शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः ५ (युद्धखण्डः)/अध्यायः ५१

विकिस्रोतः तः
← अध्यायः ५० शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः ५ (युद्धखण्डः)
अध्यायः ५१
वेदव्यासः
अध्यायः ५२ →

व्यास उवाच।।
सनत्कुमार सर्वज्ञ श्राविता सुकथाद्भुता।।
भवतानुग्रहात्प्रीत्या शभ्वनुग्रहनिर्भरा ।। १ ।।
इदानीं श्रोतुमिच्छामि चरितं शशिमौलिनः ।।
गाणपत्यं ददौ प्रीत्या यथा बाणासुराय वै ।। २ ।।
सनत्कुमार उवाच ।।
शृणु व्यासादरात्तां वै कथां शंभोः परात्मनः ।।
गाणपत्यं यथा प्रीत्या ददौ बाणा सुराय हि ।। ३ ।।
अत्रैव सुचरित्रं च शंकरस्य महाप्रभोः ।।
कृष्णेन समरोप्यत्र शंभोर्बाणानुगृह्णतः ।। ४ ।।
अत्रानुरूपं शृणु मे शिवलीलान्वितं परम् ।।
इतिहासं महापुण्यं मनःश्रोत्रसुखावहम् ।। ५ ।।
ब्रह्मपुत्रो मरीचिर्यो मुनिरासीन्महामतिः ।।
मानसस्सर्वपुत्रेषु ज्येष्ठः श्रेष्ठः प्रजापतिः ।। ६ ।।
तस्य पुत्रो महात्मासीत्कश्यपो मुनिसत्तमः।।
सृष्टिप्रवृद्धकोऽत्यंतं पितुर्भक्तो विधेरपि ।।७।।
स्वस्य त्रयोदशमितादक्षकन्या स्सुशीलिकाः ।।
कश्यपस्य मुनेर्व्यास पत्न्यश्चासन्पतिव्रताः ।।८।।
तत्र ज्येष्ठा दितिश्चासीद्दैत्यास्तत्तनयास्स्मृताः ।।
अन्यासां च सुता जाता देवाद्यास्सचराचराः ।। ९ ।।
ज्येष्ठायाः प्रथमौ पुत्रौ दितेश्चास्तां महाबलौ ।।
हिरण्यकशिपुर्ज्येष्ठो हिरण्याक्षोऽनुजस्ततः ।।2.5.51.१०।।
हिरण्यकशिपोः पुत्राश्चत्वारो दैत्यसत्तमाः।।
ह्रादानुह्रादसंह्रादा प्रह्रादश्चेत्यनुक्रमात्।।११।।
प्रह्रादस्तत्र हि महान्विष्णुभक्तो जितेन्द्रियः ।।
यं नाशितुं न शक्तास्तेऽभवन्दैत्याश्च केपि ह ।। १२ ।।
विरोचनः सुतस्तस्य महा दातृवरोऽभवत् ।।
शक्राय स्वशिरो योऽदाद्याचमानाय विप्रतः ।। १३ ।।
तस्य पुत्रो बलिश्चासीन्महादानी शिवप्रियः ।।
येन वामनरूपाय हरयेऽदायि मेदिनी ।। १४ ।।
तस्यौरसः सुतो बाणश्शिवभक्तो बभूव ह ।।
मान्यो वदान्यो धीमांश्च सत्यसंधस्स हस्रदः ।। १५ ।।
शोणिताख्ये पुरे स्थित्वा स राज्यमकरोत्पुरा ।।
त्रैलोक्यं च बलाञ्ज्जित्वा तन्नाथानसुरेश्वरः ।। १६ ।। ।।
तस्य बाणासुरस्यैव शिवभक्तस्य चामराः ।।
शंकरस्य प्रसादेन किंकरा इव तेऽभवन् ।।१७।।
तस्य राज्येऽमरान्हित्वा नाभवन्दुःखिताः प्रजाः ।।
सापत्न्यादुःखितास्ते हि परधर्मप्रवर्तिनः।।१८।।
सहस्रबाहुवाद्येन स कदाचिन्महासुरः।।
तांडवेन हि नृत्येनातोषयत्तं महेश्वरम् ।। १९ ।।
तेन नृत्येन संतुष्टस्सुप्रसन्नो बभूव ह ।।
