सामग्री पर जाएँ

अन्वेषणपरिणामाः

  • विस्तरेण ।। उदाहरणमाह - कमलमिव चारुवदनं मृणालमिव कोमलं भुजायुगलम् । अलिमालेव सुनीला तवैव मदिरेक्षणे कबरी ॥ ६ ॥ कमलमिति । अत्र कश्चित्कामी मुखादिकं वस्तु सम्यक्स्वरूपतः...
    ३८७ B (२८,१४४ शब्दाः) - ०८:४८, ७ अक्टोबर् २०१८
  • दाने + क्वुण् । टाप् अत इत्वञ्च ।) तृण- विशेषः । तत्पर्य्यायः । गोदुग्धा २ सुनीला ३ क्षेत्रजा ४ हिमा ५ । अस्या गुणाः । बीजै- र्वृष्यत्वम् । बल्यत्वम् । अतिमधुरत्वञ्च...
    ३२४ KB (1 शब्दः) - ०८:५४, ८ जनवरी २०१६
  • क्षुपजातिः । तत्पर्य्यायः । हरिक्रान्ता २ नीलपुष्पा ३ अपराजिता ४ नीलक्रान्ता ५ सुनीला ६ विक्रान्ता ७ छर्द्दिका ८ । अस्या गुणाः । कटुत्वम् । तिक्त- त्वम् ।...
    ३५६ KB (1 शब्दः) - १४:४०, ८ जनवरी २०१६
"https://sa.wikisource.org/wiki/विशेषः:अन्वेषणम्" इत्यस्माद् प्रतिप्राप्तम्