शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः ५ (युद्धखण्डः)/अध्यायः ३५

विकिस्रोतः तः
← अध्यायः ३४ शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः ५ (युद्धखण्डः)
अध्यायः ३५
वेदव्यासः
अध्यायः ३६ →

सनत्कुमार उवाच ।।
तत्र स्थित्वा दानवेन्द्रो महान्तं दानवेश्वरम् ।।
दूतं कृत्वा महाविज्ञं प्रेषयामास शंकरम् ।। १ ।।
स तत्र गत्वा दूतश्च चन्द्रभालं ददर्श ह ।।
वटमूले समासीनं सूर्यकोटिसमप्रभम् ।।२।।
कृत्वा योगासनं दृष्ट्या मुद्रायुक्तं च सस्मितम् ।।
शुद्धस्फटिकसंकाशं ज्वलंतं ब्रह्मतेजस ।। ३ ।।
त्रिशूलपट्टिशधरं व्याघ्रचर्मांबरावृतम् ।।
भक्तमृत्युहरं शांतं गौरीकान्तं त्रिलोचनम् ।। ४ ।।
तपसां फलदातारं कर्त्तारं सर्वसंपदाम् ।।
आशुतोषं प्रसन्नास्य भक्तानुग्रहकारकम् ।।५।।
विश्वनाथं विश्वबीजं विश्वरूपं च विश्वजम् ।।
विश्वंभरं विश्वकरं विश्वसंहारकारणम् ।।६।।
कारणं कारणानां च नरकार्णवतारणम् ।।
ज्ञानप्रदं ज्ञानबीजं ज्ञानानन्दं सनातनम् ।।७।।
अवरुह्य रथाद् दूतस्तं दृष्ट्वा दानवेश्वरः।।
शंकरं सकुमारं च शिरसा प्रणनाम सः।।८।।
वामतो भद्रकाली च स्कंदं तत्पुरतः स्थितम् ।।
लोकाशिषं ददौ तस्मै काली स्कंदश्च शंकरः ।।९।।
अथासौ शंखचूडस्य दूतः परमशास्त्रवित् ।।
उवाच शंकरं नत्वा करौ बद्ध्वा शुभं वचः।।2.5.35.१०।।
।। दूत उवाच ।।
शंखचूडस्य दूतोऽहं त्वत्सकाशमिहागतः ।।
वर्तते ते किमिच्छाद्य तत्त्वं ब्रूहि महेश्वर ।। ११ ।।
सनत्कुमार उवाच।।
इति श्रुत्वा च वचनं शंखचूडस्य शंकरः ।।
प्रसन्नात्मा महादेवो भगवांस्तमुवाच ह।।१२।।
महादेव उवाच ।।
शृणु दूत महाप्राज्ञ वचो मम सुखावहम् ।।
कथनीयमिदं तस्मै निर्विवादं विचार्य च ।।१३।।
विधाता जगतां ब्रह्मा पिता धर्मस्य धर्मवित् ।।
मरीचिस्तस्य पुत्रश्च कश्यपस्तत्सुतः स्मृतः ।। १४ ।।
दक्षः प्रीत्या ददौ तस्मै निजकन्यास्त्रयोदश ।।
तास्वेका च दनुस्साध्वी तत्सौभाग्यविवर्द्धिनी ।।१५।।
चत्वारस्ते दनोः पुत्रा दानवास्तेजसोल्बणाः ।।
तेष्वेको विप्रचित्तिस्तु महाबलपराक्रमः ।।१६।।
तत्पुत्रो धार्मिको दंभो दानवेन्द्रो महामतिः ।।
तस्य त्वं तनयः श्रेष्ठो धर्मात्मा दानवेश्वरः।।१७।।
पुरा त्वं पाषर्दो गोपो गोपेष्वेव च धार्मिकः ।।
अधुना राधिकाशापाज्जातस्त्वं दानवेश्वरः ।।१८।।
दानवीं योनिमायातस्तत्त्वतो न हि दानवः ।।
निजवृतं पुरा ज्ञात्वा देववैरं त्यजाधुना ।। १९ ।।
द्रोहं न कुरु तैस्सार्द्धं स्वपदं भुंक्ष्व सादरम् ।।
नाधिकं सविकारं च कुरु राज्यं विचार्य च ।। 2.5.35.२० ।।
देहि राज्यं च देवानां मत्प्रीतिं रक्ष दानव ।।
निजराज्ये सुखं तिष्ठ तिष्ठंतु स्वपदे सुराः ।। २१ ।।
अलं भूतविरोधेन देवद्रोहेण किं पुनः ।।
कुलीनाश्शुद्धकर्माणः सर्वे कश्यपवंशजाः ।। २२ ।।
यानि कानि च पापानि ब्रह्महत्या दिकानि च ।।
ज्ञातिद्रोहजपापस्य कलां नार्हंति षोडशीम् ।। २३ ।।
सनत्कुमार उवाच ।।
इत्यादिबहुवार्त्तां च श्रुतिस्मृतिपरां शुभाम् ।।
प्रोवाच शंकरस्तस्मै बोधयन् ज्ञानमुत्तमम् ।। २४ ।।
