शतपथब्राह्मणम्/काण्डम् ११/अध्यायः १/ब्राह्मणं ४

विकिस्रोतः तः

११.१.४ नैमित्तिकी त्रिहविष्का अभ्युदयेष्टिः

तद्धैके दृष्ट्वोपवसन्ति। श्वो नोदेतेत्यभ्रस्य वा हेतोरनिर्ज्ञाय वाऽथोतोपवसन्त्यथैनमुताभ्युदेति स यद्यगृहीतं हविरभ्युदियात्प्रज्ञातमेव तदेषैव व्रतचर्या यत्पूर्वेद्युर्दुग्धं दधि हविरातञ्चनं तत्कुर्वन्ति प्रति प्रमुञ्चन्ति वत्सांस्तान्पुनरपाकुर्वन्ति - ११.१.४.१

तानपराह्णे पर्णशाखयापाकरोति। तद्यथैवादः प्रज्ञातमामावास्यं हविरेवमेव तद्यद्यु व्रतचर्यां वा नोदाशंसेत गृहीतं वा हविरभ्युदियादितरथो तर्हि कुर्यादेतानेव तण्डुलान्त्सुफलीकृतान्कृत्वा स येऽणीयांसस्तानग्नये दात्रेऽष्टाकपालं पुरोडाशं श्रपयति - ११.१.४.२

अथ यत्पूर्वेद्युः दुग्धं दधि तदिन्द्राय प्रदात्रेऽथ तदानीं दुग्धे विष्णवे शिपिविष्टायैतांस्तण्डुलाञ्छृते चरुं श्रपयति चरुरु ह्येव स यत्र क्व च तण्डुलानावपति - ११.१.४.३

तद्यदेवं भवति। एष वै सोमो राजा देवानामन्नं यच्चन्द्रमास्तमेतदुपैत्सीत्तमपारात्सीत्तमस्मा अग्निर्दाता ददातीन्द्रः प्रदाता प्रयच्छति तमस्मा इन्द्राग्नी यज्ञं दत्तस्तेनेन्द्राग्निभ्यां दत्तेन यज्ञेन यजतेऽथ यद्विष्णवे शिपिविष्टायेति यज्ञो वै विष्णुरथ यच्छिपिविष्टायेति यमुपैप्सीत्तमपारात्सीत्तच्छिपितमिव यज्ञस्य भवति तस्माच्छिपिविष्टायेति तत्रो यच्छक्नुयात्तद्दद्यान्नादक्षिणं हविः स्यादिति ह्याहुरथ यदैव नोदियादथोपवसेत् - ११.१.४.४