शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः ५ (युद्धखण्डः)/अध्यायः ५२

विकिस्रोतः तः
← अध्यायः ५१ शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः ५ (युद्धखण्डः)
अध्यायः ५२
वेदव्यासः
अध्यायः ५३ →

सनत्कुमार उवाच ।।
शृणुष्वान्यच्चरित्रं च शिवस्य परमात्मनः ।।
भक्तवात्सल्यसंगर्भि परमानन्ददायकम् ।। १ ।।
पुरा बाणासुरो नाम दैवदोषाच्च गर्वितः ।।
कृत्वा तांडवनृत्यं च तोषयामास शंकरम्।।२।।
ज्ञात्वा संतुष्टमनसं पार्वतीवल्लभं शिवम् ।।
उवाच चासुरो बाणो नतस्कन्धः कृतांजलिः।।३।।
बाण उवाच।।
देवदेव महादेव सर्वदेवशिरोमणे ।।
त्वत्प्रसादाद्बली चाहं शृणु मे परमं वचः ।। ४ ।।
दोस्सहस्रं त्वया दत्तं परं भाराय मेऽभवेत् ।।
त्रिलोक्यां प्रतियोद्धारं न लभे त्वदृते समम् ।।५।।
हे देव किमनेनापि सहस्रेण करोम्यहम् ।।
बाहूनां गिरितुल्यानां विना युद्धं वृषध्वज ।।६।।
कडूंत्या निभृतैदोंर्भिर्युयुत्सुर्दिग्गजानहम् ।।
पुराण्याचूर्णयन्नद्रीन्भीतास्तेपि प्रदुद्रुवुः।।७।।
मया यमः कृतो योद्धा वह्निश्च कृतको महान्।।
वरुणश्चापि गोपालो गवां पालयिता तथा।।८।।
गजाध्यक्षः कुबेरस्तु सैरन्ध्री चापि निर्ऋतिः।।
जितश्चाखंडलो लोके करदायी सदा कृतः ।।९।।
युद्धस्यागमनं ब्रूहि यत्रैते बाहवो मम ।।
शत्रुहस्तप्रयुक्तश्च शस्त्रास्त्रैर्जर्जरीकृताः।।2.5.52.१०।।
पतंतु शत्रुहस्ताद्वा पातयन्तु सहस्रधा ।।
एतन्मनोरथं मे हि पूर्णं कुरु महेश्वर ।।११।।
सनत्कुमार उवाच ।।
तच्छ्रुत्वा कुपितो रुद्रस्त्वट्टहासं महाद्भुतम्।।
कृत्वाऽब्रवीन्महामन्युर्भक्तबाधाऽपहारकः ।।१२।।
रुद्र उवाच ।।
धिग्धिक्त्वां सर्वतो गर्विन्सर्वदैत्यकुलाधम ।।
बलिपुत्रस्य भक्तस्य नोचितं वच ईदृशम् ।।१३।।
दर्पस्यास्य प्रशमनं लप्स्यसे चाशु दारुणम् ।।
महायुद्धमकस्माद्वै बलिना मत्समेन हि ।।१४।।
तत्र ते गिरिसंकाशा बाहवोऽनलकाष्ठवत् ।।
छिन्ना भूमौ पतिष्यंति शस्त्रास्त्रैः कदलीकृताः।।१५।।
यदेष मानुषशिरो मयूरसहितो ध्वजः।।
विद्यते तव दुष्टात्मंस्तस्य स्यात्पतनं यदा ।। १६ ।।
स्थापितस्यायुधागारे विना वातकृतं भयम् ।।
तदा युद्धं महाघोरं संप्राप्तमिति चेतसि ।।१७।।
निधाय घोरं संग्रामं गच्छेथाः सर्वसैन्यवान् ।।
सांप्रतं गच्छ तद्वेश्म यतस्तद्विद्यते शिवः।।१८।।
तथा तान्स्वमहोत्पातांस्तत्र द्रष्टासि दुर्मते ।।
इत्युक्त्वा विररामाथ गर्वहृद्भक्तवत्सलः ।।१९।।
सनत्कुमार उवाच ।।
तच्छ्रुत्वा रुद्रमभ्यर्च्य दिव्यैरजंलिकुड्मलैः।।
प्रणम्य च महादेवं बाणश्च स्वगृहं गतः ।। 2.5.52.२० ।।
कुंभाण्डाय यथावृत्तं पृष्टः प्रोवाच हर्षितः ।।
