शतपथब्राह्मणम्/काण्डम् १३/अध्यायः ३/ब्राह्मण ४

विकिस्रोतः तः

१३.३.४

सर्वाभ्यो वै देवताभ्योऽश्व आलभ्यते यत्प्राजापत्यं कुर्याद्या देवता अपिभागास्ता
भागधेयेन व्यर्धयेच्छादं दद्भिरवकां दन्तमूलैरित्याज्यमवदानी कृत्वा प्रत्याख्यायं देवताभ्य आहुतीर्जुहोति या एव देवता अपिभागास्ता भागधेयेन समर्धयत्यरण्येऽनूच्यान्हुत्वा द्यावापृथिव्यामुत्तमामाहुतिं जुहोति द्यावापृथिव्योर्वै सर्वा देवताः प्रतिष्ठितास्ता एवैतत्प्रीणाति देवासुराः संयत्ता आसन् - १३.३.४.१

तेऽब्रुवन् अग्नयः स्विष्टकृतोऽश्वस्य वयमुद्धारमुद्धरामहै तेनासुरानभिभविष्याम इति ते लोहितमुदहरन्त भ्रातृव्याभिभूत्यै यत्स्विष्टकृद्भ्यो लोहितं जुहोति भ्रातृव्याभिभूत्यै भवत्यात्मना परास्य द्विषन्भ्रातृव्यो भवति य एवं वेद - १३.३.४.२

गोमृगकण्ठेन प्रथमामाहुतिं जुहोति पशवो वै गोमृगा रुद्रः स्विष्टकृत्पशूनेव रुद्रादन्तर्दधाति तस्माद्यत्रैषाऽश्वमेध आहुतिर्हूयते न तत्र रुद्रः पशूनभिमन्यते - १३.३.४.३

अश्वशफेन द्वितीयामाहुतिं जुहोति पशवो वा एकशफा रुद्रः स्विष्टकृत्पशूनेव रुद्रादन्तर्दधाति तस्माद्यत्रैषाऽश्वमेध आहुतिर्हूयते न तत्र रुद्रः पशूनभिमन्यते - १३.३.४.४

अयस्मयेन चरुणा तृतीयामाहुतिं जुहोति आयास्या वै प्रजा रुद्रः स्विष्टकृत्प्रजा एव
रुद्रादन्तर्दधाति तस्माद्यत्रैषाऽश्वमेध आहुतिर्हूयते न तत्र रुद्रः प्रजा अभिमन्यते - १३.३.४.५