शतपथब्राह्मणम्/काण्डम् १४/अध्यायः ६/ब्राह्मणम् ०२

विकिस्रोतः तः

आर्तभागब्राह्मणं वा जारत्कारवब्राह्मणम्

अथ हैनं जारत्कारव आर्तभागः पप्रच्छ। याज्ञवल्क्येति होवाच कति ग्रहाः कत्यतिग्रहा इत्यष्टौ ग्रहा अष्टावतिग्रहा ये तेऽष्टौ ग्रहा अष्टावतिग्रहाः कतमे त इति - १४.६.२.१

प्राणो वै ग्रहः। सोऽपानेनातिग्रहेण गृहीतोऽपानेन हि गन्धाञ्जिघ्रति - १४.६.२.२

जिह्वा वै ग्रहः। स रसेनातिग्रहेण गृहीतो जिह्वया हि रसान्विजानाति - १४.६.२.३

वाग्वै ग्रहः। स नाम्नाऽतिग्रहेण गृहीतो वाचा हि नामान्यभिवदति - १४.६.२.४

चक्षुर्वै ग्रहः। स रूपेणातिग्रहेण गृहीतश्चक्षुषा हि रूपाणि पश्यति - १४.६.२.५

श्रोत्रं वै ग्रहः। स शब्देनातिग्रहेण गृहीतः श्रोत्रेण हि शब्दाञ्छृणोति - १४.६.२.६

मनो वै ग्रहः। स कामेनातिग्रहेण गृहीतो मनसा हि कामान्कामयते - १४.६.२.७

हस्तौ वै ग्रहः। स कर्मणातिग्रहेण गृहीतो हस्ताभ्यां हि कर्म करोति - १४.६.२.८

त्वग्वै ग्रहः। स स्पर्शेनातिग्रहेण गृहीतस्त्वचा हि स्पर्शान्वेदयत इत्यष्टौ ग्रहाऽअष्टावतिग्रहाः - १४.६.२.९

याज्ञवल्क्येति होवाच। यदिदं सर्वं मृत्योरन्नं का स्वित्सा देवता यस्या मृत्युरन्नमित्यग्निर्वै मृत्युः सोऽपामन्नमप पुनर्मृत्युं जयति - १४.६.२.१०

याज्ञवल्क्येति होवाच। यत्रायं पुरुषो म्रियते किमेनं न जहातीति नामेत्यनन्तं वै नामानन्ता विश्वे देवा अनन्तमेव स तेन लोकं जयति - १४.६.२.११

याज्ञवल्क्येति होवाच। यत्रायं पुरुषो म्रियत उदस्मात्प्राणाः क्रामन्त्याहो नेति नेति होवाच याज्ञवल्क्योऽत्रैव समवनीयन्ते स उच्छ्वयत्याध्मायत्याध्मातो मृतः शेते - १४.६.२.१२

याज्ञवल्क्येति होवाच। यत्रास्य पुरुषस्य मृतस्याग्निं वागप्येति वातम्प्राणश्चक्षुरादित्यं मनश्चन्द्रं दिशः श्रोत्रं पृथिवीं शरीरमाकाशमात्मौषधीर्लोमानि वनस्पतीन्केशा अप्सु लोहितं च रेतश्च निधीयते क्वायं तदा पुरुषो भवतीत्याहर सौम्य हस्तम् - १४.६.२.१३

आर्तभागेति होवाच। आवमेवैतद्वेदिष्यावो न नावेतत्सजन इति तौ होत्क्रम्य मन्त्रयाञ्चक्रतुस्तौ ह यदूचतुः कर्म हैव तदूचतुरथ ह यत्प्रशशंसतुः कर्म हैव तत्प्रशशंसतुः पुण्यो वै पुण्येन कर्मणा भवति पापः पापेनेति ततो ह जारत्कारव आर्तभाग उपरराम - १४.६.२.१४