विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायः ०९५

विकिस्रोतः तः
← अध्यायः ०९४ विष्णुधर्मोत्तरपुराणम्
अध्यायः ९५
वेदव्यासः
अध्यायः ०९६ →

मार्कण्डेय उवाच ।।
आवाहनान्यतो वक्ष्ये सर्वेषां पार्थिवोत्तम ।।
सर्वस्यावाहनस्यान्ते श्लोकोऽयं परिकीर्त्यते ।। १ ।।
मण्डले सम्प्रविश्यास्मिन्मया भक्त्या निवेदितम् ।।
इदमर्घ्यमिदं पाद्यं धूपोऽयं प्रतिगृह्यताम् ।। २ ।।
ध्रुवमावाहयिष्यामि सर्वग्रहगणेश्वरम् ।।
निरुद्धं भ्राम्यते येन भचक्रं वातरज्जुभिः ।। ३ ।।
एहि मे ध्रुव देवेश केशवाचिन्त्यविक्रम ।।
सर्वग्रहगणाध्यक्ष सर्वलोकनमस्कृत ।। ४ ।।
आवाहयिष्याम्याकाशं विमानशतमण्डितम् ।।
तृतीयं देवदेवस्य पदं विष्णोर्महात्मनः ।। ५ ।।
एहि मे भगवन्सौम्य निरालम्ब नभस्तल ।।
अप्रमेयातिगम्भीर नक्षत्रग्रहमण्डित ।। ६ ।।
आवाहयाम्यहं देवं ब्रह्माणं जगतां पतिम् ।।
जगतोऽस्य समुत्पत्तिस्थितिसंहारकारकम् ।। ७ ।।
एहि सर्वप्रजाध्यक्ष पद्मयोने चतुर्मुख ।।
वेदमूर्ते तदाधार कालनिर्माण तत्पर ।। ८ ।।
ऊर्द्ध्वमावाहयिष्यामि ह्यनन्तां महतीं दिशम् ।।
अप्रमेयां निरालम्बां चन्द्रसूर्यांशुवर्जिताम् ।। ९ ।।
आगच्छेह महाभागे सततं सिद्धसेविते ।।
अनन्ते विपुले देवि निर्मले हितकारिणि ।। 1.95.१० ।।
पृथ्वीमावाहयिष्यामि सर्वसत्त्वहिते रताम् ।।
धरां भूमिं क्षमां क्षोणीं वरदां भूतधारिणीम् ।। ११ ।।
एहि मे वसुधे देवि वाराहेण समुद्धृते ।।
सर्वबीजधरे भद्रे सर्वभूतापहारिणि ।। १२ ।।
शेषमावाहयिष्यामि महीमण्डल धारणम् ।।
फणावलीरत्नजालमरीचिविकसोज्ज्वलम् ।। १३ ।।
एहि शेष महाभाग एह्यनन्तादिकेशव ।।
आहेयी त्वं तनुस्तस्य विष्णोरमिततेजसः ।। १४ ।।
आवाहयाम्यधस्तात्तु दिशं शेषेण पालिताम् ।।
नागदैत्योरगगणैस्सततं च निषेविताम् ।। १५ ।।
एहि मे रत्नबाहुल्ये नित्यं शेषेण पालिते ।।
गम्भीरे विपुले भीमे बहुस्थानाभिमण्डिते ।। १६ ।।
आवाहयिष्ये वरदं देवेशं जातवेदसम् ।।
वेदमूर्त्तिं तदाधारं देवदेवं हुताशनम् ।। १७ ।।
एह्यग्रे सर्वदेवेश सर्वदेवमुखाच्युत ।।
सर्वत्रस्थ महाभाग सर्वभूतहिते रत ।। १८ ।।
आवाहयिष्ये वरदं सहस्राक्षं दिवाकरम् ।।
तेजोमूर्त्तिं दुराधर्षं भक्तानामभयप्रदम् ।। १२ ।।
एहि देव जगन्नाथ ऋक्सामयजुषां पते ।।
त्रैलोक्यमण्डलद्वीप सर्वव्याधिविनाशन ।। 1.95.२० ।।
