शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः ५ (युद्धखण्डः)/अध्यायः ३३

विकिस्रोतः तः
← अध्यायः ३२ शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः ५ (युद्धखण्डः)
अध्यायः ३३
वेदव्यासः
अध्यायः ३४ →

सनत्कुमार उवाच ।।
तस्य तद्वाक्यमाकर्ण्य सुरराट् ततः ।।
सक्रोधः प्राह गिरिशो वीरभद्रादिकान्गणान् ।। १ ।।
रुद्र उवाच ।।
हे वीरभद्र हे नंदिन्क्षेत्रपालष्टभैरवाः ।।
सर्वे गणाश्च सन्नद्धास्सायुधा बलशालिनः ।। २ ।।
कुमाराभ्यां सहैवाद्य निर्गच्छंतु ममाज्ञया।।
स्वसेनया भद्रकाली निर्गच्छतु रणाय च।।
शंखचूडवधार्थाय निर्गच्छाम्यद्य सत्वरम् ।।।। ३ ।।
सनत्कुमार उवाच ।।
इत्याज्ञाप्य महेशानो निर्ययौ सैन्यसंयुतः ।।
सर्वे वीरगणास्तस्यानु ययुस्संप्रहर्षिताः ।। ४ ।।
एतस्मिन्नंतरे स्कंदगणेशौ सर्वसैन्यपौ ।।
यततुर्मुदितौ नद्धौ सायुधौ च शिवांतिके ।।५।।
वीरभद्रश्च नन्दी च महाकालस्सुभद्रकः ।।
विशालाक्षश्च बाणश्च पिंगलाक्षो विकंपनः ।। ६ ।। ।।
विरूपो विकृतिश्चैव मणिभद्रश्च बाष्कलः ।।
कपिलाख्यो दीर्घदंष्द्रो विकरस्ताम्रलोचनः ।। ७ ।।
कालंकरो बलीभद्रः कालजिह्वः कुटीचरः ।।
बलोन्मत्तो रणश्लाघ्यो दुर्जयो दुर्गमस्तथा ।।८।।
इत्यादयो गणेशानास्सैन्यानां पतयो वराः ।।
तेषां च गणनां वच्मि सावधानतया शृणु ।। ९ ।।
शंखकर्णः कोटिगणैर्युतः परविमर्दकः ।।
दशभिः केकराक्षश्च विकृतोऽष्टाभिरेव च ।। 2.5.33.१० ।।
चतुष्षष्ट्या विशाखश्च नवभिः पारियात्रिकः ।।
षड्भिस्सर्वान्तकः श्रीमांस्त थैव विकृताननः ।। ११ ।।
जालको हि द्वादशभिः कोटिभिर्गणपुंगवः ।।
सप्तभिस्समदः श्रीमान्दुन्दुभोऽष्टाभिरेव च ।। १२ ।।
पंचभिश्च करालाक्षः षड्भिस्संदारको वरः ।।
कोटिकोटिभिरेवेह कंदुकः कुंडकस्तथा ।। १३ ।।
विष्टंभोऽष्टाभिरेवेह गणपस्सर्वस त्तमः ।।
पिप्पलश्च सहस्रेण संनादश्च तथाविधः ।।१४।।
आवेशनस्तथाष्टाभिस्त्वष्टभिश्चन्द्रतापनः ।।
महाकेशः सहस्रेण कोटीनां गणपो वृतः ।। १५ ।।
कुंडी द्वादशभिर्वीरस्तथा पर्वतकश्शुभः ।।
कालश्च कालकश्चैव महाकालश्शतेन वै ।। १६ ।।
अग्निकश्शत कोट्या च कोट्याग्निमुख एव च ।।
आदित्यो ह्यर्द्धकोट्या च तथा चैवं घनावहः ।। १७ ।।
सनाहश्च शतेनैव कुमुदः कोटिभिस्तथा ।।
अमोघः कोकिलश्चैव शतकोट्या सुमंत्रकः ।। १८ ।।
काकपादः कोटिषष्ट्या षष्ट्या संतानकस्तथा ।।
महाबलश्च नवभिः पञ्चभिर्मधुपिंगल ।। १९ ।।
नीलो नवत्या देवेशः पूर्णभद्रस्तथैव च ।।
कोटीनां चैव सप्तानां चतुर्वक्त्रो महाबलः ।। 2.5.33.२० ।।
कोटिकोटिसहस्राणां शतैर्विंशतिभिस्तथा ।।
तत्राजग्मुस्तथा वीरास्ते सर्वे संगरोत्सवे ।। २१ ।।
भूतकोटिसहस्रेण प्रमथैर्कोटिभि स्त्रिभिः ।।
वीरभद्रश्चतुष्षष्ट्या लोमजानां त्रिकोटिभिः ।।२२।।
काष्ठारूढश्चतुःषष्ट्या सुकेशो वृषभस्तथा ।।
विरूपाक्षश्च भगवांश्चतुष्षष्ट्या सनातनः ।। २३ ।।
तालकेतुः षडास्यश्च पंचास्यश्च प्रतापवान् ।।
संवर्तकस्तथा चैत्रो लंकुलीशस्स्वयं प्रभुः ।। २४ ।।