पर्यैक्षिष्टासुरो बाणस्तं योगं ह्युत्सुकस्सदा ।। २१ ।।
अथ दैवात्कदाचित्स स्वयं भग्नं ध्वजं च तम् ।।
दृष्ट्वा तत्रासुरो बाणो हृष्टो युद्धाय निर्ययौ ।। २२ ।।
स स्वसैन्यं समाहूय संयुक्तः साष्टभिर्गणैः ।।
इष्टिं सांग्रामिकां कृत्वा दृष्ट्वा सांग्रामिकं मधु ।। २३ ।।
ककुभां मंगलं सर्वं संप्रेक्ष्य प्रस्थितोऽभवत् ।।
महोत्साहो महावीरो बलिपुत्रो महारथः ।। २४ ।।
इति हृत्कमले कृत्वा कः कस्मादागमिष्यति ।।
योद्धा रणप्रियो यस्तु नानाशस्त्रास्त्रपारगः ।। २५ ।।
यस्तु बाहुसहस्रं मे छिनत्त्वनलकाष्ठवत् ।।
तथा शस्त्रैर्महातीक्ष्णैश्च्छिनद्मि शतशस्त्विह ।। २६ ।।
एतस्मिन्नंतरे कालः संप्राप्तश्शंकरेण हि ।।
यत्र सा बाणदुहिता सुजाता कृतमंगला ।।२७।।
माधवं माधवे मासि पूजयित्वा महानिशि ।।
सुप्ता चांतः पुरे गुप्ते स्त्रीभावमुपलंभिता ।। २८ ।।
गौर्या संप्रेषितेनापि व्याकृष्टा दिव्यमायया ।।
कृष्णात्मजात्मजेनाथ रुदंती सा ह्यनाथवत् ।। २९ ।।
स चापि तां बलाद्भुक्त्वा पार्वत्याः सखिभिः पुनः ।।
नीतस्तु दिव्ययोगेन द्वारकां निमिषांतरात् ।। 2.5.52.३० ।।
मृदिता सा तदोत्थाय रुदंती विविधा गिरः ।।
सखीभ्यः कथयित्वा तु देहत्यागे कृतक्षणा ।।३१।।
सख्या कृतात्मनो दोषं सा व्यास स्मारिता पुनः।।
सर्वं तत्पूर्ववृत्तांतं ततो दृष्ट्वा च सा भवत्।।३२।।
अब्रवीच्चित्रलेखां च ततो मधुरया गिरा ।।
ऊषा बाणस्य तनया कुंभांडतनयां मुने ।।३३।।
ऊषोवाच ।।
सखि यद्येष मे भर्ता पार्वत्या विहितः पुरा ।।
केनोपायेन ते गुप्तः प्राप्यते विधिवन्मया ।। ३४ ।।
कस्मिन्कुले स वा जातो मम येन हृतं मनः ।।
इत्युषावचनं श्रुत्वा सखी प्रोवाच तां तदा ।। ३५ ।।
चित्रलेखोवाच ।।
त्वया स्वप्ने च यो दृष्टः पुरुषो देवि तं कथम् ।।
अहं संमानयिष्यामि न विज्ञातस्तु यो मम ।।३६।।
दैत्यकन्या तदुक्ते तु रागांधा मरणोत्सुका ।।
रक्षिता च तया सख्या प्रथमे दिवसे ततः ।।३७।।
पुनः प्रोवाच सोषा वै चित्रलेखा महामतिः ।।
कुंभांडस्य सुता बाणतनयां मुनिसत्तम ।३८।।
चित्रलेखोवाच ।।
व्यसनं तेऽपकर्षामि त्रिलोक्यां यदि भाष्यते।।
समानेष्ये नरं यस्ते मनोहर्ता तमादिश ।।३९।।
सनत्कुमार उवाच ।।
इत्युक्त्वा वस्त्रपुटके देवान्दैत्यांश्च दानवान् ।।
गन्धर्वसिद्धनागांश्च यक्षादींश्च तथालिखत् ।। 2.5.52.४० ।।
तथा नरांस्तेषु वृष्णीञ्शूरमानकदुंदुभिम् ।।
व्यलिखद्रामकृष्णौ च प्रद्युम्नं नरसत्तमम् ।। ४१ ।।
अनिरुद्धं विलिखितं प्राद्युम्निं वीक्ष्य लज्जिता ।।
आसीदवाङ्मुखी चोषा हृदये हर्षपूरिता ।। ४२ ।।