शिक्षितश्शंखचूडेन स दूतस्तर्कवित्तम ।।
उवाच वचनं नम्रो भवितव्यविमोहितः ।। २५ ।।
दूत उवाच ।।
त्वया यत्कथितं देव नान्यथा तत्तथा वचः ।।
तथ्यं किंचिद्यथार्थं च श्रूयतां मे निवेदनम् ।। २६ ।।
ज्ञातिद्रोहे महत्पापं त्वयोक्तमधुना च यत् ।।
तत्किमीशासुराणां च न सुराणां वद प्रभो ।।२७।।
सर्वेषामिति चेत्तद्वै तदा वच्मि विचार्य च ।।
निर्णयं ब्रूहि तत्राद्य कुरु संदेहभंजनम् ।। २८ ।।
मधुकैटभयोर्दैत्यवरयोः प्रलयार्णवे ।।
शिरश्छेदं चकारासौ कस्माच्चक्री महेश्वर ।। २९ ।।
त्रिपुरैस्सह संयुद्धं भस्मत्वकरणं कुतः ।।
भवाञ्चकार गिरिश सुरपक्षीति विश्रुतम् ।। 2.5.35.३० ।।
गृहीत्वा तस्य सर्वस्वं कुतः प्रस्थापितो बलिः ।।
सुतलादि समुद्धर्तुं तद्द्वारे च गदाधरः ।। ३१ ।।
सभ्रातृको हिरण्याक्षः कथं देवैश्च हिंसितः ।।
शुंभादयोऽसुराश्चैव कथं देवैर्निपातिताः ।। ३२ ।।
पुरा समुद्रमथने पीयूषं भक्षितं सुरैः ।।
क्लेशभाजो वयं तत्र ते सर्वे फलभोगिनः।।३३।।
क्रीडाभांडमिदं विश्वं कालस्य परमात्मनः।।
स ददाति यदा यस्मै तस्यै तस्यैश्वर्यं भवे त्तदा ।।३४।।
देवदानवयोर्वैरं शश्वनैमित्तिकं सदा ।।
पराजयो जयस्तेषां कालाधीनः क्रमेण च ।। ३५ ।।
तवानयोर्विरोधे च गमनं निष्फलं भवेत् ।।
समसंबंधिनां तद्वै रोचते नेश्वरस्य ते ।। ३६ ।।
सुरासुराणां सर्वेषामीश्वरस्य महात्मनः ।।
इयं ते रहिता लज्जा स्पर्द्धास्माभिस्सहाधुना ।। ३७ ।।
यतोधिका चैव कीर्तिर्हानिश्चैव पराजये ।।
तवैतद्विपरीतं च मनसा संविचार्य ताम् ।।३८।।
सनत्कुमार उवाच ।।
इत्येतद्वचनं श्रुत्वा संप्रहस्य त्रिलोचनः।।
यथोचितं च मधुरमुवाच दानवेश्वरम् ।।३९।।
महेश उवाच ।।
वयं भक्तपराधीना न स्वतंत्राः कदापि हि ।।
तदिच्छया तत्कर्माणो न कस्यापि च पक्षिणः ।।2.5.35.४०।।
पुरा विधिप्रार्थनया युद्धमादौ हरेरपि ।।
मधुकैटभयोर्देत्यवरयोः प्रलयार्णवे ।। ४१ ।।
देवप्रार्थनया तेन हिरण्यकशिपोः पुरा ।।
प्रह्रादार्थं वधोऽकारि भक्तानां हितकारिणा ।।४२।।
त्रिपुरैस्सह संयुद्धं भस्मत्वकरणं ततः ।।
देवप्रार्थनयाकारि मयापि च पुरा श्रुतम् ।। ४३ ।।
सर्वेश्वर्यास्सर्वमातुर्देवप्रार्थनया पुरा ।।
आसीच्छुंभादिभिर्युद्धं वधस्तेषां तया कृतः ।। ४४ ।।
अद्यापि त्रिदशास्सर्वे ब्रह्माणं शरणं ययुः ।।
स सदेवो हरिर्मां च देवश्शरणमागतः ।। ४५ ।।
हरिब्रह्मादिकानां च प्रार्थनावशतोप्यहम् ।।
सुराणामीश्वरो दूत युद्धार्थमगमं खलु ।। ४६ ।।
पार्षदप्रवरस्त्वं हि कृष्णस्य च महात्मनः ।।
ये ये हताश्च दैतेया नहि केपि त्वया समाः ।। ४७ ।।
का लज्जा महती राजन् मम युद्धे त्वया सह ।।
देवकार्यार्थमीशोहं विनयेन च प्रेषितः ।। ४८ ।।
गच्छ त्वं शंखचूडे वै कथनीयं च मे वचः ।।
स च युक्तं करोत्वत्र सुरकार्यं करोम्यहम् ।। ४९ ।।
इत्युक्त्वा शंकरस्तत्र विरराम महेश्वरः ।।
उत्तस्थौ शंखचूडस्य दूतोऽगच्छत्तदंतिकम् ।।2.5.35.५०।।
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखंडे शंखचूडवधे शिवदूतसंवादो नाम पंचत्रिंशोऽध्यायः ।। ३५ ।।