आवाहयाम्यहं देवमादित्यमुदकेशयम् ।।
स्निग्धवैडूर्यसङ्काशं वरुणं सुमहाद्युतिम् ।। २१ ।।
एहि देव जलाध्यक्ष यादोगणमहेश्वर ।।
नागदैत्योरगगणैस्सततं सेवितान्युत ।। २२ ।।
आवाहयाम्यहं चन्द्रं शीतांशुममृतप्रभम् ।।
ओषधीशं द्विजाध्यक्षं नयनानन्दकारकम् ।। २३ ।।
एहि मे भगवँश्चन्द्र एहि मे मृगलाच्छन ।।
भक्तानुकम्पिन्सततं सर्वनक्षत्रपूजित ।। २४ ।।
स्कन्दमावाहयिष्यामि षण्मुखं वरदं शिशुम् ।।
देवारिसेनामथनं पार्वत्यानन्दवर्द्धनम् ।। २५ ।।
एहि देवतमाराध्य महिषासुरतस्कर ।।
कार्तिकेय जगन्नाथ मयूरवरवाहन ।। २६ ।।
भौममावाहयिष्यामि तेजोमूर्तिं दुरासदम् ।।
रुद्रमूर्तिमनिर्देश्यवक्त्रं रुधिरसप्रभम् ।। २७ ।।
एहि मे भगवन्भौम अङ्गारक महाप्रभ ।।
त्वयि सर्वं समायत्तं भूतलेस्मिञ्छुभाशुभम् ।। २८ ।।
विष्णुमावाहयिष्यामि शङ्खचक्रगदाधरम् ।।
अतसीकुसुमश्यामं पीतवाससमच्युतम् ।। २९ ।।
एहि मे देवदेवेश प्रजानिर्माणकारक ।।
नारायण सुदुष्पार महाशार्ङ्गधनुर्धर ।। 1.95.३० ।।
बुधमावाहयिष्यामि बोधकं जगदीश्वरम् ।।
चान्द्रिं ग्रहगणाध्यक्षं तेजोमूर्तिं दुरासदम् ।। ३१ ।।
एहि शीतांशुजाचिन्त्य जगज्जिष्णो जनार्दन ।।
महाबल महासत्त्व महाबाहो महाद्युते ।। ३२ ।।
शक्रमावाहयिष्यामि देवं सुरगणेश्वरम् ।।
वज्रपाणिं महाबाहुं गोब्राह्मणहिते रतम् ।। ३३ ।।
एहि देव सहस्राक्ष देवारिबलसूदन ।।
ऐरावतस्थधर्मज्ञ शचीहृदयनन्दन ।। ३४ ।।
जीवमावाहयिष्यामि देवेश्वरपुरोहितम् ।।
बृहस्पतिं बृहद्वाचं वेदवेदाङ्गपारगम् ।। ३५ ।।
एहि जीव महाभागजीवभूत महीतले ।।
सस्यवृद्धिस्तवायत्ता सततं भूमिवर्धन ।। ३६ ।।
देवीमावाहयिष्यामि पार्वतीं वरदामुमाम् ।।
हरस्य दयितां भार्यां चार्वङ्गीं भूतिवर्धिनीम् ।। ३७ ।।
एहि देवि जगन्नाथे मेनाहृदयनन्दिनि ।।
पवित्रे वरदे सौम्ये नित्यं भक्तजनप्रिये ।। ३८ ।।
शुक्रमावाहयिष्यामि भार्गवं जगदीश्वरम् ।।
नित्यं सर्वजनाध्यक्षं तपसा द्योतितप्रभम् ।।३९।।
एहि शुक्र महाभाग षोडशार्चिर्वरप्रद ।।
प्रभुस्त्वं वरदाचिन्त्य वर्षावर्षस्य निग्रहे ।। 1.95.४० ।।
आवाहयाम्यहं देवं प्रजाध्यक्षमकल्मषम् ।।
भक्तानुकम्पिनं देवं प्रजानिर्माणकारकम् ।। ४१ ।।
एहि देव प्रजाध्यक्ष पूजानिर्माणकारक ।।
त्वयि देव समायुक्तं प्रजानामभवोद्भवम् ।। ४२ ।।
एहि मे भगवन्ब्रह्मन्प्रजापतिमहाद्युते ।।
