातुरान् ।।
नानुकंपंति ये मूढास्ते यांति नरकार्णवम् ।। ३६ ।।
गृहेष्वर्था निवर्तन्ते स्मशानादपि बांधवाः ।।
सुकृतं दुष्कृतं चैव गच्छंतमनुगच्छति ।। ३७ ।।
अजाविको माहिषिकस्सामुद्रो वृषलीपतिः ।।
शूद्रवत्क्षत्रवृत्तिश्च नारकी स्याद् द्विजाधमः ।। ३८ ।।
शिल्पिनः कारवो वैद्या हेमकारा नृपध्वजाः ।।
भृतका कूटसंयुक्ताः सर्वे ते नारकाः स्मृताः ।। ३९ ।।
यश्चोचितमतिक्रम्य स्वेच्छयै वाहरेत्करम् ।।
नरके पच्यते सोऽपि योपि दण्डरुचिर्नरः ।। 5.6.४० ।।
उत्कोचकै रुचिक्रीतैस्तस्करैश्च प्रपीड्यते ।।
यस्य राज्ञः प्रजा राष्ट्रे पच्यते नरकेषु सः ।। ४१ ।।
ये द्विजाः परिगृह्णंति नृपस्यान्यायवर्तिनः ।।
ते प्रयांति तु घोरेषु नरकेषु न संशयः ।।४२।।
अन्यायात्समुपादाय द्विजेभ्यो यः प्रयच्छति ।।
प्रजाभ्यः पच्यते सोऽपि नरकेषु नृपो यथा ।।४३।।
पारदारिकचौराणां चंडानां विद्यते त्वघम् ।।
परदाररतस्यापि राज्ञो भवति नित्यशः ।। ४४ ।।
अचौरं चौरवत्पश्येच्चौरं वाचौररूपिणम् ।।
अविचार्य नृपस्तस्माद्धातयन्नरकं व्रजेत् ।। ४५ ।।
घृततैलान्नपानानि मधुमांससुरासवम् ।।
गुडेक्षुशाकदुग्धानि दधिमूलफलानि च ।। ४६ ।।
तृणं काष्ठं पत्रपुष्पमौषधं चात्मभोजनम् ।।
उपानत्छत्रशकटमासनं च कमंडलुम् ।। ४७ ।।
ताम्रसीसत्रपुः शस्त्रं शंखाद्यं च जलोद्भवम्।।
वैद्यं च वैणवं चान्यद्गृहोपस्करणानि च ।।४८।।
और्ण्णकार्पासकौशेयपट्टसूत्रोद्भवानि च ।।
स्थूलसूक्ष्माणि वस्त्राणि ये लोभाद्धि हरंति च ।। ४९ ।।
एवमादीनि चान्यानि द्रव्याणि विविधानि च ।।
नरकेषु ध्रुवं यान्ति चापहृत्याल्पकानि च ।। 5.6.५० ।।
तद्वा यद्वा परद्रव्यमपि सर्षपमात्रकम् ।।
अपहृत्य नरा यांति नरकं नात्र संशयः ।।५१।।
एवमाद्यैर्नरः पापैरुत्क्रांतिसमनंतरम्।।
शरीरयातनार्थाय सर्वाकारमवाप्नुयात् ।। ५२ ।।
यमलोकं व्रजंत्येते शरीरेण यमाज्ञया ।।
यमदूतैर्महाघोरैनीयमानास्सुदुःखिताः ।। ५३ ।।
देवतिर्यङ्मनुष्याणामधर्मनिरतात्मनाम् ।।
धर्मराजः स्मृतश्शास्ता सुघोरैर्विविधैर्वधैः ।।५४।।
नियमाचारयुक्तानां प्रमादात्स्खलितात्मनाम् ।।
प्रायश्चित्तैर्गुरुश्शास्ता न बुधैरिष्यते यमः ।। ५५ ।।
पारदारिकचौराणामन्यायव्यवहारिणाम् ।।
नृपतिश्शासकः प्रोक्तः प्रच्छन्नानां स धर्म्मराट् ।। ५६ ।।
तस्मात्कृतस्य पापस्य प्रायश्चित्तं समाचरेत् ।।
नाभुक्तस्यान्यथानाशः कल्पकोटिशतैरपि ।।५७।।
यः करोति स्वयं कर्म्म कारयेच्चानुमोदयेत् ।।
कायेन मनसा वाचा तस्य पापगतिः फलम् ।।५८।।
इति श्रीशिवमहापुराणे पञ्चम्या मुमासंहितायां पापभेदवर्णनं नाम षष्ठोऽध्यायः ।। ६ ।।