ऊषा प्रोवाच चौरोऽसौ मया प्राप्तस्तु यो निशि ।।
पुरुषः सखि येनाशु चेतोरत्नं हृतं मम।।४३।।
यस्य संस्पर्शनादेव मोहिताहं तथाभवम् ।।
तमहं ज्ञातुमिच्छामि वद सर्वं च भामिनि ।। ४४ ।।
कस्यायमन्वये जातो नाम किं चास्य विद्यते ।।
इत्युक्ता साब्रवीन्नाम योगिनी तस्य चान्वयम् ।। ४५ ।।
सर्वमाकर्ण्य सा तस्य कुलादि मुनिसत्तम ।।
उत्सुका बाणतनया बभाषे सा तु कामिनी ।। ४६ ।।
ऊषोवाच ।।
उपायं रचय प्रीत्या तत्प्राप्त्यै सखि तत्क्षणात् ।।
येनोपायेन तं कांतं लभेयं प्राणवल्लभम् ।। ४७ ।।
यं विनाहं क्षणं नैकं सखि जीवितुमुत्सहे ।।
तमानयेह सद्यत्नात्सुखिनीं कुरु मां सखि ।। ४८ ।।
सनत्कुमार उवाच ।।
इत्युक्ता सा तथा बाणात्मजया मंत्रिकन्यका ।।
विस्मिताभून्मुनिश्रेष्ठ सुविचारपराऽभवत् ।। ४९ ।।
ततस्सखीं समाभाष्य चित्रलेखा मनोजवा ।।
बुद्ध्वा तं कृष्णपौत्रं सा द्वारकां गंतुमुद्यता ।। 2.5.52.५० ।।
ज्येष्ठकृष्णचतुर्दश्यां तृतीये तु गतेऽहनि ।।
आप्रभातान्मुहूर्ते तु संप्राप्ता द्वारकां पुरीम् ।। ५१ ।।
एकेन क्षणमात्रेण नभसा दिव्ययोगिनी ।।
ततश्चांतःपुरोद्याने प्राद्युम्निर्ददृशे तया ।। ५२ ।।
क्रीडन्नारीजनैस्सार्द्धं प्रपिबन्माधवी मधु ।।
सर्वांगसुन्दरः श्यामः सुस्मितो नवयौवनः ।। ५३ ।।
ततः खट्वां समारूढमंधकारपटेन सा ।।
आच्छादयित्वा योगेन तामसेन च माधवम् ।। ५४ ।।
ततस्सा मूर्ध्नि तां खट्वां गृहीत्वा निमिषांतरात् ।।
संप्राप्ता शोणितपुरं यत्र सा बाणनंदिनी ।। ५५ ।।
कामार्ता विविधान्भावाञ्चकारोन्मत्तमानसा ।।
आनीतमथ तं दृष्ट्वा तदा भीता च साभवत् ।। ५६ ।।
अंतःपुरे सुगुप्ते च नवे तस्मिन्समागमे ।।
यावत्क्रीडितुमारब्धं तावज्ज्ञातं च तत्क्षणात् ।। ५७ ।।
अंतःपुरद्वारगतैर्वेत्रजर्जरपाणिभिः ।।
इंगितैरनुमानैश्च कन्यादौःशील्यमाचरन् ।। ५८ ।।
स चापि दृष्टस्तैस्तत्र नरो दिव्यवपुर्धरः ।।
तरुणो दर्शनीयस्तु साहसी समरप्रियः ।। ५९ ।।
तं दृष्ट्वा सर्वमाचख्युर्बाणाय बलिसूनवे ।।
पुरुषास्ते महावीराः कन्यान्तःपुररक्षकाः ।। 2.5.52.६० ।।
द्वारपाला ऊचुः ।।
देव कश्चिन्न जानीते गुप्तश्चांतःपुरे बलात् ।।
स कस्तु तव कन्यां वै स्वयंग्राहादधर्षयत् ।। ६१ ।।
दानवेन्द्र महाबाहो पश्यपश्यैनमत्र च ।।
यद्युक्तं स्यात्तत्कुरुष्व न दुष्टा वयमित्युत ।। ६२ ।।
सनत्कुमार उवाच ।।
तेषां तद्वचनं श्रुत्वा दानवेन्द्रो महाबलः ।।
विस्मितोभून्मुनिश्रेष्ठ कन्यायाः श्रुतदूषणः ।। ६३ ।।
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहि तायां पंचमे युद्धखण्डे ऊषाचरित्रवर्णनं नाम द्विपञ्चाशत्तमोऽध्यायः ।। ५२ ।।