सौरिमावाहयिष्यामि शनैश्चारिणमच्युतम् ।। ४३ ।।
तपस्विनमनाधृष्यं भक्तानामभयप्रदम् ।।
एहि तीक्ष्णांशुजाचिन्त्य भावाभावप्रदर्शक ।। ४४ ।।
त्वयि सर्वं समायत्तं राज्ञां भूमौ शुभाशुभम् ।।
आवाहयाम्यहं देवं गजवक्त्रं गणेश्वरम् ।। ४५ ।।
विप्रेशं विप्रहर्तारं पार्वतीहृदयप्रियम् ।।
एहि देव गणाध्यक्ष लम्बोदर महाभुज ।। ४६ ।।
कार्यसिद्धिः समायत्ता त्वयि सर्वेश देहिनाम् ।।
राहुमावाहयिष्यामि दैत्येशं ग्रहताङ्गतम् ।। ४७ ।।
केशवाप्तवरं वीरं तपसा दग्धकिल्बिषम् ।।
एह्येहि दैत्यप्रवर वरदाचिन्त्यविक्रम ।। ४८ ।।
तपोमूर्ते दुराधर्ष विपरीतचराम्बरे ।।
आवाहयाम्यहं देवं विश्वकर्माणमच्युतम् ।। ४९ ।।
सर्वासां देवतानां तु सदा शिल्पप्रवर्तकम् ।।
एहि देववराचिन्त्य सर्वशिल्पप्रवर्तक ।। 1.95.५० ।।
त्वयि सर्वैव सर्वेषां कर्मणामाश्रिता गतिः ।।
केतुमावाहयिष्यामि केतुं सर्वदिवौकसाम् ।। ५१ ।।
ब्रह्मण्यं सर्वधर्मज्ञं भक्तानामभयप्रदम् ।।
धूमकेतो इहाभ्येहि हुताशनसमप्रभ ।। ५२ ।।
शिखाकरालविकच पूजिताघविनाशन ।।
वह्नेरावाहनं प्रोक्तं पूर्वमेव मयानघ ।। ५३ ।।
आवाहयिष्यामि शुभां कृत्तिकां देवपूजिताम् ।।
एहि साधारणे देवि ज्येष्ठदक्षसुते शुभे ।। ५४ ।।
प्रजापतेस्तथा प्रोक्तं रोहिण्याः शृणु पार्थिव ।।
आवाहयामि वरदां रोहिणीं चन्द्रवल्लभाम् ।। ५५ ।।
एहि रोहिणि धर्मज्ञे ध्रुवकर्मसु शोभने ।।
चन्द्रस्यावाहनं प्रोक्तमिल्वलाया निबोध मे ।। ५६ ।।
आवाहयामि वरदामिल्वलां शशिवल्लभाम् ।।
एहि मे इल्वले देवि मृदुकर्मसु शोभने ।। ५७ ।।
रुद्रमावाहयिष्यामि त्रिनेत्रं शूलपाणिनम् ।।
एहि शङ्कर सर्वात्मन्महादेव गणेश्वर ।। ५८ ।।
आर्द्रामावाहयिष्यामि नक्षत्रं बाहुसंज्ञिकम् ।।
एह्यार्द्रे चारुसर्वाङ्गि दारुणे रुद्रसम्मते ।। ५९ ।।
आवाहयिष्याम्यदितिं तपसा दग्धकिल्विषाम् ।।
आदित्यारणि धर्मज्ञे एहि देवि महाप्रभे ।। ।। 1.95.६० ।।
ऋक्षमावाहयिष्यामि धर्मज्ञं तु पुनर्वसुम् ।।
पुनर्वसो इहागच्छ चरकर्मप्रसादक ।। ६१ ।।
जीवस्यावाहनं प्रोक्तं पुष्यस्याथ प्रचक्षते ।।
पुष्यमावाहयिष्यामि नक्षत्रं क्षिप्रसंज्ञिकम् ।। ६२ ।।
एहि पुष्य महाभाग पोषं वर्धय सर्वतः ।।
सर्पानावाहयिष्यामि त्रैलोक्यान्तरगोचरान् ।। ।। ६३ ।।
आयान्तु सर्वतः सर्पाः सौम्यरूपा भवन्तु च ।।