लोकांतकश्च दीप्तात्मा तथा दैत्यांतकः प्रभुः ।।
देवो भृङ्गीरिटिः श्रीमान्देवदेवप्रियस्तथा ।।२५।।
अशनिर्भानुकश्चैव चतुः षष्ट्या सहस्रशः ।।
कंकालः कालकः कालो नन्दी सर्वान्तकस्तथा ।।२६।।
एते चान्ये च गणपा असंख्याता महाबलाः।।
युद्धार्थं निर्ययुः प्रीत्या शंखचूडेन निर्भयाः ।। २७ ।।
सर्वे सहस्रहस्ताश्च जटामुकुटधारिणः ।।
चन्द्ररेखावतंसाश्च नीलकंठास्त्रिलोचनाः ।।२८।।
रुद्राक्षाभरणास्सर्वे तथा सद्भस्मधारिणः ।।
हारकुंडलकेयूरमुकुटाद्यैरलंकृताः ।। २९ ।।
ब्रह्मेन्द्रविष्णुसंकाशा अणिमादिगुणैर्वृताः ।।
सूर्यकोटिप्रतीकाशाः प्रवीणा युद्धकर्मणि ।।2.5.33.३०।।
पृथिवीचारिणः केचित्केचित्पातालचारिणः ।।
केचिद्व्योमचराः केचित्सप्तस्वर्गचरा मुने ।। ३१ ।।
किं बहूक्तेन देवर्षे सर्वलोकनिवासिनः ।।
ययुश्शिवगणास्सर्वे युद्धार्थं दानवैस्सह ।।३२।।
अष्टौ च भैरवा रौद्रा रुद्रा श्चैकादशाशु ये।।
वसवोऽष्टौ वासवश्चादित्या द्वादश ते द्रुतम्।।३३।।
हुताशनश्च चन्द्रश्च विश्वकर्माश्विनौ च तौ ।।
कुबेरश्च यमश्चैव निर्ऋतिर्नलकूबरः ।। ३४ ।।
वायुश्च वरुणश्चैव बुधश्च मंगलश्च वै ।।
ग्रहाश्चान्ये महेशेन कामदेवश्च वीर्यवान् ।। ३१ ।।
उग्रदंष्ट्रश्चोग्रदण्डः कोरटः कोटभस्तथा ।।
स्वयं शतभुजा देवी भद्रकाली महेश्वरी ।। ३६ ।।
रत्नेन्द्रसारनिर्माणविमानोपरि संस्थिता।। ।
रक्तवस्त्रपरीधाना रक्तमाल्यानुलेपना ।।३७।।
नृत्यंती च हसंती च गायंती सुस्वरं मुदा ।।
अभयं ददती स्वेभ्यो भयं चारिभ्य एव सा।।३८।।
बिभ्रती विकटां जिह्वां सुलोलां योजनायताम् ।।
शंखचक्रगदापद्मखङ्गचर्मधनुश्शरान्।। ३९ ।।
खर्परं वर्तुलाकारं गंभीरं योजनायतम्।।
त्रिशूलं गगनस्पर्शिं शक्तिं च योजनायताम् ।। 2.5.33.४० ।।
मुद्गरं मुसलं वक्त्रं खङ्गं फलकमुल्बणम् ।।
वैष्णवास्त्रं वारुणास्त्रं वायव्यं नागपाशकम् ।।४१।।
नारायणास्त्रं गांधर्वं ब्रह्मास्त्रं गारुडं तथा ।।
पार्जन्यं च पाशुपतं जृंभणास्त्रं च पार्वतम्।।४२।।
महावीरं च सौरं च कालकालं महानलम् ।।
महेश्वरास्त्रं याम्यं च दंडं संमोहनं तथा ।। ४३ ।।
समर्थमस्त्रकं दिव्यं दिव्यास्त्रं शतकं परम्।।
बिभ्रती च करैस्सर्वैरन्यान्यपि च सा तदा ।। ४४ ।।
आगत्य तस्थौ सा तत्र योगिनीनां त्रिकोटिभिः ।।
सार्द्धं च डाकिनीनां वै विकटानां त्रिकोटिभिः ।। ४५ ।।
भूतप्रेतपिशाचाश्च कूष्माण्डा ब्रह्मराक्षसाः ।।
वेताला राक्षसाश्चैव यक्षाश्चैव सकिन्नराः ।।४६।।
तश्चैवाभिवृतः स्कंदः प्रणम्य चन्द्रशेखरम् ।।
पितुः पार्श्वे सहायो यः समुवास तदाज्ञया ।। ४७ ।।
अथ शम्भुस्समानीय स्वसैन्यं सकलं तदा।।
युद्धार्थमगमद्रुद्रश्शंङ्खचूडेन निर्भयः ।। ४८ ।।
चन्द्रभागानदीतीरे वटमूले मनोहरे ।।
तत्र तस्थौ महादेवो देवनिस्ता रहेतवे ।। ४९ ।।
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे शङ्खचूडवधे महादेवयुद्धयात्रावर्णनं नाम त्रय स्त्रिंशत्तमोऽध्यायः ।। ३३ ।।