शतपथब्राह्मणम्/काण्डम् १०/अध्यायः ३/चित्याग्नेः

विकिस्रोतः तः

१०.३.२

तदाहुः किं छन्दः का देवताग्नेः शिर इति गायत्री छन्दोऽग्निर्देवता शिरः - १०.३.२.१

किं छन्दः का देवता ग्रीवा इत्युष्णिक्छन्दः सविता देवता ग्रीवाः - १०.३.२.२

किं छन्दः का देवतानूकमिति बृहती छन्दो बृहस्पतिर्देवतानूकम् - १०.३.२.३

किं छन्दः का देवता पक्षाविति बृहद्रथन्तरे च्छन्दो द्यावापृथिवी देवते पक्षौ - १०.३.२.४

किं छन्दः का देवता मध्यमिति त्रिष्टुप्छन्द इन्द्रो देवता मध्यम् - १०.३.२.५

किं छन्दः का देवता श्रोणी इति जगती छन्द आदित्यो देवता श्रोणी - १०.३.२.६

किं छन्दः का देवता यस्मादिदं प्राणाद्रेतः सिच्यत इत्यतिच्छन्दाश्छन्दः प्रजापतिर्देवता - १०.३.२.७

किं छन्दः का देवता योऽयमवाङ्प्राण इति यज्ञायज्ञियं छन्दो वैश्वानरो देवता - १०.३.२.८

किं छन्दः का देवतोरू इत्यनुष्टुप्छन्दो विश्वे देवा देवतोरू - १०.३.२.९

किं छन्दः का देवताऽष्ठीवन्ताविति पङ्क्तिश्छन्दो मरुतो देवताऽष्ठीवन्तौ - १०.३.२.१०

किं छन्दः का देवता प्रतिष्ठे इति द्विपदा च्छन्दो विष्णुर्देवता प्रतिष्ठे - १०.३.२.११

किं छन्दः का देवता प्राणा इति विच्छन्दाश्छन्दो वायुर्देवता प्राणाः - १०.३.२.१२

किं छन्दः का देवतोनातिरिक्तानीति न्यूनाक्षरा छन्द आपो देवतोनातिरिक्तानि सैषाऽऽविद्यैवैतन्मयो हैवैता देवता एतमात्मानमभिसम्भवति न हात्रान्या लोक्यताया आशीरस्ति - १०.३.२.१३