आवाहयिष्याम्याश्लेषां भक्तानां श्रीविवर्द्धनाम् ।। ६४ ।।
आश्लेषे त्वमिहाभ्येहि दारुणे विजयप्रदे ।।
पितॄनावाहयिष्यामि मूर्त्यमूर्तिधरानहम् ।। ६५ ।।
आयान्तु पितरश्शीघ्रं सुधाकव्यभुजोऽव्ययाः।।
मघामावाहयिष्यामि उग्रनक्षत्रमञ्जसा ।। ६६ ।।
एहि मे सुभगे देवि मघेऽघविनिषूदने ।।
भगमावाहयिष्यामि पूर्वफल्गुनसंज्ञितम् ।। ६७ ।।।
एहि भाग्ये महाभागे उग्रकर्मप्रसादिके ।।
आवाहयिष्याम्यर्यम्णमादित्यं तेजसां निधिम् ।। ६८ ।।
अर्यमँस्त्वं समम्येहि भक्तपातकनाशन ।।
ऋक्षमावाहयिष्यामि चोत्तराफल्गुनीं शुभाम् ।। ६९ ।।
एहि त्वं सुभगे देवि ध्रुवे सर्वाङ्गसुन्दरि ।।
आवाहनं मया प्रोक्तं सवितुर्दीप्ततेजसः ।। 1.95.७० ।।
हस्तमावाहयिष्यामि सावित्रं क्षिप्रमञ्जसा ।।
एहि सावित्र धर्मज्ञ भक्तानां पापनाशन ।। ७१ ।।
आवाहयाम्यहं देवं त्वष्टारममितद्युतिम् ।।
एहि मे भगवँस्त्वष्टः प्रजापालनतत्पर ।। ७२ ।।
चित्रामावाहयिष्यामि चित्ररूपां मनोहराम् ।।
एहि मे वरदे चित्रे मृदुकर्मप्रसाधिनि ।। ७३ ।।
वायुमावाहयिष्यामि सर्वगं दीप्ततेजसम् ।।
देव वायो त्वमभ्येहि सर्वभूतजगत्प्रिय ।। ७४ ।।
स्वातिमावाहयिष्यामि नित्यमुत्तरमार्गगाम् ।।
देवि स्वाते त्वमभ्येहि चरकर्मसु शोभने ।। ७५ ।।
आवाहयिष्यामीन्द्राग्नी सहितौ दीप्ततेजसौ ।।
इन्द्राभ्येहि जगन्नाथ एह्यग्ने विजयप्रद ।। ७६ ।।
ऋक्षमावाहयिष्यामि विशाखां दीप्ततेजसम् ।।
विशाखे त्वमिहाभ्येहि देवि साधारणे शुभे ।। ७७ ।।
मित्रमावाहयिष्यामि देवं दीप्तांशुमूर्जितम् ।।
एहि मित्र महाभाग भक्ताघप्रलयङ्कर ।। ७८ ।।
ऋक्षमावाहयिष्यामि ह्यनुराधां वरप्रदाम् ।।
अनूराधे त्वमभ्येहि मृदुकर्मसु शोभने ।।७९ ।।
शक्रस्यावाहनं प्रोक्तं ज्येष्ठायाः शृणु पार्थिव ।।
ज्येष्ठामावाहयिष्यामि नक्षत्रं शक्रदैवतम् ।। 1.95.८० ।।
ज्येष्ठे देवि त्वमभ्येहि दारुणे चारुलोचने ।।
देवमावाहयिष्यामि देवं निर्ऋतिजं प्रभुम् ।। ८१ ।।
एहि देव विरूपाक्ष महाबलपराक्रम ।।
मूलमावाहयिष्यामि नक्षत्रं दारुणं महत् ।। ८२ ।।
एहि मूल महाभाग भक्तानामभयप्रद ।।
अपस्त्वावाहयिष्यामि सर्वगा वरदाः शिवाः ।। ।। ८३ ।।
आपस्त्वायान्तु वरदाः पवित्रा मङ्गलावहाः ।।
ऋक्षमावाहयिष्यामि पूर्वाषाढेतिसंज्ञितम् ।। ८४ ।।
एहि त्वमुग्रे वरदे चाषाढे पूर्व पूर्वके ।।
