शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः ५ (युद्धखण्डः)/अध्यायः ३४

विकिस्रोतः तः
← अध्यायः ३३ शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः ५ (युद्धखण्डः)
अध्यायः ३४
वेदव्यासः
अध्यायः ३५ →

व्यास उवाच ।।
विधितात महाबुद्धे मुने जीव चिरं समाः ।।
कथितं सुमहच्चित्रं चरितं चन्द्रमौलिनः ।।१।।
शिवदूते गते तत्र शङ्खचूडश्च दानवः ।।
किं चकार प्रतापी स तत्त्वं वद सुविस्तरम् ।। २ ।।
सनत्कुमार उवाच ।।
अथ दूते गते तत्र शंखचूडः प्रतापवान् ।।
उवाच तुलसीं वार्तां गत्वाभ्यंतरमेव ताम् ।। ३ ।।
शङ्खचूड उवाच ।।
शम्भुदूतमुखाद्देवि युद्धायाहं समुद्यतः ।।
तेन गच्छाम्यहं योद्धुं शासनं कुरु मे ध्रुवम् ।। ४ ।।
इत्येवमुक्त्वा स ज्ञानी नानाबोधनतः प्रियाम्।।
क्रीडां चकार हर्षेण तमनादृत्य शंकरम् ।। ५ ।।
तौ दम्पती चिक्रीडाते निमग्नौ सुखसागरे ।।
नानाकामकलाभिश्च निशि चाटुशुतैरपि ।। ६ ।।
ब्राह्मे मुहूर्त उत्थाय प्रातःकृत्यं विधाय च ।।
नित्यकार्यं च कृत्वादौ ददौ दानमनंतकम् ।। ७ ।।
पुत्रं कृत्वा च राजेन्द्रं सर्वेषु दान वेषु च ।।
पुत्रे समर्प्य भार्यां च स राज्यं सर्वसंपदम् ।। ८ ।।
प्रियामाश्वासयामास स राजा रुदतीं पुनः ।।
निषेधतीं च गमनं नाना वार्तां प्रकथ्य च ।। ९ ।
निजसेनापतिं वीरं समाहूय समादृतः ।।
आदिदेश स सनद्धस्संग्रामं कर्तुऽमुद्यतः ।। 2.5.34.१० ।।
शंखचूड उवाच।।
अद्य सेनापते वीरास्सर्वे समरशालिनः ।।
संनद्धाखिलकर्माणो निर्गच्छंतु रणाय च ।। ११ ।।
दैत्याश्च दानवाः शूरा षडशीतिरुदा युधाः ।।
कंकानां बलिनां शीघ्रं सेना निर्यांतु निर्भयाः ।। १२ ।।
पञ्चाशदसुराणां हि निर्गच्छंतु कुलानि वै ।।
कोटिवीर्याणि युद्धार्थं शम्भुना देवपक्षिणा ।। १३ ।।
संनद्धानि च धौम्राणां कुलानि च शतं द्रुतम् ।।
निर्गच्छंतु रणार्थं हि शम्भुना मम शासनात् ।। १४ ।।
कालकेयाश्च मौर्याश्च दौर्हृदाः कालकास्तथा ।।
सज्जा निर्यान्तु युद्धाय रुद्रेण मम शासनात् ।। १५ ।।
सनत्कुमार उवाच ।।
इत्याज्ञाप्यासुरपतिर्दानवेन्द्रो महाबलः ।।
निर्जगाम महासैन्यः सहस्रैबहुभिर्वृतः ।। १६ ।।
तस्य सेनापतिश्चैव युद्धशास्त्रविशारदः ।।
महारथो महावीरो रथिनां प्रवरो रणे ।। १७ ।।
त्रिलक्षाक्षौहिणीयुक्तो मांडल्यं च चकार ह ।।
बहिर्बभूव शिबिराद्रणे वीरभयङ्करः ।।१८।।
रत्नेन्द्रं सारनिर्माणं विमानमभिरुह्य सः ।।
गुरुवर्गं पुरस्कृत्य रणार्थं प्रययौ किल।।।।।।
पुष्पभद्रानदीतीरे यत्राक्षयवटः शुभः ।।
सिद्धाश्रमे च सिद्धानां सिद्धिक्षेत्रं सुसिद्धिदम्।।2.5.34.२०।।
कपिलस्य ततः स्थानं पुण्यक्षेत्रे च भारते ।।
पश्चिमोदधिपूर्वे च मलयस्य हि पश्चिमे।।२१।।
श्रीशैलोत्तरभागे च गंधमादनदक्षिणे ।।
पंचयोजनविस्तीर्णं दैर्घ्ये शतगुणस्तथा।।२२।।
शुद्धस्फटिकसंकाशा भारते च सुपुण्यदा।।
पुष्पभद्रा नदी रम्या जलपूर्णा सरस्वती।।२३।
लवणोदधिप्रिया भार्या शश्वत्सौभाग्यसं युता ।।
सरस्वतीसंश्रिता च निर्गता सा हिमालयात् ।।२४।।
गोमंतं वामतः कृत्वा प्रविष्टा पश्चिमोदधौ ।।
तत्र गत्वा शंखचूडः शिव सेनां ददर्श ह ।।२५।।
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखंडे शंखचूडयात्रावर्णनं नाम चतुस्त्रिंशोऽध्यायः ।। ३४ ।।