ददर्श कृपया दृष्ट्या शंकरो भक्तवत्सलः ।। 2.5.51.२० ।।
भगवान्सर्वलोकेश्शशरण्यो भक्तकामदः ।।
वरेण च्छंदयामास बालेयं तं महासुरम् ।।२१।।
शंकर उवाच।।
बालेयः स महादैत्यो बाणो भक्तवरस्सुधीः।।
प्रणम्य शंकरं भक्त्या नुनाव परमेश्वरम् ।।२२।।
बाणासुर उवाच ।।
देवदेव महादेव शरणागतवत्सल ।।
संतुष्टोऽसि महेशान ममोपरि विभो यदि ।। २३ ।।
मद्रक्षको भव सदा मदुपस्थः पुराधिपः ।।
सर्वथा प्रीतिकृन्मे हि ससुतस्सगणः प्रभो ।। २४ ।।
सनत्कुमार उवाच ।।
बलिपुत्रस्स वै बाणो मोहितश्शिवमायया ।।
मुक्तिप्रदं महेशानं दुराराध्यमपि ध्रुवम् ।। २५ ।।
स भक्तवत्सलः शंभुर्दत्त्वा तस्मै वरांश्च तान् ।।
तत्रोवास तथा प्रीत्या सगणस्ससुतः प्रभुः ।। २६ ।।
स कदाचिद्बाणपुरे चक्रे देवासुरैस्सह ।।
नदीतीरे हरः क्रीडां रम्ये शोणितकाह्वये ।। २७ ।।
ननृतुर्जहसुश्चापि गंधर्वासरसस्तथा ।।
जेयुः प्रणेमुर्मुनय आनर्चुस्तुष्टुवुश्च तम् ।।२८।।
ववल्गुः प्रथमास्सर्वे ऋषयो जुहुवुस्तथा ।।
आययुः सिद्धसंघाश्च दृदृशुश्शांकरी रतिम् ।। २९ ।।
कुतर्किका विनेशुश्च म्लेच्छाश्च परिपंथिनः ।।
मातरोभिमुखास्तस्थुर्विनेशुश्च विभीषिका ।। 2.5.51.३० ।।
रुद्रसद्भावभक्तानां भवदोषाश्च विस्तृताः ।।
तस्मिन्दृष्टे प्रजास्सर्वाः सुप्रीतिं परमां ययुः ।। ३१ ।।
ववल्गुर्मुनयस्सिद्धाः स्त्रीणां दृष्ट्वा विचेष्टितम् ।।
पुपुषुश्चापि ऋतवस्स्वप्रभावं तु तत्र च ।।३२।।
ववुर्वाताश्च मृदवः पुष्पकेसरधूसराः ।।
चुकूजुः पक्षिसंघाश्च शाखिनां मधुलम्पटाः ।।३३।।
पुष्पभारावनद्धानां रारट्येरंश्च कोकिलाः ।।
मधुरं कामजननं वनेषूपवनेषु च ।।३४।।
ततः क्रीडाविहारे तु मत्तो बालेन्दुशेखरः ।।
अनिर्जितेन कामेन दृष्टाः प्रोवाच नन्दिनम् ।।३५।।
चन्द्रशेखर उवाच ।।
वामामानय गौरीं त्वं कैलासात्कृतमंडनाम् ।।
शीघ्रमस्माद्वनाद्गत्वा ह्युक्त्वाऽकृष्णामिहानय ।। ३६ ।।
सनत्कुमार उवाच ।।
स तथेति प्रतिज्ञाय गत्वा तत्राह पार्वतीम् ।।
सुप्रणम्य रहो दूतश्शंकरस्य कृतांजलिः ।। ३७ ।।
।। नन्दीश्वर उवाच ।।
द्रष्टुमिच्छति देवि त्वां देवदेवो महेश्वरः ।।
स्ववल्लभां रूपकृतां मयोक्तं तन्निदेशतः ।। ३८ ।।
सनत्कुमार उवाच।।
ततस्तद्वचनाद्गौरी मंडनं कर्तुमादरात् ।।
उद्यताभून्मुनिश्रेष्ठ पतिव्रतपरायणा ।। ३९ ।।
आगच्छामि प्रभुं गच्छ वद तं त्वं ममाज्ञया ।।
आजगाम ततो नंदी रुद्रासन्नं मनोगतिः ।।2.5.51.४०।।
पुनराह ततो रुद्रो नन्दिनं परविभ्रमः।।
पुनर्गच्छ ततस्तात क्षिप्रमा नय पार्वतीम् ।।४१।।