विश्वानावाहयिष्यामि देवानद्भुततेजसः ।। ८५ ।।
आयान्तु वरदाः सर्वे विश्वेदेवा महाबलाः ।।
ऋक्षमावाहयिष्यामि उत्तराषाढसंज्ञितम् ।। ८६ ।।
एहि त्वमुत्तराषाढे सर्वकर्मसु शोभने ।।
ब्रह्मण आवाहनं प्रोक्तमभिजिति शृणु हे प्रभो ।। ८७ ।।
ऋक्षमावाहयिष्यामि यत्तदभिजिदुच्यते ।।
एहि धिष्ण्यवरिष्ठाय क्षिप्रकर्मप्रसाधक ।। ८८ ।।
विष्णोरावाहनं प्रोक्तं श्रवणस्य निबोध मे ।।
ऋक्षमावाहयिष्यामि श्रवणं सर्वकामदम् ।। ८९ ।। ।।
अश्वत्थ त्वं समभ्येहि चरकर्मप्रसाधक ।।
वसूनावाहयिष्यामि देवानष्टौ वरप्रदान् ।। 1.95.९० ।।
आयान्तु वरदा देवा वसवः पापनाशनाः ।।
धनिष्ठामावाहयिष्यामि नक्षत्रं राशिवल्लभम् ।। ९१ ।।
धनिष्ठे त्वमिहागच्छ चरकर्मप्रसाधके ।।
आवाहनं मया प्रोक्तं वरुणस्य महात्मनः ।। ९२ ।।
ऋक्षमावाहयिष्यामि नाम्ना शतभिषं शुभम् ।।
आगच्छ त्वं शतभिषे चरकर्मसु शोभने ।। ९३ ।।
अजैकपादं वरदं रुद्रमावाहयाम्यहम् ।।
अहिर्बुध्न्य समभ्येहि जटाजूटोपशोभित ।। ९४ ।।
ध्रुवमावाहयिष्यामि देशे भाद्रपदोत्तरे ।।
एहि त्वं सुमहाभागे मम भाद्रपदोत्तरे।।
ऋक्षमावाहयिष्यामि रेवतीं चारुदर्शनाम् ।। ९५ ।।
एहि रेवति धर्मज्ञे मृदुकर्मप्रसाधके ।।
आवाहयाम्यहं देवं पूषणं पापनाशनम् ।। ९६ ।।
पूषन्सम्यगिहाभ्येहि सर्वकर्मप्रसादिक ।।
आवाहयाम्यहं देवौ नासत्यौ सूर्यनन्दनौ ।। ९७ ।।
आगच्छेतां महाभागौ वरदावश्विनावुभौ ।।
ऋक्षमावाहयिष्यामि चाश्विनी सर्वकामदम् ।। ९८ ।।
यमस्यावाहनं प्रोक्तं भरणीमथ वै शृणु ।।
ऋक्षमावाहयिष्यामि चोग्रं भरणिसंज्ञकम् ।। ९९ ।।
एहि त्वं देवि भरणि सुभगे चारुदर्शिनि ।।
शक्रस्यावाहनं प्रोक्तं पूर्वमेव मया नृप ।। 1.95.१००।।
प्राचीमावाहयिष्यामि सूर्योदयविभूषिताम् ।।
एहि त्वं वरदे पूर्वे शुभकर्मप्रसाधिके ।। १०१ ।।
वह्नेरावाहनं प्रोक्तं पूर्वमेव मया तव ।।
दिशमावाहयिष्यामि वरदां पूर्वदक्षिणाम् ।। १०२ ।।
वह्निप्रिये समभ्येहि वरदे पूर्वदक्षिणे ।।
यमस्यावाहनं प्रोक्तं याम्यायाश्च दिशः शृणु ।। १०३ ।।
अहमावाहयिष्यामि दक्षिणां दक्षिणां दिशम् ।।
दक्षिणे त्वं समभ्येहि सर्वकर्मसु शोभने ।। १०४ ।।
पूर्वमावाहनं प्रोक्तं विरूपाक्षस्य धीमतः ।।
दिशमावाहयिष्यामि शुभां दक्षिणपश्चिमाम् ।। १०५ ।।।
एहि मे नैर्ऋती देवि सततं भूतिवर्धिनि ।।
आवाहनं मया प्रोक्तं वरुणस्य महात्मनः ।। १०६ ।।
