विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायः १६३

विकिस्रोतः तः
← अध्यायः १६२ विष्णुधर्मोत्तरपुराणम्
अध्यायः १६३
वेदव्यासः
अध्यायः १६४ →

वज्र उवाच।।
एकामुपोष्य कृष्णां यां द्वादशीं विधिना नरः ।।
महत्फलमवाप्नोति तां समाचक्ष्व भार्गव ।।१ ।।
मार्कण्डेय उवाच ।।
पौष्यान्तु समतीतायां श्रवणेन तु संयुता ।।
द्वादशी या भवेत्कृष्णा प्रोक्ता सा तिलद्वादशी ।। २ ।।
तिलैः स्नानं तिलैर्होमं नैवेद्यं तिलमोदकैः ।।
दीपाश्च तिलतैलेन तथा देयं तिलोदकम् ।। ३ ।।
तिलाश्च देया विप्रेभ्यस्तस्मिन्नहनि पार्थिव ।।
उपवासदिने राजन्होतव्याश्च तथा तिलाः ।। ४ ।।
उपोषितेनापरेऽह्नि होतव्याश्च विशेषतः ।।
इन्धनं च प्रदातव्यं ब्राह्मणेभ्यस्तथाऽनघ ।।५।।
तिलप्रस्थं तदा हुत्वा सोपवासो जितेन्द्रियः ।।
न दुर्गतिमवाप्नोति नात्र कार्या विचारणा ।।६ ।।
तद्विष्णोः परमं पदं होममन्त्रः प्रकीर्तितः ।।
पौरुषं च ता सूक्तं श्रीसूक्तेन च संयुतम।।७।।
होमः कार्योऽथ राजेन्द्र सावित्र्या च यतात्मना ।।
एतत्प्रोक्तं द्विजातीनां स्त्रीशूद्रेषु तथा शृणु ।। ८ ।।
द्वादशाष्टाक्षरो मंत्रस्तेषां प्रोक्तो महात्मनाम् ।।
हितौ तौ च द्विजातीनां मन्त्रश्रेष्ठौ नराधिप ।। ९ ।।
ताभ्यामभ्यधिको मन्त्रो विद्यते नेह कुत्रचित् ।।
वज्र उवाच ।।
द्वादशाष्टाक्षरौ मन्त्रौ कथयस्व ममानघ ।। 1.163.१० ।।
पुण्यौ पवित्रौ मङ्गल्यौ सर्वपापप्रणाशनौ ।।
मार्कण्डेय उवाच ।।
ॐ नमो भगवते वासुदेवाय।।
ॐ नमो नारायणाय ।। ११ ।।
एतौ मया ते कथितौ पवित्रौ मन्त्रोत्तमौ पापहरौ वरेण्यौ ।।
पारायणौ सर्वतपस्विनां च रहस्यभूतौ भुवनेषु नित्यम् ।। १२ ।।
यथा तिथिस्ते श्रवणेन युक्ता माघस्य मासस्य तथा तवोक्ता ।।
कार्या तथेयं नृपते विशेषाद्योगे पवित्रे सरितोर्द्वयस्य ।। १३ ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे तिलद्वादशीप्रशंसावर्णनं नाम त्रिषष्ट्यधिक शततमोऽध्यायः ।। १६३ ।।