शतपथब्राह्मणम्/काण्डम् १०/अध्यायः ४/ब्राह्मण ५

विकिस्रोतः तः

१०.४.५

अथादेशा उपनिषदाम् वायुरग्निरिति ह शाकायनिन उपासत आदित्योऽग्निरित्यु हैक
आहुरथ ह स्माह श्रौमत्यो वा हालिङ्गवो वा वायुरेवाग्निस्तस्माद्यदैवाध्वर्युरुत्तमं कर्म करोत्यथैतमेवाप्येतीति - १०.४.५.[१]

शाट्यायनिरु ह स्माह संवत्सर एवाग्निस्तस्य वसन्तः शिरो ग्रीष्मो दक्षिणः पक्षो
वर्षा उत्तरः शरदृतुर्मध्यमात्मा हेमन्तशिशिरावृतू पुच्छं प्रतिष्ठा वागग्निः प्राणो वायुश्चक्षुरादित्यो मनश्चन्द्रमाः श्रोत्रं दिश आपो मिथुनं तपः प्रतिष्ठा मासाः पर्वाण्यर्धमासा नाड्योऽहोरात्राणि रजतसुवर्णानि पत्राणि स एवं देवानप्येतीति संवत्सरोऽग्निरित्यु हैव विद्यादेतन्मयो भवतीति त्वेव विद्यात् - १०.४.५.[२]

चेलक उ ह स्माह शाण्डिल्यायनः इम एव लोकास्तिस्रः स्वयमातृण्णावत्यश्चितयो यजमानश्चतुर्थी सर्वे कामाः पञ्चमीमांश्च लोकान्त्संस्कुर्व आत्मानं च सर्वांश्च कामानित्येव विद्यादिति - १०.४.५.[३]