दिशमावाहयिष्यामि वारुणीं वरुणीं शुभाम् ।।
आगच्छ पश्चिमे देवि वरदे वरुणप्रिये ।। १०७ ।।
आवाहनं मया प्रोक्तं वायोश्चैव महात्मनः ।।
आवाहयामि विदिशं वायव्यां पश्चिमोत्तराम् ।। ।। १०८ ।।
वरदे त्वं समभ्येहि वायव्ये पश्चिमोत्तरे ।।
आवाहयामि धनदं देवं वैश्रवणं प्रभुम् ।। १०९ ।।
राजराज समभ्येहि सर्वयज्ञधनाधिप ।।
दिशमावाहयिष्यामि सौम्यां धनदपालिताम् ।। 1.95.११० ।।
उत्तरे त्वं समभ्येहि सर्वकर्मसु शोभने ।।
देवस्यावाहनं प्रोक्तं त्र्यम्बकस्य महात्मनः ।। ।। १११ ।।
दिशमावाहयिष्यामि शुभां प्रागुत्तरामहम् ।।
एहि त्वं सुभगे देवि सततं शिवपालिते ।। ११२ ।।
सर्वानावाहयिष्यामि पूर्वकुम्भेषु सागरान् ।।
रत्नाध्यक्षाः समायान्तु चत्वार इह सागराः ।। ११३ ।।
ईशान्यां दिशि यः कुम्भः पूर्वस्तस्य तु सागरः ।।
आग्नेय्यान्तु समायातु दक्षिणे दक्षिणः शिवः ।। ११४ ।।
पश्चिमस्तु समायातु कुम्भे दक्षिणपश्चिमे ।।
उत्तरश्च तथाऽभ्येतु कुम्भे वै पश्चिमोत्तरे ।। ११५ ।।
आवाहितानां कर्तव्यं भूमौ कृत्वा ततः शिरः ।।
प्रणाममभिवाद्यं च ततो मन्त्रमुदीरयेत् ।। ११६ ।।
भवतां हि प्रसादेन भवतां प्रतिपूजनैः ।।
प्रयतिष्ये यथाशक्त्या तन्मेऽनुज्ञातुमर्हथ ।। ११७ ।।
युष्माकं पूजनं कर्तुं केन शक्यं यथाविधि।।
युष्मत्पूजाविहीनेन कुतो लभ्यं महत्पदम् ।। ११८ ।।
ततः कर्तुं यथाशक्त्या भवतां प्रतिपूजने ।।
वरदाः प्रयतिष्यामि तन्मेनुज्ञातुमर्हथ ।। ११९ ।।
भवत्पूजाविधावस्मिन्बहुविज्ञं सदैव तु ।।
स्वांस्वां दिशमधिष्ठाय दिक्पाला दीप्ततेजसः ।।1.95.१२० ।।
उत्सादयन्तु सकलान्विघ्नान्मे समुपस्थितान् ।।
अस्माद्देशात्प्रणश्यन्तु यज्ञघ्ना ब्रह्मराक्षसाः ।। १२१ ।।
विनायका विघ्नकरा ममोग्रा यज्ञद्विषो ये पिशिताशनाश्च ।।
सिद्धार्थकैर्वज्रसमानकल्पैर्मया निरस्ताः स्वगृहं प्रयान्तु ।। १२२।।
एतावदुक्त्वा विकिरेत विद्वान्सिद्धार्थकान्दिक्षु तथा विदिक्षु ।।
रक्षोहणं चात्र तथैव मंत्रं वक्तव्यमुच्चैर्द्विजपुङ्गवेन ।। १२३ ।।
सर्वग्रहाणां यजने प्रदिष्टं सर्वौषधैः स्नानमदीनसत्त्व ।।
बीजैः समग्रैश्च तथैव गन्धैर्मृद्भिश्च रत्नैश्च तथा जलैश्च ।। १२४ ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे ग्रहर्क्षावाहनमन्त्राध्यायो नाम पञ्चनवतितमोऽध्यायः ।। ९५ ।।