बाढमुक्त्वा स तां गत्वा गौरीमाह सुलोचनाम् ।।
द्रष्टुमिच्छति ते भर्ता कृतवेषां मनोरमाम् ।।४२।।
शंकरो बहुधा देवि विहर्तुं संप्रतीक्षते ।।
एवं पतौ सुकामार्ते गम्यतां गिरिनंदिनि ।। ४३ ।।
क्सरोभिस्समग्राभिरन्योन्यमभिमंत्रितम् ।।
लब्धभावो यथा सद्यः पार्वत्या दर्शनोत्सुकः ।। ४४ ।।
अयं पिनाकी कामारिः वृणुयाद्यां नितंबिनीम् ।।
सर्वासां दिव्यनारीणां राज्ञी भवति वै धुवम् ।। ४५ ।।
वीक्षणं गौरिरूपेण क्रीडयेन्मन्मथैर्गणैः ।।
कामोऽयं हंति कामारिमूचुरन्योन्यमादताः ।। ४६ ।।
स्प्रष्टुं शक्नोति या काचिदृते दाक्षायणी स्त्रियम् ।।
सा गच्छेत्तत्र निश्शंकं मोहयेत्पार्वतीपतिम् ।। ४७ ।।
कूष्मांडतनया तत्र शंकरं स्प्रष्टुमुत्सहे ।।
अहं गौरीसुरूपेण चित्रलेखा वचोऽब्रवीत् ।। ४८ ।।
चित्रलेखोवाच ।।
यदधान्मोहिनीरूपं केशवो मोह नेच्छया ।।
पुरा तद्वैष्णवं योगमाश्रित्य परमार्थतः ।। ४९ ।।
उर्वश्याश्च ततो दृष्ट्वा रूपस्य परिवर्तनम् ।।
कालीरूपं घृताची तु विश्वाची चांडिकं वपुः ।। 2.5.51.५० ।।
सावित्रिरूपं रंभा च गायत्रं मेनका तथा ।।
सहजन्या जयारूपं वैजयं पुंजिकस्थली ।। ५१ ।।
मातॄणामप्यनुक्तानामनुक्ताश्चाप्सरोवराः ।।
रत्नाद्रूपाणि ताश्चक्रुस्स्वविद्यासंयुता अनु ।।५२।।
ततस्तासां तु रूपाणि दृष्ट्वा कुंभां डनंदिनी ।।
वैष्णवादात्मयोगाच्च विज्ञातार्था व्यडंबयत् ।। ५३ ।।
ऊषा बाणासुरसुता दिव्ययोगविशारदा ।।
चकार रूपं पार्वत्या दिव्यमत्यद्भुतं शुभम् ।। ५४ ।।
महारक्ताब्जसंकाशं चरणं चोक्तमप्रभम् ।।
दिव्यलक्षणसंयुक्तं मनोऽभीष्टार्थदायकम् ।। ५५ ।।
तस्या रमणसंकल्पं विज्ञाय गिरिजा ततः ।।
उवाच सर्वविज्ञाना सर्वान्तर्यामिनी शिवा ।। ५६ ।।
गिरिजोवाच ।।
यतो मम स्वरूपं वै धृतभूषे सखि त्वया ।।
सकामत्वेन समये संप्राप्ते सति मानिनि ।।५७।।
अस्मिंस्तु कार्तिके मासि ऋतुधर्मास्तु माधवे ।।
द्वादश्यां शुक्लपक्षे तु यस्तु घोरे निशागमे ।। ५८ ।।
कृतोपवासां त्वां भोक्ता सुप्तामंतःपुरे नरः ।।
स ते भर्त्ता कृतो देवैस्तेन सार्द्धं रमिष्यसि ।। ५९ ।।
आबाल्याद्विष्णुभक्तासि यतोऽनिशमतंद्रिता ।।
एवमस्त्विति सा प्राह मनसा लज्जितानना ।। 2.5.51.६० ।।
अथ सा पार्वती देवी कृतकौतुकमण्डना ।।
रुद्रसंनिधिमागत्य चिक्रीडे तेन शंभुना ।। ६१ ।।
ततो रतांते भगवान्रुद्रश्चादर्शनं ययौ ।।
सदारः सगणश्चापि सहितो दैवतैर्मुने ।। ६२ ।।
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखंडे ऊषा चरित्रवर्णनं शिवशिवाविवाहवर्णनं नामैकपंचाशत्तमोऽध्यायः ।। ५१ ।।