विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायः ०२८

विकिस्रोतः तः
← अध्यायः ०२७ विष्णुधर्मोत्तरपुराणम्
अध्यायः ०२८
वेदव्यासः
अध्यायः ०२९ →

मार्कण्डेय उवाच ।।
रुद्रलोकमथासाद्य ददृशुस्त्र्यम्बकं तदा ।।
वह्निपुञ्जप्रकाशेन जटाभारेण राजितम् ।। १ ।।
सूर्यभासा तृतीयेन नयनेन च शोभितम् ।।
भालचन्द्रेण शुभ्रेण जटामण्डलशोभिना ।।२।।
व्यालयज्ञोपवीतश्च नागेश्वरकृतांशुकम् ।।
नीलकण्ठं विशालाक्षदन्तिचर्मोत्तरच्छदम्।। ।। ३ ।।
उमासहायं वरदं सर्वभूतभवोद्भवम् ।।
नन्दिनानुगतं वीरं प्रमथैश्च सहस्रशः ।। ४ ।।
नानावक्त्रशिरोग्रीवैर्नानायुधविभूषणैः ।।
तं दृष्ट्वा प्रणतः प्राह शक्रस्तु गुरुणा सह ।। ५ ।।
शक्र उवाच ।।
नमोऽस्तु देवदेवेश प्रणतार्तिविनाशन ।।
नीलकण्ठ महाभाग ह्युमाभूषणतत्पर ।। ६ ।।
गङ्गातरङ्गनिर्धौतजटामण्डलमण्डित! ।।
शशाङ्कशतसंकाश सूर्यकोटिसमप्रभ ।। ७ ।।
वामनैर्जटिलैर्मुण्डैः प्रमथैरीड्यसे सदा ।।
तैश्च सार्धं महादेव रमसेऽमितविक्रम ।। ८ ।।
घोरं हि ब्रह्मचर्यं ते यथा नान्यस्य कस्यचित् ।।
तव लिङ्गार्चनरताः पूयन्ते सर्वकिल्बिषैः ।।९ ।।
स्मरन्ति ये त्वां सततं ते हि यान्ति परां गतिम् ।।
विष्णोरचिन्त्यभागोऽसि प्रजासंहरणे कृते ।। 1.28.१० ।।
सर्वदेवमयो धाता सर्वदेवमयोऽपि च ।।
सर्वदेववरेण्यस्त्वं सर्वभूतविभावनः ।।११।।
सर्वामरगुरुर्देवः सर्वभूतेश्वरेश्वरः ।।
सर्वदेवो महायोगी महाजयो महाबलः ।। १२।।
महाबुद्धिर्महावीर्यो महातेजा महायशाः।।
चतुष्पात्सकलो धर्मो वाहनस्ते महावृषः ।। १३ ।।
श्मशाने वसतिर्नित्यं चिताधूमसमाकुले ।।
नृत्यद्भूताकुले भूमेर्भूतिश्वेतानुलेपनः ।। १४ ।।
भूखार्कवर्चःसलिलयजमानेन्दुवायवः ।।
मूर्त्तयस्ते स्मृता देव याभिर्व्याप्तमिदं जगत् ।। १५ ।।
त्वया विना जगत्यस्मिन्नान्यत्किञ्चन विद्यते ।।
दैत्यभाराभितप्ताङ्गां पालयस्व नमोऽस्तु ते ।। १६ ।।
मार्कण्डेय उवाच ।।
एवमुक्तस्तु शक्रेण देवः शक्रमभाषत ।।
कार्तवीर्यमहं त्वाजौ कर्ता निःक्षत्रियां महीम् ।। १७ ।।
न शक्तस्त्रिदशश्रेष्ठ यतः स्मर्तास्मि तद्वधम् ।।
विष्णुदत्तवरो राजा सोऽवध्यो मम वासव ।। १८ ।।
तमेव प्रार्थयिष्यामि वधं तस्य महात्मनः ।।
सर्वे यात स्वकं स्थानं त्वहमप्यमरेश्वरम् ।। १९ ।।
चन्द्रमण्डलमध्यस्थं यास्ये वरदमीश्वरम् ।।
विष्णुश्चार्धेन भागेन दत्तात्रेयोऽभवत्क्षितौ ।। 1.28.२० ।।
तेन दत्तवरो राजा पालयत्यखिलां महीम् ।। २१ ।।
इत्येवमुक्तस्त्रिदशेश्वरस्तु देवेन साक्षात्त्रिपुरान्तकेन ।।
जगाम शीघ्रं स्वपुरं प्रविष्टो महीं समादाय गुरुञ्च राजन् ।। २२ ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेय वज्रसंवादे हरदर्शनं नामाष्टाविंशतितमोऽध्यायः ।। २८ ।।